________________
(१८६६) गय भाभिधानराजेन्छः ।
गाय स्वविषयपारच्छेदसमर्था अपीतरनयविषयव्यवच्छेदेन स्व
तस्साजुत्तं जुत्तं, जुत्तमजुत्तं व पमिहाइ॥५२७३ ।। विषये वर्तमाना मिथ्यात्वं प्रतिपद्यन्त इत्युपसंहरबाह
परसमएगनयमयं, तप्पमिवक्खनयो निवत्तेज्जा। णिययवयणिजसच्चा, सम्बनया परवियालणे मोहा ।
समए व परिग्गहियं, परेण जं दोसबुझीए ॥२७॥ ते पुण ण दिट्टसमो ,विनइ य सच्चे व अलिए वा ॥३॥ यो नामस्थापनाऽऽदिद्वारेण, तथा नैगमाऽऽदिनयैः, प्रत्यनिजकवचनाये स्वांश परिच्छेद्य सत्याः सम्यगज्ञानरूपाः काऽऽदिभिश्च प्रमाणैरथै सदमेक्विकया विचार्य न समीक्कते सर्व एव नयाः संग्रहाऽऽदयः परविचालने परविषयोत्स्वनने न परिभावयति, तस्याऽविचारितरमणीयतया अयुक्तं युक्तं मोहाः मुह्यन्तीति मोहा मिथ्याप्रत्ययाः, परविषयस्याऽपि स. प्रतिनाति, युक्तमपि वाऽन्यतयाऽयुक्तं प्रतिनाति, अतः कत्यत्वेनोन्मूलयितुमशक्यत्वात् तदभावे स्वविषयस्वाऽप्यन्यब- तव्यो नविचारः ॥ २२७३ ॥ किञ्च-बौद्धाऽऽदिपरसमयरूस्थितेस्ततश्च परविषयस्यासचे स्वविषयस्याप्यसत्वात् । त- पमनित्यत्वाऽऽदिप्रतिपादकस्य ऋजुसूत्राऽऽदिकनयस्य यन्मतं प्रत्ययस्य मिथ्यात्वमेव, तव्यतिरिक्तग्राह्यग्राहकप्रमाणस्य वा समयविधिः साधुः ( तप्पमिवक्खनयो त्ति) तस्यानित्यभावात्तानेव नयान् पुनःशब्दस्यावधारणार्धवात, नेति प्र- त्वाऽऽदिप्रतिपादकनयस्य प्रतिपक्कभूतो नित्यत्वाऽऽदिप्रतितिषेधे, विभजनक्रियाया दृष्टः समयः सिकान्तवाच्यमनेका- पादको यो व्यास्तिकाऽऽदिनयस्तस्मात्ततो निवर्सयेनिरा. ताऽऽत्मकं वस्तुतस्वं येन पुंसा स तथा सन् विनजते सत्ये. कुर्यात् । अथवा-समये स्वसिकान्ते, जैनागमेऽपीत्यर्थः । यतरतया स्वेतरविषयमवधारयमाखोऽपि तथा तत्रैव विभजते । दशानद्वेषाऽऽदिदोषकलुषितेन परेण दोषवुच्या किमपि जी. अपि वितरनयविषयसव्यपेकमेव स्वनयाशनिप्रेतं विषयं स. वाऽऽदिकं वस्तु परिगृहीतं भवति, तदपि नयविधिको निवर्तत्यमेवावधारयतीति यावद् ग्राह्यसत्यासत्ये इत्येवमनिधानम् । येत-जयोक्तिनिर्गुणरूपतया तत्स्थापयेदित्यर्थः। अस्मारकर्तभ्यो तच्च दृष्टाऽनेकान्तत्वस्य विभजनम, स्यादस्त्येव व्यार्थत नयविचार शति गाथा (ध्या) ऽर्थः ॥ २२७४ ॥ इत्येवंरूपः।
माह-किं सर्वत्र सर्वदा सर्वोऽपि कर्तव्यो नयविचाअतो नयप्रमाणाऽऽत्मकैकरूपताव्यवस्थितमास्मस्वरूपमनु
रः१, न, इत्याहगतव्यावृत्ताऽऽत्मकमुत्सर्गापवादरूपायप्राहकाऽऽत्मकत्वाद ब्य
एएहि दिहिवाए, परूवणा सुत्त-अत्थकहणा य । बतिष्ठत इत्यर्थप्रदर्शनायाऽऽह
इह पुण अएन्नुवगमो,अहिगारोतीहिँ मोसनं २२७५ दव्चट्ठियचत्तव्यं, सव्वं सब्वेण णिच्चमवियप्पं ।
एभिनंगमाऽऽदिभिर्नयः सप्रने दृष्टिवादे सर्ववस्तुप्ररूपणा सू. भारको अविभागो, पजववत्तब्वमग्गो य ।।३।। पाऽधकथना च, क्रियते इति शेषः । इद पुनः कालिकश्रुतेयत् किञ्चिद् व्याथिकस्य संग्रहाऽऽदेः सदादिरूपेण व्य- नभ्युपगमो, नावश्यं नयाख्या कार्या । यदि च-श्रोत्रपेकबस्थितं वस्तु वक्तव्यं परिच्छेद्यं तत्सर्व सर्वेण प्रकारेण नित्यं या नयविचारः क्रियते, तदा त्रिभिराद्यैरुत्सनं प्रायेणात्राधि. सर्वकालमविकल्पं निर्भेद,सर्वस्य सदविशेषात्मकत्वात् । तथा कार इति नियुक्तिगाथार्थः ॥ २२७५ ॥ नेदेन संपृकमिति दर्शयितुमाह-आरब्धवाविनागः, स एवावि- किमिति त्रिभिरेवाऽऽद्यनयैरिहाधिकारो, न शेषैः ?,श्त्याहजागः सत्तारूपो यो व्याऽदिनाऽऽकारेण प्रस्तुतः, चशब्दस्य
पायं संववहारो, ववहारं तेहिँ तिहिँ य ज बोए। प्रक्रान्ताविभागान कर्षणार्थत्वात; पर्यायवक्तव्यमार्गश्च पर्यापाधिकस्य यद्वक्तव्यं विशेषस्तस्य मार्गः पन्थाः जातः पर्याया
तेण परिकम्मणत्यं, कालियमुत्ते तदहिगारो ॥२२७६॥ र्थिकपरिच्छेद्यस्वभावो विशेषः संपन्न इति। सम्म०१कापरू । सुगमा । नवरं शिष्यमतिपरिकर्मणार्थ तैः स्थूलसंव्यवहारा(३६) एवं नवस्य बकणसंख्याविषयान् व्यवस्थाप्येदानीं र्थप्रतिपादकैरेव नैममसंग्रहव्यवहारनयरिहाधिकार इति गाफलं स्फुटयन्ति
थार्थः ॥ २२७६॥ प्रमाणवदस्य फझं व्यवस्थापनीयम् ।। ५४ ।।
आह-जन्विह पुनर्नाभ्युपगम इत्यनिधाय पुनस्त्रिनयानुका प्रमाणस्येव प्रमाणवत, अस्यति नयस्य, यथा खल्वानन्तर्येण
किमर्थम् ?, श्त्याहप्रमाणस्य संपूर्णवस्त्वज्ञाननिवृत्तिः फलमुक्तम्, तथा नयस्या- नत्थि नएहि विहणं, सुत्तं अत्यो य जिणमए किंचि । ऽपि वस्त्वेकदेशाज्ञाननिवृत्तिः फलमानन्तयेणावधार्यम् । प्रासज्ज उ सोयारं, नए नयविसारो बूया ॥२२७७।। यथा च पारम्पर्येण प्रमाणस्योपादानहानोपेकाबुरुयः संपू- सूत्रमों वा नास्ति जिनमते नयैर्बिहीनं किञ्चिदपि, तथावस्तुविषयाः फसत्वेनाभिहिताः, तथा नयस्याऽपि वस्त्वंश
ऽप्याचार्यशिष्याणां मतिमान्यापेक्कया सर्वनयविचारमिषेधः कुविषयाः, ताः परम्पराफलत्वेनावधारणीयाः। तदेतद द्विप्रकार.
तः। विमलमति श्रोतारं पुनरासाद्य मयविशारदः सरिः स. मपि नयस्य फलं, ततः कथचिद्भिवमभिन्नं बाऽवगन्तव्यम,
मनुकातमायनयत्रयं शेषान् वा नयान यादिति नियुक्तिगानयफलत्वान्यथाऽनुपपत्तेः। कशिद्भेदानेदप्रतिष्ठा च नयफ
थार्थः॥ २२७७॥ लयोः प्रागुकप्रमाणफयोरिव कुशबैकर्सम्या । रस्ना०७ परि०।
भत्र माध्यमनन्वनेन समोहहेतुना जयविचारेण मयत एव किं
नासिज्ज वित्थरेण वि, नयमयपरिणामणासमत्थम्मि । प्रयोजनम् !, इत्याह
तदसचे परिकम्पण-मेगनएणं पि वा कुज्जा ॥२२७०।। प्रत्थं जो न समिक्खर,निक्खेवनयप्पयाणमो विहिणा। सगमा । नवरं बाशब्दायहवेगवेज वा शिवमतिपरिक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org