________________
(१७७९) अनिधानराजेन्डः।
णय
गाय
पश्चान प्रतिपादयति-अवशेष इति शेषः, स चोपयुक्तादन्यः; तद्विरुध्यते इत्याह-(जयणाय न विसेसो ति) भजनायास्तु बचनबिधिर्वचननेदः सत्ताविकलविशेषप्रतिपादक: पर्यायेषु विवक्षाया एव विशेष इदं द्रव्यमयं पर्याय इत्ययं भेदः, तथा सत्ताव्यतिरिक्तेष्वसत्सुनजनात् सत्ताया भारोपणात्,सत्प्रतिप. तद्भेदाद्विषयिणोऽपि तथैव भेद इत्यभिप्रायः । भजना च काति-सतः प्रतिपको विरोध्यसन भवति ॥तथादि-प्रतिपादको | सामान्यविशेषाऽऽत्मके वस्तुनत्त्वे नपसर्जनीकृतविशेष यदन्व. वचनविधिरवस्तुविषयो, निःसामान्यत्वात, खपुष्पवत । भाव- यिरूपं तद्व्यम् इति विवक्ष्यति यदा तदा व्यार्थिकविषयः, ना तु च्याथिकवचनविपर्ययेण प्रयोगस्य कार्या । अथवा- यदा तूपसर्जनीकृतान्वायरूपं तस्यैव वस्तुनो यदसाधारणं प्रोभिधानप्रत्ययास्तुल्यनामधेया इत्यनयोः स्वरूपमभिधा- रूपं तद्विवक्ष्यते तदा पर्यायनयविषयस्तद्भवतीति । यानिधानस्य व्यास्तिकस्वरूपस्य तदनिधायकस्य प्रति
एवंरूपभजनाकृतमेव भेदं दर्शयितुमाहपादनार्थमाह-(पजवणिस्सामममित्यादि) पर्यायानिकान्त दवष्टियवत्तव्यं, अवत्यु णियमेण होइ पज्जाए। तद्विकलं, सामान्य संग्रहस्वरूपं यस्मिन् वचने तत्पर्यायनिःसा
तह पन्जव वत्यु अव-त्युमेव दवट्टियनयस्म ।। १० ॥ मान्य वचनम किं पुनस्तदित्याह-अस्तीति,तश्च न्याथिकस्य
पर्यायास्तिकस्य व्यास्तिकाभिधेयमस्तित्वमवस्त्वेव, भेदरूपं,प्रतिपादकं वा । यद्वा-पर्यायऋजुसूत्रनयविषयादन्यो द्रव्य-|
रूपापनत्वात, व्यास्तिकस्वाऽपि पर्यायास्तिकाभ्युपगता भेदा त्वाऽऽदिविशेषः स एव च निश्चितं सामान्यं वचनं,व्यत्वाऽऽदि
अवस्तुरूपा एच जवन्ति, सत्तारूपाऽऽपन्नत्वान् । अतो भजनामसामान्यविशेषानिधायीति यावत । तचाशुरुद्रव्याथिकसंबन्धि
न्तरणकत्र सत्ताया अपरत्र भेदानां नत्वादिदं ऽव्यमेत च तत्प्रतिपादकत्वेन तत्स्वरूपत्वेन वा अवशेषो वचनविधिर्वर्णप
पर्याया इति नास्ति भेदः । न च प्रतिभासमानयो:व्यपर्याय. द्धतिः, स प्रतिपक्कोऽस्य वचनस्य पर्यायार्थिकनयरूपः, तत्प्रति
योः कथं पर्यायास्तिकद्रव्यास्तिकाभ्यां प्रतिवक्तव्यम् ', यतः पादको वा पर्यायमेव, अन्यथा कथमवशेषबचनविधिः स्यात, ।
प्रतिभासोऽप्रतिभासस्य बाधकः, न तु मिथ्यात्वस्य, मिथ्यायदि विशेष नाऽश्रयेत् ।।
रूपस्यापि प्रतिनासनात् । तथाहि-पर्यायास्तिकः प्राऽऽहएवं तावद् व्यार्थिकभेदेन भेदमनुभवतां नयानां स्वरूपं
न मया व्यप्रतिभासो निषिध्यते, तस्याऽनुभूयमानत्वात, कि प्रतिपाद्यानेकान्तभावाभावतयैवैषां सत्यता नास्त्येतत्प्रतिषा- तु विशेषयतिरेकेण व्यस्याप्रतिभासनादब्यतिरेके तु व्यदनार्थ ज्ञानानेकान्तमेव तावदाह
क्तिस्वरूपवत्तस्यानन्वयात्, उभयरूपतायाश्चैकत्र विरोधाऽऽदिपज्जवण यवोकतं, वत्युं दबहियस्स वणिज ।
गत्यन्तराभावाद् व्याऽप्रतिभासस्तत्र मिथ्यैव, विशेषप्रजाव दविप्रोवोगो, अपच्चिमवियप्पनिव्वयणो || तिभासस्स्वन्यथा, बाधकाभावात, यतः प्रतिकणं वस्तुनो वृत्ते.
व्यास्तिकस्य वक्तव्यं परिच्छेद्यो विषयो, निश्चयकर्तृवचनं नाशोत्पादौ पर्यायलकणं न स्थितिः। द्रव्यार्थिकस्तु भजनोरथाच विकल्पनिर्वचनं, विद्यते पश्चिमं यस्मिन् बिकल्पनिर्वचने
पितास्वरूपः प्राऽऽह-अस्माकमप्ययमेवाभ्युपगमः, न विशेषप्र. तत्तथा, ततः परं विकल्पवचनाप्रवृत्तेः, यावदपश्चिमविक
तिनासप्रतिकेपः, किंतु तस्य दोभयविकल्पैर्वाध्यमानत्वाद् स्पनिर्वचनो व्योपयोगः प्रवर्तते, तावद् व्यार्थिकस्य वि.
मिथ्यारूपतव, अभेदप्रतिजासस्त्वनुत्पादव्ययलक्षणस्य व्यतषयो वस्तुतवपर्यायाऽऽक्रान्तमेव । अन्यथा ज्ञानार्थयोरप्रतिप. द्विषयसर्वदाऽवस्थितरबाध्यमानत्वात् सत्य ति कल्पना । तेरसवप्रसक्तिः। न हि पर्यायानाक्रान्तसत्तामात्रसद्भावमादक
व्यवस्थापितपर्यायास्तिकाव्यास्तिकयोरेवंबकणप्रदर्शितस्वरूप्रत्यकमनुमान वा प्रमाणमस्ति, व्याऽऽदिपर्यायाऽऽक्रान्तस्यैव | पयोमिथ्यारूपताप्रतिपत्तिः सुकरा भविष्यतीत्यादसर्वदा सत्तारूपस्य ताभ्यामवगतः। यद्वा-यद्वस्तु सकातरतमा- नप्पजति वयंति अ, भावा निअमेण पज्जवणयस्स । अदिबुझिना पर्यायनयेन स्यूलरूपत्यागेनोत्तरतत्तत्सदारूपाss. दवाट्ठियस्स सव्वं, सया अप्पमपविणटुं ॥ ११ ॥ श्रयणाद् व्युत्क्रान्तं गृहीतत्यक्तम, यथा किमिदंभूतसामान्यं घ. उत्पद्यन्ते प्रागभूत्वा भवन्ति,विशेषेण निरन्वयरूपतया वजन्त टाऽऽदिभिर्विना प्रतिपत्तिविषयः, तावत शुक्लतमरूपस्वरूपोऽन्यो गच्छन्ति नाशमनुभवन्ति भावाः पदार्था नियमेन इति अवधाविशेष एव, न कव्यार्थिकस्य वस्तुविषयो, यतो यावदपश्चिम- रणे । पर्यायनयस्य मतेन प्रतिक्षणमुत्पादविनाशस्वजावा एव विकल्पनिर्वचनोऽन्यो विशेषस्तावद् व्योपयोगो द्रव्यशानं नावाः पर्यायस्याऽभिमताः, व्यार्थिकस्य सर्व वस्तु सदाऽनुप्रवर्तते । न हि व्याऽऽदयो विशेषान्ताः सदादिप्रत्यया त्पन्नमविनष्टम,आकालं स्थितिस्वभावमेवेति मतम् । एतच्चन. विशिकान्तव्यावृत्तिबुझिग्राह्यतया प्रतीयन्ते, तथा उप्रतीयमा- यदयस्याऽनिमतबस्तुकस्य सर्व वस्तु सदाऽनुत्पन्नमिति प्राक नास्तथाऽज्युपगमार्दाः, अतिप्रसङ्गात् ।
प्रतिपादितमिति न पुनरुच्यते। तदेवं न सत्ता विशेषविरहिणी, नाऽपि विशेषाः सत्तावि- परस्परनिरपेके च उन्नयनयप्रदर्शितं वस्तु प्रमाणानावतो कना इति प्रदोपसंहरनाह
न सनबतीत्याहदवष्टिओ त्ति तम्हा, नत्यि णो नियम मुघजाईओ।। दव्वं पज्जवविजुयं, दवविनुत्ता य पज्जवा पत्थि । न य पज्जवढिो णा-म को यजयणाय उ विसेसो ॥६॥ उप्पायहिनंगा, हंदि दवियनक्खणं एयं ।। १॥ नस्माद् अव्यार्थिक इति नयः शुरुजातीयो विशेषविनिर्मु- द्रव्यं पर्यायविमुकं नास्ति, मृत्पिण्डपासकोशकुशूलाऽऽधनुतो नास्ति नियमेनेत्यवधारणाऽर्थः, विषयानावेन विषयिणो:- गतमृत्सामान्यप्रतीतेः। व्यविरहिताश्च पर्याया न सन्ति, अनुप्यनाचात ! न च पर्यायार्थिकोऽपि कश्चिन्नयो मामेति प्रसिकाs-1 गतेकाऽऽकारमृत्सामान्यात तु विरुकतया मृत्पिएमस्थासकोशकुथों नियमेन शुरूस्वरूपः संत्रवति, सामान्यविकलात्यन्तध्या- सूत्राऽऽदीनां विशेषाणां प्रतिपत्ते। अतो च्यार्थिकानिमतं वस्तु वृत्तविशेषविषयानावेन विषायणोऽप्यभावात् । यदि विषयाभा- पर्यायाऽऽक्रान्तसेवन तद्विविक्तं पर्यायाभिमतमपि जव्यार्थानुषबादिमा नयौ न स्तः, यदुक्तम-'तीर्थकरवचनसंग्रह' इत्यादि, तं तद्विकलं,परस्परविविक्तयोः कदाचिदप्यप्रतिभासनात कि
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org