________________
( १८६०) अभिधानराजन्छः ।
गाय
गाय
भूतं पुनव्यमस्ति?, इत्याह-उत्पादस्थितिनङ्गा यथा व्यावाणेन
मूक्षणयाण उ आणं, पत्तेयविसेसियं विति ॥ १६ ॥ स्वरूपाः परस्पराविनि गवर्तिनः,हन्दीत्युपप्रदर्शने । द्रव्यलकणं
संग्रहाऽदिसकलनयसमूहे ऽपि नास्ति कश्चिन्नय उजयवाजन्यास्तित्वव्यवस्थापको धर्म एव रश्यताम् , यतः पूर्वोत्तर
दप्ररूपकः, यतो मूलनयाध्यामेव यत प्रतिज्ञातं वस्तु तपर्यायपरित्यागोत्पादाऽऽत्मकैका स्वयं प्रतिपत्तिः तथाभूतभव्य
देवाऽऽश्रित्य प्रत्येकरूपाः संग्रहाऽऽदयः पूर्वपूर्वनयाधिगतांशसत्वं प्रतिपादयतीति उत्पादव्ययध्रौव्य लक्षणं वस्त्वज्युपगन्त
विशिष्टमंशान्तरमधिगच्छन्तीति न विषयान्तरगोचरः। व्यम् । एतच्च त्रितयं परस्परानुबिछम,अन्यतमाभावे तदितर
अतोऽवस्थितं परस्परात्यागप्रवृत्तसामान्यविशेषविषयसंग्रहाऽऽ. योरप्यनावात् । सम्म०१ काएमा
द्यात्मकनयद्वयाधिगमाऽऽत्मकत्वात् वस्वप्युभयाऽऽत्मक न (२७)पते च परस्परसव्यपेक्षा व्यलकणं न स्वतन्त्रा इति
केवलं बाह्यघटाऽऽदि वस्तु उभयात्मकं,तथाविधप्रमाणग्राह्यत्वाप्रदर्शनायाऽऽह
तू,किन्वान्तरमपि, हर्षशोकभयकरुणौदासीन्याऽधनेकाऽऽकाएए पुण संगहओ, पामिकममक्खणं सुविएहं पि।
रविवर्ताऽऽत्मकैकचेतनास्वरूपं तदात्मकहर्षाऽऽद्यनेकवितम्हा मिच्छद्दिट्टी, पत्तेयं दो वि मन्नणया ।। १३ ।। काराऽनेकाऽऽत्मकंच स्वसंवेदनाध्यक्प्रतीतं, तस्य भेपते उत्पादादयः संग्रहतः शिविकोचाहिपुरुषा श्व परस्परस्व- दकान्तकरूपताऽभ्युपगमे दृष्टाऽदृष्टविषयसुखपुःखरूपोपादानेनैव सकणं,प्रत्येकमेकका उत्पादादयो द्वयोरपि द्रव्या
साधनस्वीकारत्यागार्थप्रवृत्तिनिवृत्तिस्वरूपस्तिकपर्यायास्तिकयोरखकम,उक्तवत्तषाचूततद्विषयाभावे त
सकलव्यवहारोच्छेदप्रसक्तिरिति प्रतिपाददृग्राहकयोरपि तथाभूतयोरभावात्, उत्पादादीनां च परस्प
यितुमाहरविविक्तरूपाणामसंनवात्। तस्मास्मिथ्यारष्टी एव प्रत्येक परस्प.
ण य दवट्टियपक्ख, संसारो व पज्जवणयस्स । रविविक्तौ द्वावयेतो व्यार्थिकपर्यायार्थिकस्वरूपी मूलनयो
सासयवियत्तिवाई, जम्हा उच्छेप्रवाईपा॥ १७ ॥ समस्तनयराशिकारणनूतस्योत्पादे। तद्भवतु परस्परनिरपेक्षयोमिथ्यात्वम, उभयनयाऽऽरन्ध
सव्यार्थिकपर्यायाथिकनयध्याऽभिमते वस्तुनि न संसार: स्त्वेकः सम्यग्दृष्टिभविष्यतीत्याह
संजवति, शाश्वतव्यक्तिप्रतिकणान्यत्वैकान्ताऽऽत्मकचैतन्य ग्राण य तइओ अत्यि एओ, ण य सम्पत्तं ण तेसु पडिपमं ।
हकविषयीकृतत्वात, पायकज्ञानविषयाकृते उदकवत् । तथाजेण चे एगंता, विजजमाणा अणेगता ॥ १४॥
हि-संसार: संसृतिः, सा चैकान्तनित्यस्य पूर्वावस्थापरित्यागे
सति न संभवति तत्परित्यागेनैव गतेभवान्तराऽऽपर्धा संसतेः न च तृतीयः परम्परसापेक्षोभयथाऽस्ति नयः कश्चित, तथाभू
संभवात् ।नाऽप्युच्छेदे उत्पश्यनन्तरनिरन्वयध्वंसलकणे संसृतिः तार्थस्यानेकान्ताऽऽत्मकत्वात्तदग्राहिणःप्रत्ययस्य नयाऽऽत्मकत्वा
संभवति, गतेावान्तरापत्तेर्वा कथञ्चिदन्वायम्पमन्तरेणायोनुपपत्तेः। न च सम्यक्त्वं न तयोः प्रतिपूर्णम, प्रतिषेधद्वयेन प्रकृ.
गात् । अथैकस्य पूर्वापरशरीराभ्यां वियोगयोगगी संसारः, तार्थविगतः, अशेष हि प्रामाण्य सापेक्कं गृह्यमाणयोरेव विषय
असावपि सदाऽविकारिणि न सनवति, नित्यस्य पूर्वाऽपरशयोर्व्यवस्थितम,येन द्वावप्ये कान्तरूपतया व्यवस्थितौ मिथ्यात्व
रीराच्यां वियोगयोगाऽनुपपत्तेः । निरन्वयकणचंमिनोऽप्येकानिबन्धनतरपरित्यागेनान्वयव्यतिरेको विशेषेण परस्परात्यागरूपेण भज्यमानौ गृह्यमाणाचनेकान्तौ जवत इति सम्यक्त्वहेतु
धिकरणत्वाऽसंभवान्न तवकणः संसारः,न चाऽमूर्तस्याऽऽत्मनः त्वमेतयोरिति । एवं सापेक्वद्वयग्राहिणो नयत्वानुपपत्तेस्तृती.
सर्वगतैकमनोऽनिध्वक्तशरीरेण विशिष्टयोगयोगौ संसारो, म. यनयाभावः।
नसोऽकर्तृकत्वेन शरीरसंबन्धस्याऽनुपपत्तेः ।यो घरष्टस्य वि. प्रदर्शितनिरपेकग्राहिणा तु मिथ्यात्वं दर्शयितुमाह
धाता स तन्निवर्तितशरीरेण सह संबध्यते, न चैवं मनः।न
च मनसः शरीरसंबन्धेऽपि तत्कृतसुखदुःखोपभोक्कृत्वमाजह एए तह अएणे, पत्तेयं मुए।ाया गया अन्ने ।
स्मान तस्याउपगमात, तदर्थ च शरीरसंबन्धोऽभ्युपगम्यत हंदि हु मूलणयाणं, पाणवणा वावमा ते वि ॥१५॥
इति तत्संबन्धपरिकल्पनं मनसो व्यर्थम, मनसि सुखदुःखोययैतौ निरपेक्षद्वयग्राहिणौ मूलनयौ मिथ्यादृष्टी, तथा उन्नय.
पभोक्तृत्वाभ्युपगमे वा आत्मनः कल्पनावैयर्यम, मनस श्रावादरूपेण व्यवस्थितानामपि परस्परनिरपेक्षत्वस्य मिथ्यात्वनिबन्धनस्य तुल्यत्वात् प्रत्येकमितरानपेका अन्येऽपि दुर्नयाः। न
त्मसिकः ॥ १७ ॥ च प्रकृतनयायव्यतिरिक्तनयान्तराऽऽरब्धत्वाऽभयवादस्य न
मुहमुक्खसंपोगो, ण जुन्नई णिचवायपक्खम्मि । यानामपि चैचियादन्यत्राऽऽरोपयितुमशक्यत्वात् तद्रूपस्या- एगंतच्छेयम्मि वि, महउक्खवियप्पण मजुत्तं ॥१०॥ न्ये सम्यक् प्रत्यया भविष्यन्तीति वक्तव्यम,यतः हन्दीत्येवं गृह्य- सुखेनाऽबाधस्वरूपेण , दुःखेन वाधनालक्षणेनं , संप्रताम, हुरिति हेतो,मूलन यद्यपरिच्छिन्नवस्तुनि ये व्यापृतास्तेऽपि योगः संबन्धो, न युज्यते न घटते प्रात्मनः, नित्यवादपने तद्विषयव्यतिरिक्तविषयान्तराऽभावात् सर्वनयवादानां च सा- व्यास्तिकाच्युपगमे सुखस्वनावस्याऽविचलितरूपत्वात् सदा मान्यविशेषोभयकान्तविषयत्वात् तन्न नयान्तरसद्भावः, यतस्त
सुखरूपतैवात्मनो न दुःखसंप्रयोगः,पुःखस्वभावत्वे तद्रूपतव, दारब्धोनयवादे नयान्तरं भवेत्।
तत्वादेव,एकान्तोच्छेदे च पर्यायास्तिकपदे सुखदुःखसंप्रयोगो नन संग्रहाऽऽदिन यसद्भावात् कथं तद्यक्तिनयान्तरानावः ? | न युज्यत इति संबन्धः । तथा पक्षद्वयेऽपि सुखार्थे पुःखविमत्यम् । सन्ति संग्रहाऽऽदयः, किं तु तद्विषयव्यतिरिक्तविषया- योगार्थ च विशिष्टनयनं कल्पतेरत्र यतनार्थत्वात् , अयुन्तरानावतस्तदतियविषयास्तेऽपि तद्पणेनैव दृषिता यतो तमघटमानकं सुखदुःखोपादानत्यागार्थप्रयत्नस्याप्ययुक्तत्वम, न मूलच्छेदे तन्नमस्त्रास्तदवस्था संभवन्तीत्याह
उक्तन्यायात । संसरति निरुपनोगभावैधिवासितं लिङ्गमिति सवणयसमहम्मि वित्यिो उत्जयवायपपवभो।। सारख्यमतमपि निरस्त, न्यायस्य सर्वकान्तसाधारणत्वात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org