________________
(१३७०) जंबूदीव अभिधानराजेन्द्रः।
जंबदीव एवं च शाश्वताऽशाश्वतो घटो निरन्वयविनश्वरो दृष्टः, किम- अथ जम्बूद्वीपतिनाम्नो व्युत्पत्तिनिमित्त जिशासिषुः पृच्चतिसावपि तद्वत, नत नेत्याह-जंबुद्दीवे णं” इत्यादि । इदमपि
से केणट्ठणं ते! एवं बच्चइ-जंबद्दीवे दी। गोयमा! प्राक पावरवेदिकाऽधिकार व्याख्यातमिति । जं० ।।
जंबुद्दीवे गंदीवे तत्थ तत्थ देसेहिं देसेहिं बहवे जंबृरुक्खा अथ किं परिणामोऽसौ द्वीप इति पिच्छिषुराह
जंबूवणा जंबूवणसंमा णिचं कुसुमित्रा० जाव पिंडिमर्मजजंबुद्दीवे णं नंते ! दीवे किं पुढविपरिणामे, पानपरि
रिविडेंसगधरा मिरीए अईव उसोभेमाणा चिट्ठति बिए णामे,जीवपरिणामे, पुग्गलपरिणाम ? | गोयमा! पुढविपरि
सुदसणाए अणादिए णामं देवे महिलिए० जाव पग्निगामे वि, आउपरिणामे वि, जीवपरिणामे वि, पुग्गलप
ओवमट्टिईए परिवसइ, से नेणणं गोअमा! एवं वुच्चइरिणामे वि।
जंबूद्दीचे दीवे । जम्बूद्वीपे नदन्त!ीपः किं पृथ्वीपरिणामः पृथिवीपिण्डमयः, कि जलपरिणामः जलपिण्डमयः। पतादृशौ च स्कन्धावचि
अथ केनार्थेन नदन्त एवमुच्यते-जम्बूद्वीपो द्वीपः। जगवानातरजःस्कन्धादिवदजीवपरिणामावपि नवत इत्याशङ्कयाह- ह-गौतम ! जम्बूद्वीप द्वीप तत्र तत्र देश तरप देशस्य तत्र तत्र कि जीवपरिणामः जीवमयः। घटादिरजीवपरिणामोऽपि भव- प्रदेश बढ़वो जम्बूवृक्का पकैकरूपा विरस्थितत्वात्, तथा तात्याशङ्कयाह-किं पुसपरिणामः पुलस्कन्धनिष्पन्नः केवल बहूनि जम्बूवनानि जम्बूवृता एव समूहनावेनावस्थिताः, अवि. लपुम्लपिएकमय इत्यर्थः। तेजसस्त्वकान्तसुषमादावुत्पन्नत्वेन रलस्थितत्वात् । “एकजातीयतरुसमूहो वनम" इति वचनात् । पकान्तदुःषमादौ तु विश्वस्तत्वेन जम्बूद्वीपस्य तत्परिणामेs- तथा बढ़वो जम्बूवनखण्डाः जम्बवृक्तसमूहा एव विजातीयतरुश्रीक्रियमाणे कादाचित्कत्वप्रसङ्गः,वायोस्त्वतिचलत्वेन तत्परि- मिश्रिताः "अनकजातीयतरुसमूहो वनखण्डः" इति वचनात् । णामे द्वीपस्यापि चत्वापत्तिरिति तयोः स्वत एव संदेहाविष. तत्राऽपि जम्यूवृताणामेव प्राधान्यमिति प्रस्तुते वर्णकसाफल्य. यत्वेनन प्रश्नसूत्रे उपन्यास नगवानाह-गौतम!धिवांपरिणा- मा अन्यथा अपरवृक्षाणां वनखामनिमित्तभूतैर्जम्बूद्वीपपदप्र. मोऽपि, पर्वतादिमत्त्वात् । अप्परिणामोऽपि, नदीहदादिमत्वात् । वृत्तिनिमित्तत्वेऽसाङ्गत्यात् । ते च कथंभूता इत्याह-नित्यं सर्व जावपरिणामोऽपि मुखवनादिषु वनस्पत्यादिमत्वात् । यद्यपि कालं कुसुमिताः, यावतपदात् “णिच्चं माइया णिच्चं लवस्वसमये पृथिव्यप्कायपरिणामत्व ग्रहगनव जीवपरिणामत्वं
श्रा णिचं थवश्या०जाव णिच्चं कुसुमित्र-मार-लवश्य. सिकम, तथाऽपि लोके तयोर्जीवत्वस्याव्यवहारात् पृथग्य. थवश्व-गुनुअ-गोच्छर-जमलिअ-जुबलिअ-विणमिश्रहणम, बनस्पत्यादीनां तु जीवत्वव्यवहारः स्वपरसंमत इति पणमिअ-सुविभत्ता" इति ग्राह्यम् । एतव्याख्यानं प्राग्वनखपुसपरिणामोऽपि मूर्तत्वस्य प्रत्यक्वसिद्धत्वात्, कोऽय:?,ज- एमवाप्नक कृतमिति ततो शयम् । उक्तवर्णकोपेताश्च वृक्षाः श्रिया म्बूद्वीपो हि स्कन्धरूपः पदार्थः, स चावयवैः समुदितैरव
अतीव उपशाभमानास्तिष्ठन्ति । इदं च नित्यकुसुमितत्वाभवति, समुदायरूपत्वात समुदायिन इति।
दिकं जम्बूवृकाणामुत्तरकुरुकेत्रापक्षया बोध्यम । अन्यथेषां अध यदि चायं जीवपरिणामरूपस्तहि सर्वे जीवा अत्रो
प्रावृट्कालभाविपुष्पफलोदयवन्वेन प्रत्यक्षबाधात, पतन जत्पन्नपूर्वाः, उत नेत्याशङ्कयाह
म्वृवृक्षबडुबो द्वीपा जम्बूद्वीप इत्यावेदितं नवति । अथवा
जम्म्वां सुदर्शनाऽनिधानायामनादृतनामा, पूर्वजम्बूवृक्षाधिकारे जंदीचे ए भंते ! दीवे सच पाण। सबजीवा सव्व
व्याख्यातनामा देवो महर्द्धिको, यावत्करणात् "महज्जुइए" नृा सव्वसत्ता पुढविकाइयत्ताए आनुकाइअत्ताए तेउ
इत्यादि ग्राह्यम। पल्पोपमस्थितिकः परिवसति; अथ तेनाकाइयत्ताए वानकाइअत्ताए वणस्मइकाइअत्ताए नववएण- थेन भदन्त ! एवमुच्यते-स्वाधिपत्यनादृतनामदेवाश्रयनूतया पुव्वा ? । हंता गोयमा !. असई अवा अणं तखत्तो । जम्बोपलवितो द्वापो जम्बूद्वीप इति, सबकदेशा ह्यपरं सूत्रजम्बूद्वीपे नदन्त ! द्वीपे सर्व प्राणाः द्वित्रिचतुरिन्जियाः,
कदशं स्मारयति इति । " अदुत्तरं च ण जंबुद्दीवस्स सासर्षे जावाः पञ्चेन्डियाः, सर्वे भूतास्तरवः, सर्वे स
सप णामधेज्जे परमत्त, जंण कयाइ ण श्रासी, ण कयाइ स्वाः पृथिव्यप्ते जोधायुकायिकाः । अनेन च सांव्यवहा
णत्य, ण कया ण भविस्सइ० जाव णिच” इति झंयं, जीरिकराशिविषयक एवायं प्रश्नः , अनादिनिगोइनिर्ग
वाजिगमादशै तथा दर्शनात् । एतेन किमाकारभावप्रत्यवतारी तानामेव प्राणजीवादिरूपविशेषपर्यायप्रतिपत्तेः। पृथिवीकायि- जम्बूद्वीप इति चतुर्थः प्रश्नो नियूंढ इति । जं०७ वक्ष० जी०। कतया अप्कायिकतया तेजस्कायिकतया वायुकायिकतया जम्बूहीपस्य मध्य च मेरुनामा पर्वतोऽस्ति । तथाहिवनस्पतिकायिकतया उपपन्नपूर्वा उत्पन्नपूर्वाः ?। भगवानाह- महीड मम्मि विते णगिंदे, पन्नायते मूरियमुफलेम । 'हंता गोयमा ! एवं गौतम ! यथैव प्रश्नसूत्रं तथव प्रत्यु. चारणीयम-पृथिवीकायिकतया यावद्वनस्पतिकायिकतया
एवं सिरीए उस रिवन्न,मणोरमे जोअइ अचिमानी।१३। उपपपूर्वाः, कालक्रमण संसारस्यानादित्वात्, न पुनः सर्वे मह्यां रत्नप्रजापृधियां, मध्यदेश जम्वृद्वीपः, तस्यापि बहमध्यप्राणादयो जीवविशेषा युगपत्पन्नाः सकलजीवानामेक- देशे सौमनस विद्युत्प्रभगन्धमादनमाल्यवन्तदंशापर्वतमनुष्योकानं जम्बूबीप पृथिव्यादिभावनोत्पादे सकलदेवनारका- पशोभितः समभूभाग दशसहस्त्रविम्तीर्णः शिरसि सहरमदिनंदाभावप्रसतेः । न चैतदस्ति, तथा जगत्स्वभावादिति । कमधस्तादपि दशमहस्राणि ननियोजनानि योजनेकान-- कियन्तो वारानुत्पन्ना इत्याह-असदानेकशः, अथवा-अ.] शनागैर्दशभिरधिकानि विस्तीर्णश्चत्वारिंशद्योजनोट्रितमा-- नन्तकृत्यः-अनन्त वारान्, संसारस्यानादित्वादिति ।
पशोजितो नगेन्द्र पर्वतप्रधानो मेरुः प्रकर्पण झोके ज्ञायते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org