________________
अन्निधानराजेन्षः।
गायकप्प (३६) तमेव नयमष्टप्रकारमाह
पज्जवकसिण समासो,पज्जवकसिणं तु चोदसं पुब्बा । आलोयणा य विणए,खत्त दिसाऽनिग्गहे य काले य। सामासियं पकप्पो, होति समासो मुणेयन्वो ॥ रिक्खगुणसंपदा विय,अभिवाहारे य अट्ठमए (३३७६। पजवकसिगं तिविहं, सुत्ते अत्ये य तदुलए चेव । इहाऽऽभिमुख्येन गुरोरात्मदोषप्रकाशनमालोचना विनयश्व बाह्य एमेव समासो वि हु,तेहि तु पानिज्जए चरणं ।। आसनदानान्युत्थानाऽऽदिः, अन्तरङ्गस्तु बहुमानाऽऽदि, तथा तस्स णएहिं मग्गा, ने उ समासण होति दुविहा तु । केत्रमित्केत्रादि, तथा दिगभिग्रहश्च वक्ष्यमाणल कणा, का. लश्व दिवसाऽऽदिः, तथा ऋतसंपन्नक्षत्रसंपदिति, गुणाः प्रिय
दबढपज्जवट्ठिय-या उ अविसे सियविसिट्ठा ।। धर्मत्वाऽऽदयः, तत्संपत्प्राप्तिरिति, अभिव्याहरणमनिव्याहारः
वाहादिसमुदियंत, दनछी दवमिच्छते णियमा । कालिकाऽऽदिश्रुतविषय उद्देशसमुद्देशाऽऽदिरिति । अयं चाऽष्टमो तं चेव पज्जवणो , दवाइविमेसियं इच्छे । नय इति नियुक्तिगाथासंकेपार्थः ॥३३६६॥ विशे० । श्रा० म०। अहवावि तिएिह विणया, दवष्टिय-पजवट्ठिय-गुणही। औ०। (आलोचनाऽऽदिनयानां विवरणं 'सामाइय' शब्दे दर्शयि
पज्नायविसेस चिय, सुहुमतरागा गुणा होति ।। प्यामि) द्यूतभेदे, कर्तरि अच्। नेतरि,न्याय्ये च । त्रि० । बाच ।
एगगुणकालगाऽऽदिसु, परिसंखगुणहितो तु णायव्यो। पायकप्प-नयकल्प-पुं० । नयतवसमाचारे, पं० चू।
दवा उ गुणा णएहे, गुणा विसेसत्ति एगट्ठा ।। ............,णयकप्पमियाणि वोच्छामि ॥ सम्वेसि पिणयाणं, आदेमणयंतरं पि सहाणे।
आदिएह तिएिह तु णया,एको विति भोय होति उज्जुमुओ।
सदादि तिएिह चेको, तिएिह ण या होति एवं वा ।। एस णयंतरकप्पो, पुवणऍ विसालमादीसुं ॥ सव्वे विणेगमाऽऽदी,आदिस्सति जो यो स आदेसो।।
अहवा णिग्गमसंगह-ववहारुज्जुस होति चउरेते ।
सद्दणया तिदिह एक्को, पंच गया होंति एवं तु ॥ णयतो एहो वि एओ, णयंतरं होति णायव्यं ।।।
अहवा वि होज छकं, णेगमों संगाहिगो असंगाही। सटाणे सहाणे, सव्वे वलिया हवंति सविमए । एसो णयकप्पो तू, पुब्बगतम्मी समक्खाओ ।।
संगहिगो संगहं तु, ववहारपविठ्ठऽसंगाही ।।
तम्हा तु संगहणो, ववहारो चेव होति नज्जुसुप्रो । उप्पयपुव्व विसालं, तमादि काउं तु सवपुव्वेसु ।
सद्दो य समनिरूढो, एवंजूतो य छ त्तु गया ॥ जण तो तु णयविनागो, पच्छं चोदति अहसीसो ॥ कम्हा कालियमुत्ते, ण णया तु समोयरति हु कहं वा ।
एतेहिं पुण सब्बे, वी दुग-तिग-पगण-छक-मेनिया संता। नयविगो होति साहण-मोक्खस्स तु भण्हति सुणाहि ॥
सोलस यंतराई, समास ओ होंति एया। णयवज्जिओविहु अन्न,दुक्खक्खयकारो जतिजएस्स।
जदि कुणति दवियकप्पं, एतेहि णयंतरेहि तु विमुछ। चरणकरणाणुओगो, तेण उ पढमं कयं दारं ॥
करणट्ठाणे पसत्या, ते खलु होंती मुणेयव्वा ।।
अकरते अपसत्था,कप्पेस णयंतरे समक्खाओ।पं०भा०। प्रायारपकप्पधरो, कप्पचवहारधारओ अजो!।
इयाणि नयंतरकप्पो-गाहा-(सब्वेसि पि नयाणं) श्रादेसनओणयमुत्तवन्जिओ वि हु, गणपरियट्टी अाएहातो॥
जो जाणो श्राश्स्सर । नयंतरं नाम-नयाो नयस्स अंपच्छित्तकरण अणुपा-लणा य नणिता न कप्पवहारे। तरं । एस जयंतरकप्पो पुवनए भणि प्रो विसालासु, एतेण सत्यधारी, गणधारी जो चरणधारी ।।
उप्पयपुब्धमेव विसावं । तत्थ किर सवाणि वि पाकअजो!त्ती भामंतण-णिदेसे वा यस्स मुत्ताई।
रिसिज्जंति। श्राह-कालियसुत्ते कम्हा नया न समोयरति ?। जातिं तु दिहिवाते, पच्छित्तं दिज्जते तह तु ॥
उच्यते-(नयवन्जिो वि हु अन्वं गाहा) सिद्धम, नया.
इति कोऽर्थः ?, नयन्तीति नयाः । अथवा-नयः नीतिमार्गः, तेहिं विणा विजापति, आयारपकप्पधारो जम्हा।
पन्था, दृष्टिग्राहक इत्यर्थः । ते च नैगमाऽऽद्याः जीवाऽऽदयः तम्हा तु अणुएहातो, गणपरियट्टी तु सो णियमा । पदार्थाः विविधैः प्रकारैः नयन्ति उववादयंति उपद. करणाऽपालयालं, पजवकसिणं समासतो णाणं ।
शयन्तीत्यर्थः । तेषां च दृष्टिवादे समवतारः। श्राह-अस्मि
न चरणकरणाऽनुयोगनयवादेऽप्यनभिज्ञानां कथं चरण विशुकरणाऽपालणजुतं, पज्जवकसिणं जवे तिविहं ।।
द्धिर्भवति । उच्यते-भ्रूयताम् । (आयारपकप्पधरो गाहा) प्रा. दु-त्ति-पण-उक्ककणयं-तरेमु सोलस हवंति गणाई।
चरणमाचारः, क्रिया इत्यर्थः। स चाऽप्रकार:-पञ्चसमितया, करणाणपमत्था, करणटाणा उ अपमत्था ।
गुप्तित्रयम् । एष चारित्राचारः । भाचारप्रकल्पधरो नाम-निएयाई गणाई, दोहि विगाहाहि जाइँ भगिताई। शीयेषु सूत्रार्थधर इत्यर्थः । किं च-कल्पव्यवहारधरश्च । अ. तेसि परूवणमिणमो, समासतो होति बोधया ।।
ज्जो! ति आमन्त्रणे निर्देशो वा (नयसुत्तबज्जिो ति)
नयन्तीति नयाः,हुः पादपूरणे । सुक्खक्वयकारो जम्दा पपकरणं तु किया होती, पहिलेहणमादि सामयारी तु ।
ण गणपरियट्टी अणुए हाम्रो । पाह-कहमनुज्ञातः? गाहा.( तं पालेज तुणाणे-ण तं च दुविहं मुणेयन्नं ।। दारं । । चित्तकरण)जम्दा पायत्तिकरणं अणुपालयंतितम्हारा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org