________________
(१७ ) पाय अभिधानराजेन्द्रः।
एय द्वितीयस्य वैयर्यात्, तस्मादेकाभिधानाभिधेयं परिपूर्णमेकमेव | एतेषां मूलजातिभेदतः सप्तानां नैगमाऽऽदिनयानामेकैकः प्रो. बस्त्विति । तदेवमेते निजनिजाथसत्यताप्रतिपादनपरा विप्रति- दतः शतविधः शतनेदः । एवं च सर्वैरपि प्रजेदैः सप्त नयपद्यन्ते नयाः। एते च परस्परं निरपेका पुर्नयाः सौगताऽऽदि- शतानि भवन्ति । अन्योऽपि चाऽऽदेशःप्रकारः, तेन पञ्च नय. समयवत, परस्परसापेक्तास्तु सुनयाः, तैश्च परस्परसापेकैः शतानि भवन्ति । शब्दाऽऽदिभित्रिभिरपि नयैर्यदा पक पव समुदितैरेष संपूर्खजिनमतं भवति, कैकावस्थायाम।
शब्दनयो विवक्ष्यते तदा पञ्चव मूलनया भवन्ति, एकैकस्य उक्तं च स्तुतिकारण
च शतविधत्वात्पञ्चशतविधवं नयानाम । ( अशी वि यत्ति) "उदधाविव सर्वसिन्धवः समुदीर्णास्त्वयि नाथ! रष्टयः।
अपिशब्दात्षद्, चत्वारि, द्वे वा शते नयानाम् । तत्र यदा सान च तासु भवान् प्रदश्यते,प्रविनकासु सरिस्विबोदधिः"॥१॥
मान्यग्राहिणो नैगमस्य संग्रहे, विशेषग्राहिणस्तु व्यवहारेऽन्त
यो विवच्यते, तदा मूलनयानां परिधत्वादेकैकस्य च शपतेच नयाज्ञानरूपा,ते जीवगुणत्वेन यद्यपि गुणप्रमाणेऽन्तर्जव
तभेदत्वात्पट् शतानि नयानाम; यदा तु संग्रहव्यवहारऋजुन्ति, तथाऽपि प्रस्यकाऽऽदिप्रमाणेज्यो नयरूपतामात्रेण पृथक
सूत्रलकणास्त्रयोऽर्थनयाः विवक्ष्यन्ते, एकस्तु शब्दनयः पसिकत्वाद् बहुविचारविषयत्वाजिनाऽऽगमे प्रतिस्थानमुप
र्यायास्तिकस्तदा चत्वारो मूलनया प्रयन्ति, प्रत्येकं च शतनेयोगित्वाच गुणप्रमाणाः पृथगुक्ताः, तदेतत्प्रदेशरष्टान्तेनेति नि
दत्वाच्चत्वारि नयशतानि । यदा तु नैगमाऽऽदयश्चत्वारोऽ. गमनम् । प्रस्थकाऽऽदिष्टान्तत्रयेणैव नयप्रमाणे प्रतिपाद्योपसंह
प्येको द्रव्यास्तिकः, शब्दनयास्तु प्रयोऽप्येक एव पर्यायारति-तदेतनयप्रमाणमिति । अनेन च दृष्टान्तत्रयेण दिगमात्रद
स्तिक श्त्येवं द्वावेव नया विवक्ष्येते, तदा अनयोः प्रत्येक शनमेव कृतं, यावता यत्किमपि जीवाऽऽदिवस्त्वस्ति, तत्र सर्वत्र
शतभेदत्वाद्धे नयशते भवतः । इति नियुक्तिगाथार्थः ॥११६४॥ नयविचारःप्रवर्तते, इत्यलं बहुजल्पितेनेति । अनु।
(२४) अथवा किमनेन स्तोकनेददर्शनेन ?, उत्कृष्टतो - (१२) एतटेष्टान्तरयमस्मानयाच्बुरू इप्ति कथं हेयम?,श्त्याह
संख्याता अपि नया जवन्ति, तेऽपि चापिशब्दाद शुका ह्येतेषु सूक्ष्मायोः, अशुकाः स्थूझगोचराः।
रुष्टच्या इति दर्शयन्नाहफलतः शुरुतां त्वाहु-र्व्यवहारे न निश्चये ॥ ७ ॥ जावंतो वयणपहा, तातो वा नया विसदाओ । (शुद्धा हीति) एतेषु नयेषु उक्नदृष्टान्तरीत्या ये यतः सदमार्याः। ते चेव य परसमया, सम्मत्तं समुदिया सव्वे ॥१६॥ ते ततः शुद्धाः, ये च यतः स्थूलगोचराः ते ततोऽशुखाः, सूक्ष्म
'वा' अथवा, यावन्तो वचनपधा वचनमार्गाः वचनप्रत्वं स्थूलत्वं चार्थानां तारशताशबुद्धिविषयत्वेनानुगमनीय
कारास्तेऽपीहापिशन्दात्संगृहीताः । य एव च नयास्त म, न तु बह्वल्पविषमजावेन, तथासत्युत्तरोत्तरेभ्यः पूर्वपूर्वेषां
एव च सावधारणाः सर्वेऽपि परसमवास्तीर्थिकसिद्धासूदमार्थत्वप्राप्तः। यत उलम -'पूर्वः पूर्वो नयः प्रचुरगोचरः,
न्ता, समुदितास्तु निरवधारणाः स्याच्छब्दलामिछताः परः परस्तु परिमितविषयः ॥ ४६ ॥ सन्मात्रगोचरात् सं
सर्वेऽपि नयाः सम्यक्त्वं जिनशासनभावं प्रतिपचन्त श्त्यर्थः। प्रहाबैगमो जावाभावभूमिकत्वाद् भूमविषयः ॥ ४७ ॥ सदिशे
आह च स्तुतिकार:-" उदधाविष सर्वसिन्धवः समुदीर्णापप्रकाशकाद् व्यवहारतः संग्रहः समस्तसतसमूहोपदर्श
स्त्वयि नाथ!ष्टयः । न च तासु प्रवान् प्रहश्यते, प्रविभक्काकत्वाद् बहुविषयः ॥ ४॥ वर्तमानविषयाजुसूत्राद व्यव
सुसरित्स्विधोदधिः"॥१॥ति ॥ १२६५ ॥ हारस्त्रिकालविषयावम्बित्वादनल्पार्थः ॥ ४६॥ कालाऽदि. भेदेन जिन्नार्थोपदर्शिनः शम्दारजुसत्रस्तविपरीतवेदकत्वान्म
एतदक्षममाणः परप्राऽऽहहार्थः॥५०॥ प्रतिपर्यायशब्दमर्थनदमनीप्सतः समभिरूढा
न समेंति न य समेया, सम्मत्तं नेष वत्युणो गमगा। धम्दस्तद्विपर्वयानुयायित्वात्प्रतविषयः॥५१॥ प्रतिक्रियं वि. बत्युविधायाय नया, विरोहरो बेरिणो चेव ॥१६॥ निश्चमथै प्रतिजानानादेवभूतात् समजिसनस्तदन्यथाऽर्थस्था- न समयन्ति न समुदायभावमापद्यन्ते नयाः, नाऽपि समेपकत्वाद् महागोचरः ॥५॥” इति । एवं सहजुत्राऽऽदेय॑व. तास्ते सम्यक्त्वं भवन्ति, प्रत्येकावस्थायां मिथ्याष्टित्वात् ,त. हारस्य बर्थत्वेन सदमार्थत्वं स्यादिति बहुविचारसहत्वं स. त्समुदाये महामिथ्यात्वप्रसन्नात्, प्रचुरविषलवसमुदाये वि. मार्थत्वम, अल्पविचारसहत्वं च स्थूलार्थत्वमित्यादिकं वा षप्राचुर्यत्रत् । नाऽपि ते समेता वस्तुनो गमकाः, प्रत्येकावयथासमयं परिजाषणीयम, इत्थं च निश्चयनया पवतेषु शुकाः, स्थायां तदगमेकत्वात् । समुदिताच ते विवदमानाः प्रत्युत व्यवहारनयाचाशुका इति फलितम् । निश्चयत्वं च व्यबहारत- वस्तुविधातायैव भवन्ति, न पुनस्तमकाः। कुतः पुनस्ते न उपजीवनयान्यनयत्वं व्यवहारतमुपजीवितयाऽन्यत्तरत्वमिति समयन्ति?,न च समुदिताः सम्यक्त्वं, नाऽपि वस्तुगमकाः?, विवेकः । श्रहवा सव्वणयमयं, विणिच्यो गमयं च नव- इत्याह-विरोधित्वाद्वैरिवदिति ॥ २२६६ ॥ दारो (विशे०)" इति भायोक्कं पक्वान्तरं च निश्चयस्य सप्तभड़
अत्रोत्तरमाहग्यादिविशेषिततयोपपादनीयम् । अयं च निश्चयव्यवहा- | सब्ने समयति सम्म, चेगवसाओ नया विरुका वि। रयोः शुद्धाशुरूत्वोपन्यासः स्वरूपतः फलतः शुद्धतांवभियुक्तां
भिचववहारिणो इच, राोदासीणवसवत्ती ।।२२६७॥ च व्यवहारनये प्रार्न तु निश्चये ॥ ७४।नयोाव्य.॥ (२३) के पुनस्ते प्रभेदाः१, श्त्याह
परस्परविरुका अपि नयाः सर्वेऽपि समयन्ति समुदिता जाय. इकिको य सयविहो, सत्त नयसया हवंति एमेव ।
म्ते, सर्वे च सम्यक्त्वं भवन्ति । कुतः ?, त्याह-एकस्य जिनअन्नो वि य पाएसो, पंचेच सया नयाणं तु ॥२३६४॥
साधोर्वशवर्तित्वाद्, राजवशतिनानाऽनिप्रायभृत्यवर्गवत् ।
अथवा-व्यवहारिण श्वोदासीनवशवर्तिनः । इदमुक्तं भवति*प्रमाणनयतवालोकालङ्कारे ।
यथा नयदर्शिना साशासारेण एकेन राका विरोधाऽदिनावमा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org