________________
(१३७०) संभग अनिधानराजेन्द्रः।
जक्खकद्दम जंभम -जामंक-पुं० । जृम्भन्ते विजृम्नन्ते स्वच्छन्दचारितया | वार्कादिष्वप्यतस्तेविति । भ०१४ श०० उ० । हृम्भाकारके, चष्टन्ते ये ते जम्भकाः । तिर्यग्लोकत्रासिव्यन्तरविशषदेवेषु, | रुरुगणभद, वाच०। भ० १४२०८१०। प्रा० म०। शा० । प्रा० क०।
जंभगामर-जम्नकामर-पुं० । जृम्भकनाम्ना ख्याते देव, "अएतेषां स्वरूपं वेवम
नूजविभोर्जीवः, प्राग्भवे जम्नकामरः"। आo 20।
जंभणा -देशी-यथेष्टवक्तरि, दे० ना० ३ वर्ग । अत्यि णं भंते ! जंजया देवा , जंभया देवा । हंता |
जभणी-जम्नणी-खी । तन्त्रप्रतिके विद्यानिशेषे, सत्र०२ अस्थि । से कणटेणं जते ! एवं वुच्चइ-जंभया देवा, | OR जंभया देवा । गायमा ! जनगा एं देवा णिच्च पमुश्य- | जना-जम्भा-स्त्री० भावे अः। श्रावस्यश्रमगर्भादिजनितजापक्कीलिया कंदप्परतिमेहुणसीला, जेणं ते देवे कुके पासे- ज्ये, वाच। ज्जा,से णं महतं अजसं पाउणे ज्जा, जेणं ते देवे तुढे पासे- जम्न-धा० । विजृम्भणे , " अवेर्जुम्नो अंभा" |४| ज्जा, से णं महतं जसं पाउणजा, से तेणटेणं गोयमा ! | १५७ । इति सूत्रेण " जंजा " आदेशे " स्वरावनतो वा" जंजगा देवा, जंभया देवा । कइविहाणं भंते ! जंजगा देवा
।८।४।१४० । इति सूत्रेण विकल्पादकारागमे च
जम्नते, 'जंनाइ-जन्नाइ' इति रूपे सिध्यतः । वि पराणत्ता । गोयमा ! दसविहा पमत्ता । तं जहा-अम
उपसर्गे तु " केसिपसरो विनंत्र" प्रा० ४ पाद । जंभगा पाणजगा वत्थजंभगा लेणजगा सयजंभगा भाग्य-जम्भित-न० । विवृतवदनस्य प्रबलपवननिर्गमे, पुप्फजंजगा फनजनगा पुप्फफलजनगा विजाजनगा - आव० ५ ०मा० ०।०। वियत्तजंजगा| जंभगाणं अंते ! देवा कहिं वसहि उति। जंजायत-जम्नमाण-त्रि० । विजृम्नमाणे, शरीरचेयाविशेषं वि. गोयमा! सव्वेसु चेव दीहवेयसु चित्तविचित्तजमगंपन्चए- दधाने, का० १ ० १ ० । मु कंचण पव्वएमु य, एत्था जनगा देवा वसहिं नवेंति । जंजायमाण-जुम्नमाण-त्रि० । 'जंजायंत' शब्दार्थ, का० १ जंभगाणं भंते ! देवाणं केवइयं कानं ठिई पएणता?।। श्रु० १७०। गोयमा ! एगपत्रिोत्रमं विई पएणत्ता।
जंजियगाम-जमिनकग्राम-पुं० । स्वनामके मगधदेशान्तर्गते (जंभग नि) जम्जन्ते विजृम्भन्ते स्वच्छन्दचारितया चेष्टन्ते |
ग्रामे, पाचां०३ चू० । अत्र हि देवेन्रूण भगवतो महावी
रस्यामुकेषु दिवसेषु गतेषु कानं समुत्पत्स्यते इति कथितं, ये ते जम्नकास्तिर्यग्लाकवासिनो व्यन्तरदेवाः (पमुख्यपकी-|
तग्रामस्य बहिस्ताच्च ऋजुपाझिकाया नद्यास्तीरे शालनिय ति) प्रमुदिताश्च त तोषवन्तः, प्रक्रीमिताश्च प्रकृष्टक्रीमाः
कस्याधो नगवतः केवलज्ञानमुत्पक्रम । श्रा. म०वि०मा० प्रमुदितप्रक्रोमिताः (कंदप्पर त्ति) अत्यर्थ केलिरतिकाः
चू । कल्प। (मेहुणसीन त्ति) निधुवनशीलाः (अजसं ति ) उपलकणत्वादस्यानर्थ प्राप्नुयात ( जसं ति ) उपल
जंभियग्गाम-जमिनकग्राम-पुं० । 'जंभियगाम ' शब्दार्थे, क्षणवादस्यार्थ वैक्रियलन्यादिकं प्राप्नुयारस्वामिवत् |
श्राचा०३चू। शापानुग्रहकरणसमर्थत्वात् तच्छालत्वाच्च तेषामिति ।। जंजो-देशी-तुषे, दे० ना० ३ वर्ग। "अरणजंजया" इत्यादि । अन्ने भोजनविषये तदभावसद्भावा-जक्ख-यक्ष-पुं० । 'यक पूजायाम, यद्दयते । यक-कर्मणि-घम् । रूपत्वबहुत्वसरसत्वनीरसत्वादिकरणतो जम्भन्ते विनम्जन्ते पाच । व्यन्तरविशेष, रा०। सू० प्र० । जी। श्री० । स० । येते तथा, एवं पानादिष्वपि वाच्यं, नवरम् (लेणं ति)लयन का० स०। अनु. । अष्टजेदव्यन्तराणां मध्य तृतीयभेदे यगृहम् ( पुष्फफलजंभग त्ति) उभयतम्भकाः, एतस्य च स्थाने काः। प्रव० १६४ द्वार। ते च त्रयोदशावधाः। तद्यथा-पूर्णनद्रा, • मंतजंग त्ति' वाचनान्तरे दृश्यते । ( अवियत्तजंलग- माणिभकाः,श्वेतनंद्राः,हरितभद्रा, सुमनोजकाः,व्यतिपातिकसि) अव्यक्तघा अन्नाद्यविभागेन जृम्भका ये ते तथा । कचि. भद्रा,सुनद्राः, सर्वतोजगाः,मनुष्ययक्षाः, वनाधिपतयो, वनाहातु-"अहिवजंभग ति" दृश्यते, तत्र चाधिपती राजादिनाय- रारूपयक्काः,यकोत्तमाः। प्रशा०१पद । जिनानां यक्काः सन्ति । कविषय ज़म्भका ये ते तथा (सम्बेसु चेव दीहवेयसुति) प्रव०१७ द्वार।(तन्नामानि तु 'जिनजक्व' शब्दनिधास्यामः) मर्वेषु प्रतिक्षेत्र तेषां भावात् सप्तत्यधिकशतसङ्ख्येषु दीर्घ-| वृक्षवासिमरे, उत्त०१६ अ०। देवे च । यथा यकेण देवेन विजयाःषु पर्वतविशेषु , दीर्घग्रहणं च वर्तुत्रविजयाई- प्राविटो यक्काविष्ट इति । स्था०५ ठा०१ उ०। स्वनामण्याते व्यवच्छदार्थम् । चित्तधिचित्तजमगपञ्चपसु त्ति) देवकुरुषु |
वणिजि प ! "पुव्वं किर सिरिकन्ननुजनगर जक्खो नाम नेगमो शीतोदानद्या उभयपार्श्वताश्चत्रकूटश्च पर्वतः, तथा उत्तरकुरु
हुत्था" ती० २६ कल्प । कौशाम्ब्यां धनयवाभिधाना धष्ठिषु शीताऽनिधाननद्या उन्नयतो यमकाभिधानौ पर्वतौ स्तः, ते. नौ । हा०२३ अष्ट। इति द्वा यतनामानौ वणिजी। स्वनामखु (फंचणपध्वपसु त्ति) उत्तरकुरुषु शीतानदीसंबन्धिनां ख्याते द्वीप, समु च । चं० प्र०२.पाहु। पञ्चानां नीलवदादिहदानां क्रमव्यवस्थितानां प्रत्येक पूर्वापर. जक्खकद्दम-यतकर्दम-पुं० । यक्वप्रियः कर्दम श्व इति द्वौ यकतटयोदेशदशकाञ्चनकाऽभिधाना गिरयः सन्ति, ते च शतं | नामानौ वणिजौ । स्वनामख्याते टोपे, समुद्रे च । चं० प्र० २०. भवस्येवं देवकुरुष्वपिशीतोदानद्याः संवन्धिनां निषधडदादी- पाह० । यके द्वीपे यवनज्यक्षमहानजी, यके समुझे यकृवरनां पञ्चानां दानामिति । तदेवं द्वे शते, एवं धातकीखण्डपू.| यकमहावरी । चं०प्र०२० पाहु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org