________________
(२ ) प्रन्निधानराजन्मः।
ण्य (नास्तीत्यादि) नाऽस्त्यात्मेति चार्वाकमते, न नित्य इति क्षणिक- प्रतिष्ठां प्राप्नुवन्ति अस्मिनिति समय आगमः । न पक्षवादिमते,न कर्ता न भोक्तेति साङ्ख्यमते। यहा-न कर्तेति सा पाती नेकपक्वानुरागी । पकपातित्वस्य हि कारणं मत्सरित्वं ख्यमते, न नोक्तेत्युपचरितभोक्तृत्वस्यानन्युपगमात वेदान्तिम- परप्रवादपूक्तम् । स्वत्समयस्य च मत्सरिस्वाभावास पक्कपातिते. नास्ति निर्वृत्तिः सर्वदुःस्वविमोक्षलकणेति नास्तिकमायाणां त्वम् । पक्षपातित्वं दि मत्सरित्वेन व्याप्तम् । व्यापकं च सर्वज्ञानज्युपगन्तृणां यज्वनामते, अस्ति मुक्तिः परं तदुपायो ना.
निवर्तमानं व्याप्यमपि निवत्यतीति मत्सरित्वे निवर्तमाने स्ति, सर्वभावानां नियतत्वेनाकस्मादेव भावादिति नियतिवादि
पक्कपातित्वमपि निवर्तत शति भावः । 'तव समयः' इति वाच्यमते । इत्येतानि षट् मिथ्यात्वस्थानकान्याहुः पूर्वसूरयः। १२३ ॥ |
वाचकनावलकणे संबन्धे पष्ठी । सूत्रापेकया गणधरकर्तृकत्वे
पि समयस्याऽर्थापेक्षया भगवत्कतकत्वाद्वाच्यवाचकभावो न पमेतद्विपरीतानि, सम्यक्त्वस्थानकान्यपि ।।
विरुध्यते-"अस्थं भासद अरहा, सुत्तं गंधंति गणहरा निनणं।" मार्गत्यागप्रवेशाच्यां, फनतस्तत्त्वमिष्यते ॥ १४॥ (१११६) इति (भाष्य) वचनात् । अथवा-उत्पादव्ययधी(यमेतदिति) एतेभ्यः प्रागुतेभ्यो विपरीतानि षट् सम्य
व्यप्रपश्चः समयः, तेषां च जगवता साकान्मातृकापदरूपतयाऽ. कत्वस्थानकान्यपि भवन्ति-अस्त्यात्मा नित्यः कर्ता साकागो
निधानात् । तथा चार्षम--" उप्पन्ने वा, विगमेश् वा, धुवे ता, अस्ति मुक्तिरस्ति च तत्कारणं रत्नत्रयसाम्राज्यमिति ।
वा" इत्यदोषः । मत्तरित्वाभावमेव विशेषणद्वारेण समर्थयतदिदमुक्तम्-" अस्थि जिनो तह णियो, कत्ता भुत्ता स पुनः
ति--" नयानशेषानविशेषमिच्छन्" इति । अशेषान् समस्तानपावाणं । अस्थि धुवं णिवाणं, तस्सोवाओ अ छहाणा ॥१॥"
यान् नैगमाऽऽदीन् अविशेष निर्वेशेषं वथा जवत्येवामिच्छनाइति चार्वाकाऽऽदिपकनिरासश्चातिभूयानिति लताऽऽदित एव |
कान्, सर्वनयाऽऽत्मकत्वादनेकान्तवादस्य । यथा विशकतदवगमो विधेयः।नयो।
लितानां मुक्तामणीनामेकसूत्रानुस्यूतानां हारव्यपदेशः, एवं पृ.
थगभिसंधीनां नयानां स्याद्वादलकणैकसूत्रप्रोतानां श्रुताऽऽल्यनयाः समुदिताः सम्यक्विनः । श्राद्यस्तुतिकारोऽप्यवोचत
प्रमाणव्यपदेश इति । ननु प्रत्येकं नयानां विरुरूत्वे कथं समु. "नयास्तव स्यात्पदबावना इमे,
दितानां निर्विरोधिता?। उच्यते--यथा हि समीचीनं मध्यस्थं रसोपविष्टा श्व लोहधातवः।
न्यायनिर्णतारमासाद्य परस्परं विवदमाना अपि वादिनो भवन्त्यभिप्रेतफबा यतस्ततो,
विवादाद्विरमन्ति, एवं नया अन्योऽन्यं वैरायमाणा अपि सार्व भवन्तमार्याःप्रणता हितैषिणः ॥१॥" प्रा०म०१म.१वएड। अधुना परदर्शनानां परस्परविरुकाऽर्थसमर्थकतया मत्सरि.
शासनमुपेत्य स्याच्कन्दप्रयोगोपशमितविप्रतिपत्तयः सन्तः त्वं प्रकाशयन् सर्वज्ञोपासिकान्तस्यान्योऽन्यानुगतसर्वनयम
परस्परमत्यन्तसुहबूपतयाऽवत्तिष्ठन्ते । एवं च सर्वनयाऽऽत्म
कत्वे भगवत्समयस्य सर्वदर्शनमयत्वमविरुकमेव, नवरूपयतया मात्सर्यानावमाविर्भावयति
त्वाद्दर्शनानाम । न च वाच्यम्, तर्हि भगवत्समयस्तेषु कथ अन्योन्यपक्षप्रतिपदनावाद,
नोपसयत इति ?, समुद्रस्य सर्वसरिन्मयत्वेऽपि विभक्तासु यथा परे मत्सरिणः प्रवादाः।
तास्वनुपलम्भात् । नयानशेषानविशेषमिच्च -
तथा च वक्तृवचनयोरेक्यमभ्यवस्य श्रीसिद्धसेनदिवाक
रपादाःन पक्षपात। समयस्तथा ते ॥ ३० ॥
"उदधाविव सर्वसिन्धवः, प्रकर्षणोद्यते प्रतिपाद्यते स्वान्युपगतोऽर्थो यैरिति प्रवादाः। समुदीर्णास्त्वयि नाथ! दृष्टयः। यथा येन प्रकारण, परे भवच्चासनादन्ये, प्रवादाः दर्शनानि न च तासु नवान् प्रदृश्यते, मत्सरिण:-अतिशायने मत्वर्थीयविधानात् सातिशयाऽसह- प्रविभक्तासु सरित्स्विवोदधिः " ॥१॥ नताशालिनः क्रोधकषायकषितान्तःकरणाः सन्तः पक्षपाति- भन्ये व व्याचकते-यथा--'अन्योऽन्यपक्षप्रतिपकनादात्परे नः इतरपततिरस्कारेण स्वककीकृतपकव्यवस्थापनप्रवणा वर्त- प्रवादा मत्सरिणस्तथा तव समयः सर्वनयान् मध्यस्थतयान्ते । कस्मातोमेसरिणः ?,इत्याह-अन्योऽन्यपकप्रतिपकभावा
ऽकीकुर्वाणो न मत्सरी । यतः कथं नूतः?, पक्षपाती, पकमेकतापच्यते व्यक्तीक्रियते साध्यधर्मवैशिष्टयेन हेत्वादिनिरिति पक्काभिनिवेशं पातयति तिरस्करोतीति पक्षपाती, रागस्य पकः-ककीकृतधर्मप्रतिष्ठापनाय साधनोपन्यासः। तस्य प्रतिक- जीवनाशं नष्टत्वात् । अत्र च व्याख्याने मत्सरीति विधेयपदं, सः पकः प्रतिपका पक्षस्य प्रतिपक्षो विरोधी पकः, तस्य | पूर्वस्मिन पकपातीति विशेषः। अत्र च क्लिष्टाक्लिष्टव्याख्यानभावः पकप्रतिपक्षजावः । अन्योऽन्यं परस्परं यः पकप्रतिपक्ष- विवेको विवेकिमिः स्वयं कार्य इति काव्यर्थः ॥ ३० ॥ भावः पकप्रतिपकत्वमन्योऽन्यपकप्रतिपक्षभावस्तस्माता तथा- स्या । अष्ट० । सम्म० । न कारणमेव कार्य परिणामो वा, हि-य पव मीमांसकानां नित्यः शब्दः इति पक्कः, स एव | परिणामोन कार्य नापि कारणम,अपितु अव्यमा तत्त्वमिति, सौगतानां प्रतिपकः, तन्मते शब्दस्यानित्यत्वात् । य एव सौ.। तदेव चेति नियमेनकान्ताज्युपगमे सर्व पवैते मिथ्यागतानाम-अनित्यः शब्दः इति पक्षा, स एव मीमांसकानां प्र. बादाम, उक्कन्यायेन नियमेन मिथ्यात्वमित्यनिधानात् । कथ. तिपक्कः । एवं सर्वप्रयोगेषु योज्यम् । तथा तेन प्रकारेण, ते श्चिदभ्युपगमे सम्यवाद एवैते । इत्युक्तं जबति-यत उत्पातव, सम्यग् एति गच्चति शब्दोऽर्थमनेनति “पुनाम्नि घः" दव्ययध्रौव्याऽऽत्मकत्वे वस्तुनः स्थिते, तद्वस्तु तत्सदपेक्षया ॥५॥३।१३०॥ समयःसङ्केतः। यश-सम्यगवैपरीत्येनाऽऽस्य- कार्यमकार्य च कारणमकारणं च कारणे कार्य सचासचकान्ते झायन्ते जीवाजीवाऽऽदयोऽर्था अनेनेति समयः सिकान्तः।। रणं कार्यकाले विनाशवदविनाशवच, तथैव प्रतीतो, अन्यथा अथवा-सम्यगयन्ते गच्छन्ति जीवाऽऽदयः पदार्थाः स्वस्मिन् रूपे | चाप्रतीतेः । अत एकान्तरूपस्य वस्तुनोऽभावात् सर्वेऽपि नया:
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org