________________
(१८६१) ण्य अभिधानराजेन्द्रः।
णय एकान्तपके आत्मसुखकुरोपभोगनिवर्तकशरीरसंबन्धहे- मोकस्याऽनुपपत्ती निरपराधपुरुषबदबद्धस्य मोक्षसंभवात, त्वदृष्टोत्पादकनिमित्तानामप्यसंभवं दर्शयन्नाह
बन्धाभावश्च योगकषाययोः, प्रकृतिस्थित्यनुभागप्रदेशाऽऽत्मककम्मं जोगनिमित्तं, बज्मइ बंधट्टिई कसायवसा ।
बन्धहेत्वारकान्तपक्षे विरुद्धत्वात् । न चैकरूपत्वाद् ब्रह्मणो 4
न्धाऽऽद्यभावप्रेरणा न दोषाय, चेतनाऽचेतनाऽऽदिभेदरूपतया अपरिणउच्छिमेसु य, बंधटिइकारणं णस्थि ।। १५॥
जगतः प्रतिपत्तेः । न च वेदप्रतिपत्तिमिथ्याऽविद्यानिर्मितत्वाकर्मादृष्टं योगनिमित्तं मनोवाक्कायव्यापारानिमित्तं,बध्यते प्रा- दिति वक्तव्यम, अविद्यायाः प्रतिपत्तिजननविरोधात, अदीयते, बध्यत इति बन्धोऽदृष्टमेव, तस्य स्थितिः कालान्तरफल- विरोधे विद्यारूपताप्राप्तः द्वैतप्राप्तिरिति प्रतिविहितश्चाद्वैतदातृत्वेनाऽऽत्मन्यवस्थानम्,सा कषायवशात्क्रोधाऽऽदिसामर्थ्या- बाद इति न पुनः प्रतन्यते । त । एतभयमप्येकान्तवाद्यन्युपगत आत्मचैतन्यलक्षणे नावे
तदेवमेकान्तान्युपगमे बन्धहेत्वाद्यनुपपत्तैरहिकाऽऽमुष्मिक. अपरिणते उत्सन्ने च बन्धस्थितिकारणम्,नास्ति। न ह्यपरिणामि- सर्वव्यवहारविलोप इत्येकान्तव्यवस्थापकाः सर्वेऽपि मिथ्यारन्यत्यन्तानाधेयातिशये प्रात्मनि क्रोधाऽऽदयःसंभवन्ति । ना. टयो नयाः, अन्योऽन्यविषयापरित्यागवृत्तयस्तु त एव सम्यक्त्वं प्येकान्तोत्सन्नेऽनुसन्धानविकले अहमनेनाक्रुष्ट इति द्वेषसंभवः।। प्रतिपद्यन्त इत्युपसंहरन्नाहतथा चाऽन्य आक्रुष्टोऽन्यो व्यापृतोऽपरो बद्धोऽपरश्च मुक्त तम्हा सम्बे वि णया, मिच्छादिही सपक्खपमिबछा। इति कुशला कुशलकर्मगोचरप्रवृत्याद्यारम्भवैफल्यशक्तिः, ना
असोयाणिस्सिमा नण, हवंति सम्पत्तसम्भावा ॥२१॥ घेकसन्ततिनिमित्तोऽयं व्यवहारः, कणिकैकान्तपक्षे सन्ततिक
यस्मादेकान्तनित्यानित्यवस्वभ्युपगमो बन्धाऽऽदिकारणलपनाबीजभूतोपादानोपादयभावस्यैवाऽघटमानत्वात् । न चे.
योगकषायाऽज्युपगमबाधितः, तदन्युपगमोऽपि नित्याऽऽधेकायमनुसन्धानप्रतिपत्तिः, मिथ्याद्वेषगर्वशाठ्यासन्तोषाऽऽदीनाम
न्ताऽभ्युपगमप्रतिहत इत्येवंभूतपूर्वोत्तराभ्युपगमस्वरूपाः, त. न्योन्यविरुरूस्वभावानां क्रमवनिनां चिचिर्तानां स्वसंवेदना
स्मान्मिध्यादृष्टयः सर्वेऽपि नयाः स्वपक्षप्रतिबद्धाःस्व प्रा. ध्यकसिद्धानां तथा तथाऽनुभवितुश्च संशयविपर्यासाहदशाना
स्मीयः पकोऽन्युपगमः, तेन प्रतिबद्धाः प्रातहता येते शति, गोचरीकृतस्यैकस्य चैतस्यानुनवात्। न च बाधारहितानुभववि
नयज्ञानानां च मिथ्यात्वे तद्विषयस्य तदभिधानस्य च पयस्यापहवा,सुखाऽऽदेरप्यनुजवविषयस्यापतिप्रसङ्गात । तथा
मिथ्यात्वमेव । तेनैवं प्रयोगः-मिथ्या सर्वनयवादाः, स्वपचप्रमाणप्रमेयाऽऽदिव्यवहारोब्दप्रसक्तिः। यदपि मिथ्याऽज्या
कैणव प्रतिहतत्वात, चौरवाक्यवत् ॥ अथ तेषां मिथ्यात्वे रोपादानार्थ यत्ने सत्यपि नोक्तरीत्युक्तं,तदप्यनेनैव प्रतिविहितम,
बन्धाऽऽधनुपपत्ती सम्यक्त्वाऽनुपपत्तिः सर्वत्रेत्याह-अन्योयधोक्तप्रतिपत्तमिथ्यात्वासिकेन चाऽनुमाननिश्चितेऽर्थे प्रारो
उन्यनिःसृताः परस्परापरित्यागेन व्यवस्थिताः, पुनरिति त पवुकेरुत्पत्तिधूमनिश्चयावगतधूमध्वज श्व । न च मिथ्याका- एवं सम्यक्त्वस्य यथाऽवस्थितवस्तुप्रत्ययस्य, सद्भावा भनस्य सहजत्वाविपरीतार्थोपस्थापकानुमानप्रवृत्तिः,तथाऽज्युप- वन्तीति न बन्धाऽऽद्यनुपपत्तिः । ननु यदि नयाः प्रत्येक गमे बोधसन्तानवत्तस्य सर्वदाऽनिवृत्तिरित्यनुमितिप्रसक्तिः, सन्ति, कथं प्रत्येकावस्थायां तेषां सम्यक्त्वाभावः?, स्वरूप. असहजं तु तत्वज्ञानप्रादुर्भावोऽवश्यं निवर्तते शक्तिकावगमे व्यतिरेकेणापरसम्यक्त्वाभावात् , तस्य च तेष्वभ्युपगमारजतन्नम इव, अनिवृतौ वा न प्रमाणबाधकं नवेत् । न च क- त् । भय न सन्ति, कयं तेषां समुदायः सम्यक्त्वनिबन्धनो णकनिश्वये स पवाऽहमितिप्रत्ययो युक्तः, अपि तु स वेति भवेत, असतां समुदायानुपपत्तेः । न चाऽसतोऽपि सम्यक्त्वं, स्थात्, न हि गवयनिश्चये गौरेवेति प्रत्ययो दृष्टः, अपि तु गोरि- जयवादिष्वपि सम्यक्त्वप्रसक्तः। न च प्रत्येकं तेशं सतावेति । न च क्रमवत्तेष्वभिष्वङ्गद्वेषाऽऽदिपर्यायेषु चैतम्याऽनुस्यू.
मसम्यक्त्वेऽपि तत्समुदाये सम्यक्त्वं भविष्यति, " दवहिओ तिप्रत्ययस्य मानसत्वमात्मनि कण कयम, अनुमानानिश्चितत्वे.
सितम्हा, णस्थि णो" (8) इत्याधुपसंहारः, तत्र विरोधातान अपि तदेव स्पष्टमनुभूयमानत्वादू, विकल्पवयस्य युगपदुत्पत्तिः च प्रत्येकमेकैकांशप्राहिणः संपूर्णवस्तुग्राहकाः समुदिता इति परैनष्टेति विकल्परूपत्वे एकत्वप्रत्ययस्य कणिकत्वनिश्चयसमये
सम्यक्त्वव्यपदेशमासादयन्ति,तत्तत्स्वगोचरापरित्यागेन तत्रासद्भावो न भवेदित्येकान्तनित्याऽनित्यच्युतोजयपक एव बन्धः
ऽपि विषयान्तरे तेषामप्रवृत्तेन च प्रत्येकमसम्यक्त्वे समुदायेऽ. स्थितिकारणं युक्तिसङ्गतम् ।
पिसम्यक्त्वं युक्तम,सिकतासु तैलवत असतःसपुत्पत्तेर्विरोधाकिश्चैकान्तवादिनांसंसारनिवृत्तिस्तत्सुखमुक्तिप्राप्त्यर्या प्रवृ. चामत्राऽभिधीयते-प्रत्येकमप्यपेक्षितेतरांशस्वविषयग्राहकतयैव निश्चासङ्गतेत्याह
सन्तो नयाः, तद्व्यतिरिक्तरूपतया त्वसन्त इति सतां तत्समुदाये
सम्यक्त्वे न कश्चिद्दोषः । नन्वितरेतरविषयापरित्यागवृत्तीनां बंधम्मि अपूरते, संसारजोहदंसणं मोहूं।
कानानां कथं समुदायः संजवी ?, येन तत्र सम्यक्त्वमभ्युपग. बंधं च विणा मोक्खसु-हपत्थणा णस्थि मोक्खो य ॥२०॥ म्यत,अनुक्तोपालम्भ एवः न ह्येकज्ञानोत्पादतस्तेषां समुदायो बन्धे चासति संसारो जन्ममरणाऽऽदिप्रबन्धः, तत्र तत्का
विवक्षितोऽपितु स्वपरित्यक्तेतररूपविषयाध्यवसाय एव समुरणे वा मिथ्यात्वाऽऽदावुपचारात् तच्छन्दवाच्ये जयाची भीति
दाया, "अन्योऽन्यनिश्रिताः" इत्यनेनानेकार्थः प्रतिपादितः। न प्राचुर्य,तस्य दर्शनम्-सर्व चतुर्गतिपर्यटनं दुःखाऽऽत्मकमिति
हि द्रव्यार्थिकपर्यायार्थिकाभ्यामत्यन्तपृथग्नुताभ्यामगुनिदपर्या लोचनं, मौव्यं मूढताऽनुपपद्यमानं ससारपुःखोऽप्यविषय
यसंयोगवदुभयवादोऽपरप्रारब्धः। सम्म० १ काए । स्वाद मिथ्याशानं बन्ध्यासुतजनितबाध्यगोचरभीतिविषय
(२७) अथ दर्शनयोजनामभिधिरसुराहपर्यालोचनविद्, मिथ्याज्ञानपूर्विका च प्रवृत्तिर्विसंवादिन्येव जातं व्यास्तिकाच्नुका-दर्शनं ब्रह्मवादिनाम् । बन्धं विना संसारनिवृत्तिः, तत्सुत्रप्रार्थना च भवत्येव । अथ | तत्रैके शब्दसन्मात्रं, चित्तन्मात्रं परे जगुः ।। ११०।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org