________________
( १९०८ )
परग
रिष्टका एकम् तदनन्तरं पबहु काण्डम् ततो जसका एममत दनन्तरमस्या एव रत्नप्रभायाः पृथिव्या अधस्तात् क्रमेण घ मोदधिधनवाततनुचातावकाशान्तराणि, एवं यावदधः सप्तमी पृथिवी । तस्या अस्तात क्रमेण धनोपिनचानुवा तावकाशान्तराणि भारीसंस्थानानि वक्तव्यानि ननु चैताः सप्तापि पृथिव्याः सर्वासु दिनु किमलोकस्पर्शिन्यः ? उत नेति ब्रूमः । यद्येवं ततः ।
अभिधानराजेन्ः |
(१८) लोकान्तादबाधाइमीसे णं ते! रणपनाए पुरवीए पुरच्छिमिलाओ चरिता केवतियं अवाधाए लोयंते पएलते ? । गोयमा ! बालसाहिं जोयणेहिं अबाधाए लोयंते पण्णत्ते । एवं दाहिणिद्वातो पञ्चच्छिमिल्लातो उत्तरिल्लाओ । सकरप्पभाष अंते पुडवीए पुरच्छिमिलाओ परिमं ताम्रो केवति अवाहाए लोयंते पण्णत्ते १ । गोयमा ! तिभागूणेहिं तेरसहिं जोयणेहिं अवाहाए लोयंते पत्ते, एवं चउद्दिसिं । बालुपनाए णं भंते ! पुढवीए पुरच्छिमिल्ला पुच्छा ।। गोयमा ! सतिजागेहिं तेरसेहिं बाधाए लोयंते पत्ते । एवं चद्दिर्सि पि एवं सव्वासिं चनसु विदिसासु पुच्छ्रियव्वं । पंकल्पभाए चोदसा जोयणेहिं अवाहा लोयंते पएणचे । धूपप्पजाए तिजागणेहिं परणरसेोहं जोयणेहिं अवाहाए झोयंते पचे । उही सतिजागेहिं परमेहिं जोयरोहिं अवाहाए लोयंते पत्ते । सत्तमाए सोलसएहिं जोयणेहिं अबाधा बोयंते पण त्ते, एवं० जाव उत्तरिद्वातो ॥ (श्मी से णं नंते ! इत्यादि) अस्या भदन्त ! रत्नप्रभायाः पृथिव्याः ( पुरच्छिमिल्लाओ इति) पूर्वदिग्भाविनश्चरमान्तात् (केवइयाए इति) कियत्या अबाधया अपान्तरालरूपया लोकान्तोऽनोकावधिपरिच्छिन्नः प्रशप्तः ? भगवानाह द्वादशयोजनानि, द्वादशयोजनप्रमाणो य इत्यर्थः । अबाधया लोकान्तः प्रइप्तः । किमुक्तं भ बति ? रत्नप्रभायाः पृथिव्याः पूर्वस्यां दिशि चरमपर्यन्ताय प रतो लोकादग् ग्रपान्तरात्रं द्वादशयोजनानि, एवं दक्षिणस्यामपरस्यामुत्तरस्यां चापान्तरालं वक्तव्यम् । दिग्ग्रहणं चोपलकणम, तेन सर्वास्वपि विदिवपि यथोक्तमपान्तरालमवसातम्यम् । शेषाणां तु पृथिवीनां सर्वासु दिक्षु च चरमपर्यन्ताद लोकः क्रमेणाची गोमेन योजनेनाधिकेद्वादशभियअनेरचगन्तस्यः तद्यथा शरानायाः पृथिव्याः सर्वासु दिक्षु विदिषु च परमपर्यन्तादओकाद योगपान्तरालं त्रिभागोनानि त्रयोदश योजनानि । बालुकाप्रभायाः सत्रिभागानि त्रयोदश योजनानि पशुप्रभायाः परिपूर्णानि चतुर्दश योजनानि धूमप्रभावात्रिभागोमानि पञ्चदश योजनानि । अधः समधिव्याः परिपूर्णनि षोमश योजनानि । सूत्राकराणि पूर्ववद् योजनीयानि । जी० ३ प्रति० ।
(११) प्रभादीनामध:
-
Jain Education International
प्रत्थि जंते ! इमीसे रयणपचार पुढवीए हे गेहार बा, गेडावणा वा ? गोयमा ! णो इण्डे समहे । अ
परग
णं भंते ! रयणप्पभार पुढवीए इमीसे आहे गामाइ वा० जाव समिवेसाइ वा । यो इण्डे समट्ठे । अस्थि भंते! इमसे रवणप्पनाए पुदवी आहे उराला चलाइया संसेयंति संमुच्छंति वासं वासंति ?। हंता ! अत्थि, तिमि वि पकरेश, देवो विपकरे, असुरो पि नागो वि अस्थि गं जंते! इमी से रयणप्पजाए पुढवीए बादरे परिणयसदे ? | हंता प्रत्थि तिमिवि करेंति । अस्थि णं भंते ! इमीसे रयणप्यार पुढची बादरे अधिकार है। गोयमा यो इण्डे सम, सत्य विग्गहगइ समावणं । अत्थि णं भंते ! इमीसे रयणप्पजाए पुढवीए चंदिम० जाव तारारूवा ? । णो इहे समझे। अस्थि भंते! इमीसे स्वणप्पभाए चंदाभाइ वा ? | णो इट्टे समहे । एवं दोच्चाए पुढवीए जाणियन्नं, एवं तच्चाए वि जाणियव्वं । णवरं देवो वि पकरेश, असुरो वि पकरे, नो नाओ पकरेइ, चउत्थीए वि, नवरं देवो एक्को पकरेइ, नो असुरो, नो नाओ, एवं हेटिल्लास देवो एको पकरेइ ।
( बादरे श्रगणिकाए इत्यादि ) ननु यथा बादराग्नेर्मनुष्यक्षेत्र एव तद्भावानिषेध इहोच्यते, एवं बादर पृथिवी कायस्थाअपि निषेधो वाच्यः स्यात् पृथिव्यादिष्वेव स्वस्थानेषु तस्य जावादिति । सत्यम् । किं तु नेह यद्यत्र नास्ति तत्तत्र सर्व नि षिध्यते मनुष्याऽऽदिवस, विचित्रत्वात् सुगतरतोऽतोऽपी ह पृथिवीकायस्य न निषेध उक्तः अप्कायवायुवनस्पत वि घनोदयादिजावेन नायाभिषेधाभावः सुगम एवेति (नो नाथ सि) नागकुमारस्य तृतीयायाः पृथिव्या अधोगम नास्तीत्यत एवाऽनुमीयते । ( नो असुरो नो नागो सि ) इदा व्यत एव वचनाचतुष्यादी नामचो ऽसुरकुमारनागकुमारयोगम नास्तीत्यनुमीयते । भ० ६ ० ८ ० ।
(२०) यानि रत्नप्रभा । न द्वादशयोजन प्रमाणा 5दीनि अपान्तरालानि किमाकाशरूपाणि, उत घनोदध्यादिव्या निघतोयादिव्यानि कपान्तराले कियान घनोदध्यादिरिति प्रतिपादनार्थमाह
इमीसे णं नंते ! रयणप्पना पुढवी पुरच्छिमिले चरिमंते कतिविधे पणते ? । गोयमा ! तिविहे पणते । वं जहा- यणोदविल, घणवायला
इमीसे णं भंते ! रयणप्पजाए पुढवीए दाहिणिले चरिमंते कतिविधे पण १ गोयमा ! तिविधेपासे तं 1 जहा एवं चैव जान उत्तरि एवं सम्वासिं० जात्र अहे सत्तमाए उत्तरिले ।
( इमी से णं भंते ! इत्यादि ) अस्या नदन्त ! रत्नप्रमायाः पृथिव्याः पूर्वदिम्यावी परमान्तो ऽपान्तराललयः कतिथि धः कतिप्रकारः, कतिविभाग इत्यर्थः । प्राप्तः ? । भगवानाह - गौतम ! त्रिविधः प्रशप्तः । तद्यथा घनोदधिवलयो वलयाssकारघनोदधिरूप इत्यर्थः । एवं घनवातवलयस्तनुवातबलयश्च । इयमत्र भावना सर्वासां पृथिवीनामयो यत् प्राकू बाहुल्येन
For Private & Personal Use Only
www.jainelibrary.org