________________
(२००१) निधानराजेन्द्रः ।
यारग
तस्या अथो धनोदधिः विंशतियोजनसहस्राणि बाल्येन सस्था अधी घनवातोऽसंवेद्यानि योजन सहस्राणि बाहन तस्या मध्यसंवेयानि योजन सदखाणि तनुवातो बाद स्पेन तस्या अभ्यधोऽधेयानि योजनसहस्राणि बाये नावकाशान्तरम् । एवं शेषाणामपि पृथिवीनां घनोदध्यादयः प्रत्येकं तावद्वक्तव्या यावदधः सप्तम्याः ।
(१४)
नद्यमानायाः पृथिव्या:इसे अंते! रणप्पना पुढवीए असीटचरजोयणसतसहस्सबाहल्लाए खेतदित्ते छिजमाणाए अस्थि दब्वाई वणतो -कालनीललोहितहालि इसुकिलाई, गंधतोसुन्जिगंधाई पुन्निगंधाई, रसतो - तित्तक डुयकसायांचिलमहुराई, फासो- कक्वडम उपगस्तहुपसी उसिद्धिसुक्खाई, संठाणतो- परिमंडल सच ठरंप्राययसंज्ञा
परिणयाई ममाबाई एमएणपुट्ठाई अएण मसओगाढाई एमएणासि हपकिनकाई अमरणपमचाए चिति । हंता ! श्रत्थि ।
हमसे
बहुवचनार्थ तानि हारि
इत्यादि) अस्यां] मदन्त ! प्रभायां पृथियाम शीत्युत्तरयोजनशतसहस्रबाहल्यायां क्षेत्रच्छेदयामतरकाकविभागेन च्यमानायाम् अस्तीति निपातो गर्भः सन्ति विमाननानि शाणि कानि गन्धतः सुरभिगन्धीनि दुरभिगन्धीनि च रततिकरसानि कटुकानि कषायाणि, अम्लानि, मधुराणि, स्पर्शतःकर्कशानि, मृदूनि, गुरुकाणि, लघूनि, शीतानि, उष्णानि, स्निग्यानिक संस्थानतः परिमखानि तानि नायि चतुरखाणि श्रायतानि कथंभूतान्येतानि सर्वा
माइत्यादि) प्रयोभ्यं परम्परं स्पृष्टानि स्पर्शमा श्रोपेतानि तथा अन्य परस्परमवगाढानि पत्रकं द्रव्य मवगाई तत्राभ्यपि देशतः कचित्सर्वतोऽवगादमित्यर्थः । तथाऽन्योऽन्यं परस्परं स्नेदेन प्रतिबद्धानि येनैकस्मिन् चाल्यमाने गृह्यमाणे वा अपरमपि चलनाऽऽदिधर्मोपेतं भवति । पवमोऽघमत्ताप चिठंति इति ) अन्योऽन्यं परस्परं घटते संबध्नन्तीति सम्योज्यघटाः तद्भावोऽभ्यो घटता त या परस्परं संवतया तिष्ठन्ति । भगवानाह - ( हंता ! अस्थि ) इन्तेति प्रत्यवधारये सत्येवेत्यर्थः ।
(१५) खरकाण्डस्य
मीसे णं जंते ! रणप्पा पुढवीए खरस्स कंमस्स सोलस जो यणसहस्स वाइल्सस्स खेतद्विणं छिज्जतं चैव ० जाब हंता प्रत्थि एवं ० जाव रिट्ठस्स ||
एवमस्यामेव रत्नप्रज्ञायां पृथिव्यां स्वरकाण्डस्य षोमशयोजन सहस्रप्रमाणबादल्यस्य, तदनन्तरं रत्नकाण्डस्य योज नसहस्रबाहल्यस्य ततो वज्रकारमस्य० यावशिष्टका एकस्य । (१६) बहुलस्य
इमीसे णं भंते! रणभार पुढवीए पंकबहुलस्स कंडस्स चनरासीति जोयणसहस्सवाहनस्स खेत्तं तं चैव । एवं आवडलस्स विप्रसीतिजो अणसहस्सवादस्स ||
Jain Education International
बरग
तदनन्तरमस्यामेव रत्नपनायां पृथिव्यां पहुचकारामस्य चतुरशीतियोजनसद्वाहत्यस्य तदनन्तरमध्यहुल का एमस्य
अशीतियोजनसह दाहस्वस्य ।
इमीसे णं भंते! रयणप्पभाए पुढवीर घणोदहिस्स बीसं जोगणस्स बाइसेस्स खेचच्छेदे तहेव । एवं घणवातस्स असंखेज जोयणस्स बास्स तं चैव ।
तदनन्तरमस्या एव रत्नप्रभाया घनोद धेर्योजन विंशतिसहस्रप्रमाणबाहल्यस्य ततोऽसंख्यातयोजनप्रमाणबाहस्यस्य घनवातस्य तत एतावत् प्रमाणबाहस्यस्य तनुवातस्य ततोऽवकाशान्तरस्य तावत्प्रमाणस्य |
सकरप्पभाषणं ते! पुढवीए बतीमुत्तरजोयच सयसइस्सबाहल्लाए खेत्तच्छेदेणं बिज्जमालाए अत्थि दव्वाई,
तो जाव घमत्ताए चिट्ठति ।। हंता ! प्रत्थि । एवं घणोदहिस्सा बीस जोभणसहस्वास्स पणवातस्स प्रसंखेज्जजोय एस इस्सबादलस्स । एवं० जाव उवासंतरस्स जहा सक्करप्पभाए, एवं० जाव आहे सत्तमाए ।
ततः शर्कराप्रभाया। पृथिव्याः द्वात्रिंशत्सहस्रोसरयोजनसतसहस्रबाहुल्यपरिमाणायाः तस्या दवाधस्ताद बचोकबादल्यानां घनवाततनुबाता ऽवकाशान्तराणामेचं यावदधः सप्तम्याः पृथिव्या अष्टसहस्राधिकयोजनशतसहस्रपरिमाणबाढल्यायास्ततः तस्या एवाऽधः सप्तमपृथिव्या अधस्तामध्ये घोघनवाततनुयातावकाशान्तराणां प्रश्ननिबंधनसूत्राणि यथोपविषयाणि भावनीयानि ।
( १७ ) सम्प्रति संस्थानप्रतिपादनार्थमादइमाणं भंते ! रयणप्पभा पुढवी किंसंविता पएलता || गोपमा ! ऊनरित्रिया पछता ।
इमीसे णं जंते ! रयणप्पभार पुढवीए खरे कंमे किंसठिते पण १ गोषमा! ऊसरिसंहिते पणाचे ।
1
इमी से णं भंते ! रयणप्पजाए पुढवीए रयणे कंमे किंठिते पण ? । गोषमा ! ऊसरिसंठिते पण । एवं जान रिठे । एवं पंकबहुले आबबहुले वि । घणोदपि विवाद, उवासंतरे वि, सच्चे जलसिंधिया
पात्ता ।
सकरप्पजाए णं भंते! पृडवी किंसंलिया पणाचा ? | गोयमा ! ऊल्लारिसंठिया पत्ता |
सक्करपनाए णं भंते! पुढवीए घणोदधि किंसंठिए पाते । गोषमा ! ऊरिसंठिए पछते । प० जाव उवासंतरे जहा सकरप्पजाए वत्तव्वता, एवं० जाव हे सतमाए वि । (इमा णं भंते ! इत्यादि ) श्यं प्रत्यक्कृत उपलभ्यमाना, णमिति वाक्यासकृतो रत्नप्रभा पृथिवी, किमिय संस्थिता प्रशप्ता ? । भगवानाह - गौतम ! ऊल्लरीव संस्थिता प्रप्ता; विस्तीर्णाकारत्वात् । एवमस्यामेव रत्नप्रभायां पृथिव्यां खरकाएगं, तत्राऽपि रत्नकाएम, ततो वज्रका एकम, ततो यावत
For Private & Personal Use Only
www.jainelibrary.org