________________
जंबूदीव
सुयुलेक्ष्य आदित्यसमतेजाः विशिष्टतया मे
चमनन्तकप्रका
कोपोमित्यात्मनोऽन्तःकरणं रीतिमन मोमिली श्रादित्य इव स्वतेजसा द्योतयति दशदिशः प्रकाशयतीति । सूत्र० १ ० ६ ० स० । स्था० । जपान्येऽपि दीपा वर्तते तथाहिकेवतिया तेब्दीचे नामपेजेहिं पाते । गोयमा! असंखेला जंबूदीचा दीवानामपेज्जेहिं पता।
1
( १३७) प्रनिधानराजेन्द्रः : ।
कियन्तो नदन्त ! जम्बूदीपाः प्रशप्ताः, जम्बूद्वीप इति नाम्ना कियन्तो द्वीपाः प्रज्ञप्ता इत्यर्थः । एवमुक्ते भगवानाह - गौतम ! असंख्या जम्बूद्वीपा द्वीपमा जतिमाना असंख्येया द्वीपा इति भावः । जी० ३ प्रति० । स्था० ।
जंबुद्दीचे दीवे मंदरस्स पययस्स पुरच्छिमपथमं दो खिता पएलता । तं जहा बहुसमा अविसेसा० जाय पुण्वविदे चैव व्यवरविदेडे व
"
।
(पुरापणं ) पुरस्तात पूर्वस्यां दिशि पश्चात पश्चिमायामित्यर्थः । यथाक्रमं पूर्वश्वासो विदेहश्वेति पूर्वविदेहः, एवमपरविदेद इति । एतेषां चाऽऽयामादिन्यान्त रादवसेय इति । स्था० २ ० ३ उ० ।
अथ जम्बूदीपवेदिका
जंबूदीवस णं दीवस्स वेदिया दो गाउयाई उ उच्चते पण्यचा ।
जंबू " इत्यादि कव्यम्, नवरं वज्रमय्या अष्टयोजनोच्ायाः चतुदशांपर्यंचो विस्तृताया जम्बूफीपनगरप्राकारकन्याया जगत्याद्विगोनि पञ्चधनु स्तृतेन नानारत्नमयेन जालकटकन परिक्षिप्ताया उपरि वेदिकेलि. पद्मवश्येदित्यर्थः । पश्चनुत्तस्तिवामयुक्ता देवानामासनायनमोहनि नमुभयतो वनपव्रतीति । स्था० २ वा० ३३० । जंबूदीबग-जम्बूदीपक (ग) जम्बूदीपस्येदं जम्मूपकम था गतीति जम्पस स्था० ४ ० २ ० | जम्बूद्ध | पोत्पन्नमनुष्ये, पुं० । स्था० ६ ठा० । जंबूदीपति-जम्बूद्वीपप्रज्ञप्ति - ०। जम्बूद्वीपस्य प्रकर्षेनिःशेषकुतीर्थिकसार्थागम्य यथावस्थितस्वरूपनिरूपणलक्ष शेन शतिपनं यस्यां प्रत्यपद्धती, इप्तिर्ज्ञानं वा यस्याः सकाशात् जम्बूद्वीपतिः अथवा जम्बूद्वीपं प्राति प्रत्यन्ति स्वस्थित्येति जम्मूपाः जगतवर्षवर्षचराद्या कांतिया सकाशाद सा जम्मूः ०१ aho! स्वनाम्ना प्रसिद्धं पञ्चमोपाने, श्यं व ज्ञाताधर्मकथाक्षष्ठास्योपाङ्गम् । जं० १ वक्ष० पा० ।
66
प्रस्तुतीविश्वकर्मा श्रीधर्मस्वामी स्वास्मद् गुरुत्वानिमानं परिजिहीर्षुः प्रस्तुतप्रन्धना मोपदर्शनपूर्वक निगमनवाकयमाह
बसपणे जगवं महावीरे मिहिलाए डायरीए माहिभद्दे चेइए बहूणं समणां बहूणं समणीयं बहूणं सावयाणं
Jain Education International
जंबूसाला
बहूणं साबियाणं बहूणं देवाणं बहूणं देवीणं मज्झगए एवमाक्ख, एवं जासड़, एवं पवेड़, एवं परूबेड़-' जंबूदीवपणती लाम' अज्जो ! अजयणे श्रहं व उंच पसि च कारणं च वागरणं च जुलो ओो उबर्दसे तिमि ॥
66 तप णं " इत्यादि । शाश्वतत्वात् शाश्वत नाम करवाच स पोऽयं जम्बूद्वीपो भवः सतं हि भावनात रागाः । ततः श्रमणो भगवान् महावीरो मिथिलायां नगर्यो। माणिभद्रे त्ये बहूनां भ्रमणानां बहुन भ्रमण आपका बहूनां भाविकाणां बहूनां देवानां बहूनां देवी मध्ये गतो, न पुनरेकान्ते एकतरस्य कस्यचित् पुरतः, एवं यथोक्तमुक्तानुसारेण इत्यर्थः, भाक्याति प्रथमतो वाक्यमात्र कथनेन एवं नाचते विशेषवचनकथनतः, एवं प्रज्ञापयति व्यरुपययवचनतः एवं रूपयत्युपपतितः यस्याि धानमाह-जम्मू दीपप्रकृतिरिति नाम पोपाङ्गमिति शेषः । जं० g वक्ष० । ( प्रमेयरत्नमज्जूषानाम्नी अस्य टीकेति 'पमेजरयणमंजूसा' शब्दे टीकाकरण प्रस्तावः ) जंबूदीवाहिवश-जम्बूदीपाधिपति पुं० माता देवे, डी० जंबूपपविभत्ति जम्पमनिक्ति० ि दिव्यनाट्यस्य विंशतितमविधौ, रा० ।
।
जंबूपेठ - जम्बूपीठ- - न० । यन्नाम्ना एवं जम्बूद्वीपं ख्यातं तस्याः सुदर्शनानाम्म्या जम्ब्वा अधिष्ठाने, जं० ४ वक्ष० । ( त कव्यता च 'जम्बू' शब्दे १३६७ पृष्ठेऽनुपदमेव प्रदर्शिता ) बूफल जम्बूफल जब रा० जंबूफसमधानी लुप्पल पुष्पपत्तनिकरमरगयश्रासासगनयकीयाऽसिवन्ने ।।
-
जम्बूफलानि प्रतीतानि असनकुसुमबन्धनम असगपुष्पवृन्तं, नीलोत्पलपुष्पपत्रनिकरो मरकतमणिः प्रतीतः । प्रालासको वीयकानिधानो वृक्को, नयनकीका नेत्रमभ्यतारा, असिः खङ्गं, तेषामिव वर्णो यस्य स तथा रा० औ० । " जंबूफलघुवा " जी०३ प्रति० ।
जंबूफल कालिया जम्बूफलकालिका-श्री जम्बूफलकृष् वाम जी०३ प्रति जम्बूफलसी० ३ प्रति० ।
जंबूलय - जम्बूलक - पुं० । लोकरूढयवसेये च नामके जसाधारे पात्रे, उपा० ७ ० !
जंबूसंग सम्बूखएक-पुं० स्वनाम प्रा. मा० म० द्वि० । tro चु० । यत्र विहारक्रमेणागत्य वीरजिनः गोशालच कीरसंमिश्रकूरं लब्धवान् । श्र० प्र० द्वि० ।
मामभ्यामिन पुं० [सुधर्मगणधरशिध्ये मा०म० द्वि० | स्थाoण ( तच्चरितं 'जंबू' शब्दे १३७१ पृष्ठे प्रदर्शितम् ) जंबूसाक्षा-जम्बूशाला त्री०। जम्बूखाया " परि बाप बंचिता सा गहाय हिंरुद्द, पुदिना पर लोग मा . जहा पत्थ जंबूदीव नत्थि मम परिवादी " आ० स० द्वि० ।
।
For Private & Personal Use Only
www.jainelibrary.org