________________
( १५००)
पय
मेां कुर्यात् तथाविधमतिमान्तु मन भाषेत इत्येत दपि षष्टव्यमिति ॥२२७८॥ तदेवमुक्तं नयद्वारम् । विशे० | अनु० । ( ३७ ) अथवा ज्ञानक्रिग्रानयद्वये संप्रहाऽऽदीनां समवतारोऽतस्तत्स्वरूपमाह
अभिधानराजेन्द्रः ।
नाणाहणं सव्वं, नागनम्रो जाइ किं व किरियाए । किरियाप करणनओ, तदुभयगाहो य सम्पतं । १५७१। कामाधीनमेव सर्वमैहिकामुष्मिकं सुखम् किमय किया क संध्यम ? युक्तिहानन्तरमेव पयांत करनयस्तु किया नयो वक्ष्यमाणयुक्तेरेव सर्वमैहिकाऽऽमुष्मिकं सुखं क्रियाया एषाऽऽधीनमिति नणति । उजयग्राहकचेह सम्यक्त्वं स्थितपक्ष इति || ३५११ ॥ विशे० । श्राव० । सूत्र० । सम्म० । नि० चू० । अनु० । श्राचा० । ना० म० । विपा० आ० चू० । (ज्ञानक्रियानयशब्दयोर्भतमनयोरवलोकनीयम' अशप्रथमनागे ३५८ पृष्ठे, ' अजरक्खिय' शब्दे २१४ पृष्ठे च नयानां यायेयमार्थवेरेगा कृ
(३०) कैतेषां नयानां समवतारः, क वाऽनबतारः १, इति संशयापनोदार्थमाह
मूढनइयं सुयं का लियं तु न नया समोयरंति इहं । पुहते समोयारो, नत्थि पुहत्ते समोयारो ॥२२७७ || मृदा विज्ञाया नया यत्र न तदेव नविक्रम किं तत् ?, कालिकं श्रुतम् - काक्षे प्रथमचरमपौरुषीलकणे फालप्रहमपूर्वकं पठ्यत इति कालिकं तत्र न नयाः समवतरम्यत्र प्रतिपदं न भरायन्त इत्यर्थः । क्व पुनस्तमीषां समवता[र] मासी कदा चाऽयमनवतारस्तेपाम, इत्याह- अपुइत्ते इत्यादि) चरणकरणाऽनुयोगधर्मकथाऽनुयोगगणिताऽनुयो
गव्याऽनुयोगानामपृथग्नावोऽपृथक्त्वं प्रतिसुत्रमविभागेन वयमान विनागाभावेन प्रवर्तनं प्ररूपणमित्यर्थः ि पत्वे मयानां विस्तरेणाऽऽसीत् समवतारः । चरणकरणाssधनुयोगानां पुनर्वक्ष्यमाणे पृथकत्वेनाति समवतारो नयानाम, प्रवति वा चिरुषापेोऽसी इति नियुक्तिमाथार्थः ॥ २२७ ॥
Jain Education International
भाष्यकारव्याख्या
अविभागत्या मूढा, नयति मूढनइयं सुयं तेषा । न समोयरंति संता पप्ययं मे न जयंति ||२२८०|| अमेगभावो सुने सुने सवित्यरं जत्थ । अंतोगा चरणधम्मसंखाण दव्वाणं ॥ २२८१ ॥ तत्येव नयाणं पिडु, पत्रत्युं वित्थरेण सब्वेसिं । देसिंति समोवारं, गुरवो नयना पुढचम्मि ||२२८२|| गोदेसिन जस्य अणुओोगो न सेसया तिथि । संता वितं पुचं तत्य नया पुरिसमासन्न ॥ २२८३ ॥ चतस्रोऽपि गतार्थाः, नवरं प्रथम गाथोत्तरार्द्ध यद्यस्मात्सन्तोऽपि प्रतिपदं न जयन्ते, अपृथक्त्वं किमुच्यते ?, इत्याह-एकभावः । मामेव विवृयोति (सुने सुख इत्यादि) यत्र सूत्रे सूचेऽनुयोगा क्यानानि भयन्ते केपास इत्याह-परत्यादि) संख्यानं गणितमुच्यते । ततश्चेदमत्र हृदयम-यत्रैकैकस्मिन्
गय
सूत्रे चरण करणानुयोगः, धम्मंकथानुयोग, गणितानुयोगः इम्यानुयोग सविस्तरं व्याख्यायते न तु पक्ष्यमाणेन पार्थयेन तदत्यमिति शेषः पृथकत्वं तु किमुच्यते- गोय इत्यादि) इवं "कालिय च" (२२१४) इत्यादि माणगाथायां व्यक्तीविष्यतीति ॥ २२६० ॥ २२८१ ॥ २२८२ ॥ २२८३ ॥ आद-कियन्तं कालं यावत्पुनरिदं पृथक्त्वमासीत ?, कुतो वा पुरुषविशेषादारज्य पृथक्त्वमभूदित्याहजाति अज्जवरा, असं कालियाऽयोगस्स । तेणाssरेण पुहतं, कालियसुय दिडिवाए य ॥२२८४॥ पादार्थमेश गुरवो महामतयस्तावत्कालिकताऽनुयोगस्वापृथक्त्वमासीत् तदा व्यास्यानां श्रोतॄणां च तत् तू । कालिकग्रहणं च प्राधान्यख्यापनार्थम्, अन्यथा कालिकेऽपि सर्वत्र प्रतिसुत्रं चत्वारोऽप्यनुयोगास्तदानीमासन्नेवेति । तदारतस्त्वार्यरक्विितेभ्यः समारभ्य कालिकश्रुते दृष्टिवादे चाऽनुयोगानां पृथक्त्वमभूत् । इति नियुक्तिगाथार्थः ॥ २२८४ ॥ भाष्यम्
अपुतमासि बरा, जावं ति पुनमारओ जिहिए । के वे आसि कथा वा, पसंगओ देसिनुष्यतं ।। २२८५|| आर्यवैशद्यावदपृथकत्वमासीव तदारतस्तु पृथकत्वमुक्तम; तस्मिंश्राम करते आवेश, कदा ते आ सन् ? इति विनेयपृच्छ्रायां प्रसङ्गत प्रार्थवैराणामुत्पत्तिरुच्यत इति गाथार्थः || २२८५|| विशे० । ( 'अज्जरक्खिय' श दे २१२ पृष्ठे सर्व वृत्तम् )
नयविभागे विशेषतः कारणमाद्सविसयमसद्दता, नयाण तम्मत्तयं च गिएहंता । मांता य विरो, अपरीणामाऽतिपरिणामा ||२२०२ ॥ गच्छेज्ज मा हुमिच्छं, परिणामा य सुहुमाइ बहुजेए । होज्जाsसते घेत्तुं न कालिए तो नयविभागो ॥२२७३ ॥ (सविसयेत्यादि) शिवायथा अपरिणामाः अतिपरिणामाः परिणामाचेति । तत्राऽवित्रमतयोगीतार्थी अपरिणत जिनवचन रहस्या अपरिणामाः । प्रतिव्यादयाउपवादष्टोऽतिपरिणामाः । सम्यकपरिणतजिनवचनास्तु मध्यस्थवृत्तयः परिणामाः । तत्र ये अपरिणामास्ते नयानां यः स्वः स्व आत्मीय आत्मीयो विषयो “ज्ञानमेव श्रेयः क्रिया चाश्रेयः" इत्यादिकः, तमश्रद्दधानाः । ये त्वतिपरिणामास्तेऽपि यदेबैकेन नयेन क्रियाऽऽदिकं वस्तु प्रोक्तं तदेव तन्मात्रं प्रमाणतया गृहन्त एकान्त नित्याऽऽदिकवस्तुप्रतिपादकन यानां व परस्परविरोधं मनामध्यात्वमा गच्छेयुः, बेऽप्युक्तस्वरूपाः परिणामः शिष्यास्ते यद्यपि मिथ्यात्वं न गच्छन्ति, तथाऽपि विस्तरेण नयेर्याख्यायमानैयें सूक्ष्माः सूक्ष्मतराश्च तद्भदेशः, तान् गृहीतुमशक्ता समर्था भवेयुरिति माया त रहित सूरिनि कामिक इत्युपलक्षणत्वास ने नयविभागो विस्तरव्याख्या रूपो न कृत इति गाथा (द्वया) र्थः ॥ २२६२|| || २२६३॥ विशे० । प्रा० चू० । मा० क० । ० म० । श्रभिप्रायविशेषे, चं० प्र० १ पाहु० आ० म० । न्याये, श्री०। नीतौ च । विशे० ।
+ श्यं च गाथा प्रन्थतोऽवसेया, नेह गृहीता ।
For Private & Personal Use Only
www.jainelibrary.org