________________
( १०७ ) अभिधानराजेन्ऊः ।
पारंग
घनोदध्यादीनां परिमाण समयमा यम ते हि मध्यभागे यथोक्तप्रमाणबाढल्याः, ततः प्रदेशहान्या प्रदेशहान्या हीयमानाः स्वस्वपृथिवीपर्यन्तेषु तनुतरभूता; तनुतरीभूत्वा स्वस्वपृथिवीकारेण वेष्टयित्वा स्थिताःपासून
याम्युच्यन्ते तेषां वलयानामुध्येत्वं सर्वत्र स्वस्वपृथिव्यनु सारेण परिभावनीयम् तिर्यग्बाहल्यं पुनरग्रे वक्ष्यते । इदान तु विभागमात्रमेवापान्तरालस्य प्रतिपादयितुमिष्टमिति तदेवोक्तम, एवमस्या रत्नप्रज्ञायाः पृथिव्याः शेषासु दिक्कु, एवं शेषाणामपि पृथिवीनां चतवपि दिल प्रत्येक विभागसूत्रं भणितव्यम् । (२१) संप्रतिघनोविश्यस्य तिर्यग्वाहत्यमानमादइमीसे णं भंते ! रयणप्पजाए पुढवीए घणोदधिवलए केवलियं बारणं पणाचे ? गोयमा उज्नोषणाई बाहलेणं पण ते ।।
( श्मी से खं भंते ! इत्यादि) भस्या भदन्त ! रत्नप्रभायाः पृथिव्याः सर्वास दिक्षु चरमान्ते मनोचिकियवाह ब्येन तिर्यगू बाहल्येन प्रकृप्तः ? | जगवानाह - गौतम ! पम् योजनानि बाइल्येन प्रज्ञप्तः ।
तत ऊर्ध्व प्रतिपृथिवि योजनस्य त्रिभागो वक्तव्यः । तद्यथासक्करप्पभाए णं भंते ! पुढवीए घणोदधिवलए केवतियं बाहणं पण ते १। गोयमा ! सतिजागाई बज्जोयलाई वाढल्लेणं पण्णत्ते । वाबुयप्पभाए पुच्छा ।। गोयमा ! तिजागूणाई सत्त जोयाई बाहल्लेणं पएलते । एवं एतेणं - जिल्लावेण पंकप्पजाए सत्त जोयणाई बाहल्लेणं, धूपभार सतिभागाई सच जोयलाई पत्ते । तमप्पजाए विजागूणाई भट्ट जोपलाई बाइलेणं पाते । अ सत्त मार जोयणाई वाहणं पसे ।
पंकप्पभाए सकोसाई पंच जोयणाई बाइलेणं पयते ॥ धूमप्यभार अडाई जोषणाई बाहल्ले
पचने ।
४७
Jain Education International
परग तमप्यजार कोसूणाई व जोयणाई वाटणं पहनते । अहे सत्तमा छ जोयणाई बाहल्लेणं पण्णत्ते ॥
( श्मीले णं भंते! इत्यादि ) अस्या रत्नप्रजायाः पृथि याः घनवायला तिथे वाहन मानिन चत्वारि योजनानि प्रज्ञप्तः । श्रत ऊर्ध्वं तु प्रतिपृथिवि गव्यूत
नीम तथा चार द्वितीयस्याः पृथिव्याः कोशोनानि पञ्च योजनानि तृतीयस्याः पृथिव्याः परिपूर्णानि पञ्च योजनानि चतुः पृथिव्याः सकाशानि पञ्च योजनानि पञ्चम्याः पृथि व्या अर्कषष्ठानि सार्द्धनि पञ्च योजनानि, षष्ठयाः पृथिव्याः शोनानि षड् योजनानि सप्तम्याः पृथिव्याः परिपूर्णानि प म् योजनानि ।
(२३) संप्रतितनुपातस्य तिथे बादल्पपरिमाणप्रति तिर्यग् पादनार्थमाद
इसे भंते! रयपनाए पुढवीए तवातवलए केतयं बाहरले पत्ते ? । गोयमा ! छकासेणं बाहल्लेपचे ।
एवं एते भिलावणं सकरप्पनाए सतिनागे छको से बाहरुलेणं पाये ।
शर्कराभायाः सत्रिनागानि वालुकाप्रभावानागोनानि सप्त योजनानि पारस योजनानि न. धूमप्रभाषाः सत्रिनागानि सप्त योजनानि, तमः प्रज्ञायाः त्रिभागोनानि योजनानि श्रभ्रः सप्तमपृथिव्याः परिपूर्णानि अष्टौ योज नानि । सूत्राक्षराणि तु सर्वत्र पूर्ववद् योजनीयानि ।
,
(२२) संप्रति घनवातबलयस्य तिर्यग् बादल्यपरिमाणप्रतिपादनार्थमाह
इसे णं भंते ! रयणप्पभाए पुढत्रीए घावातबलए केवतियं वाढणं पणते ? गोवमा ! अरूपंचमाई जोयणाई बाइलेणं पाते ॥ सकरण्पनाए पुच्छा है। गोयमा ! कोई पंच जोयणाई प्रतिपृथिवि यथोकमपान्तराज्ञमानं भवति । बादले पर
॥ एवं एवं अभिन्नात्रेणं वालुयप्पभाए पंच जोयणाई वाहणं पणचे |
बाबुभारताने सत्तको से बाहस्तेयं पचे। कण्णभार पुढवी सचको बाटुले । धूमप्पजाए सतिजागे सत्तकोसे बाहस्त्रेणं पत्ते । तमप्पा तिभाग अकोसे बाहुल्यं पाते । हे संतमार पुढवीए कोसे बाहल्लेणं पण ते । (इमी से णं जंते ! इत्यादि) अस्या भदन्त ! रत्नप्रभायाः पृथि व्यास्तनुवातबलयः कियत् किंप्रमाणं बादल्येन प्रशप्तः ? | भगवानाह षट्को बाइल्येम प्रशप्तः । श्रत ऊर्ध्व तु पृथिवीक्रोशस्य त्रिभागो तथा चाऽऽद्वितीयस्याः पृथि दयाः सत्रिभागोनान पर कोशान बाहल्येन प्रकृतः । तृतीय
पृथिया विभागानान् सम कोशान चतुः पृथिव्याः परिपून् सप्त कोशान, पञ्चम्याः पृथिव्याः सनिमान् सप्तकोशाचाः पृथिव्याः शिलागोना ही क्रोशान् अधः सप्तम्याः पृथिव्याः परिपूर्ण कोशान् ।
उक्तं च
छबेव श्रद्ध पंचम, जोयणसद्धं च होइ रयणाए । उघा जहसेवेनं विदिट्टा ॥१॥ तिभागो गाउयं चेव, तिजागो गाउयस्स य ।
66
आइ धुत्रे पक्लेवो, अम्हें अहो जाब सचमिया ॥ २ ॥” पतेषां त्रयाणामपि घनोदध्यादिविभागानाम् एकत्र मीने
(२४) संप्रति एतेष्वेव घनोदभ्यादिवलयेषु क्षेत्रच्छेदेन कृष्णassपेत व्यास्तित्वप्रतिपादनार्थमाहइमीसे णं जंते ! रणभार पुढवी
घणोदविलयस वज्जोय बाहलस्स खेत्तच्छेरणं बिजमाणस्स - त्थि दव्बाई एओ काल० जाव हंता अस्थि । सकरपभाए थे जेते ! पुढवी पद्योदविलयस्स सतिनाग
For Private & Personal Use Only
www.jainelibrary.org