________________
(१७८६) प्राभिधानराजेन्ः।
पाय
गाय
पन्ना बहवोऽपि नृत्याः सम्यगुपायतो विरोधाऽदिकारणान्यप- ठान्तान्तरणाऽपि समुदितानां समस्तवस्तुगमकत्यं नीय एकत्र मौल्यन्ते, सत्प्रवृत्ति च कार्यन्ते, यथा वा धन
समथर्यवाहधाम्यभूम्याचर्थे परस्परं विवदमाना बहवोऽप्यर्थिप्रत्यर्थि- न समत्तवत्युगमगा, वीमुं रयणाऽऽवन्नीऍ मणो ब्व । लकणा व्यवहारिणः सम्यम् न्यायदर्शिना केनाऽप्युदासीनेन
सहिया समत्तगमगा,मणो रयणाऽऽवलीएव्व ॥२२७१।। युक्तिभिर्विवादकारणान्यपनीय मील्यन्ते, सन्मार्ग च प्राह्यन्ते, तयेदापि परस्परविरुकान्बहूनपि नयान सम्यगका
न समस्तवस्तुगमकाः पृथग्नता नयाः, परस्परनिरपेकत्वानी जैनसाधुस्तेषां सावधारणतालकणं विरोधकारणमपनीय
त, पृथस्थितरक्षावनीव्यपदेशानहमणय श्व । त एवं समु. एकत्र मीसयति, सावधारणत्वे च मिथ्यात्वकारणेऽपनी
दिताः समस्तवस्तुगमकाः, यथास्थानविनियोगेन परस्परसा. ते तान् सम्यग्रूपतां ग्राहयति । प्रचुरविषलवा अपि दिौ- पेकत्वाद्, एकसूत्रक्रमप्रोतरत्नावलीमणय इति ॥ २२७१ ॥ दमन्त्रवादिना निर्विषीकृत्य कुष्ठाऽऽदिरोगिणो दत्ताअमृतरुपतां अथ परस्परं विवदमानानयान्समीक्ष्य ये मुह्यन्ति, 'नकि प्रतिपद्यन्त एवेति ॥२२६७॥
शिदिह परस्परं मिलति' इत्यादि नाषणतः समयाssप्रत्येकावस्थायामेकैकांशप्रादित्वात्समुदिता अपि कथं तेव- सातनां च कुर्वन्ति तदुपदेशगर्भमुपसंहरमाहस्तुगमकाः, इत्याह
एवं सविसयसच्चे, परविसयपरंमुहत्तए नाउं । देसगमगत्तणाभो, गमग च्चिय वत्युणो सुयाऽऽs व्व।
नेएसुन संमुज्म,न य समयाऽऽसायणं कुणइ॥२२७२।। सव्वे समत्तगमगा, केवलमिव सम्मन्नावम्मि ॥१६॥
पवमुक्तप्रकारेण यो यस्य व्यास्तिकायाऽऽदिनयस्याऽऽत्मीयो इह नया वस्तुनस्तावत्सामान्येन गमका अवबोधकाः, प्राप
नित्यत्वाऽऽदिको विषयस्तन्मात्रप्रतिपादने सत्योऽपितयो नया, का इति पक्कः, तद्देशगमकत्वात् । ननु वस्तुनो देशमात्रमेष प्र
परम्य तु पर्यास्तिकाऽऽदिनयस्य योऽनित्यत्वाऽऽदिको विषयस्तत्येकममी गृहन्ति, तत्कथं वस्तुगमका उच्यन्ते ?, इत्याद-श्रुता.
त्र पराङ्मुखः,न तं निराकरोति,निरवधारणत्वेन सम्यग्नयत्वाऽऽदिवत् । श्दमुक्तं भवति-घटाऽऽदीनां रूपमात्रमेव चक्षुलाति,
त, नाऽपि तं स्थापयति, नयत्वेनैकांशग्राहित्वादित्यर्थः । एवं. न रसादिधर्मान् पर्वताऽऽदीनां चार्वान्देशमात्रमेव गृह्णाति,
तान् सर्वानपि नयान शात्वाऽन्योऽन्यरूपतया तेषां स्खविषयन परभागमिति । एवं देशग्राहकमपि सद्वस्तु गमयत्येव, एवं
प्रतिपादनेऽपि नर्यावधिज्ञः साधुइँयेषु वस्तुषु न संमुखति,न दो. नया अपि । किञ्च-एत एव सर्वे नयाः मिथ्यात्वापगमेन स.
बायमानमानसो जवति। नाऽपि निन्दाऽऽदिनिः समयाऽऽशातनां म्यक्त्वसद्भावे क्रमेण विशुद्ध्यमानाः सर्वाssवरणप्रतिबन्धाभा
विधाय मिथ्यात्वमुपगच्छति, किंतु 'कथञ्चिदेतदप्यस्ति, कवात्समस्तवस्तुगमका भवन्ति, केवलज्ञानमिवति ॥२२६॥
थश्चिदिदमपि च घटते' इत्यादिरूपतया नयाविषयविभागेन आह-ननु यदि ते प्रत्येकमपि वस्तुगमकाः, तर्हि मिथ्या- | व्यवस्थाप्य वस्त्वर्थ गमयतीति ॥२२७२॥ विशे० उत्तास्थान दृष्टयः कथम्?, इत्याह
(२५) वस्तुनिबन्धनाऽध्यवसायनिमित्तव्यवहारमूलकाजमणेगधम्मणो व-त्थुणो तदसे च सवपमिवती । ।
रणतामनयोः प्रतिपाद्याधुनाऽध्यारोपितानध्यारोपिअंध व्व गयावयवे, तो मिच्छद्दिहिणो वीमुं ॥२६॥ तनामस्थापनाव्यभावनिबन्धनव्यबहासनिकधयद्यस्मादनेकधर्मस्यानेकधर्माऽऽत्मकस्य वस्तुनस्तदंशेऽपि गृ.
नतामनयोरेव प्रतिपादयमाहाऽऽचार्य:होतेऽनित्यत्वादेकधर्ममात्रेऽपि परिच्छिन्ने बौहाऽऽदेयवादिनः नाम ठवणा दविए, तिएसु दन्चट्ठियस्स निक्खेवो । " समस्तं वस्तु मया गृहीतम्" इत्येवंभूता प्रतिपत्ति वति;
जारो उ पज्जवडिअ-परूवणा एस परमत्थो ॥ ६ ॥ ततस्तस्माद्विष्वक्पृथगेकैकशो मिश्यादृष्टयः, विपर्यस्तबुकित्वात, एकस्मिन्पुच्कृपादाऽऽद्यवयवे समस्तगजप्रतिपत्तारो
(नाम ग्वणेत्यादि) अस्याश्च समुदायार्थः-नामस्थापनाऽन्धा श्वेति ॥ २२६॥
व्यमित्येष द्रव्यार्थिकस्य निकेपः। जावस्तु पर्यायार्थिकनिक
पणाया निक्केप श्त्येष परमार्थः। सम्म०१ काएड । (नामासमुदिता अपि तर्हि कयं ते सम्यग्दृष्टयः ?, श्त्याह
ऽऽदीनां व्याख्या स्वस्वस्थाने । नामस्थापनाव्यभावनयानां जं पुण समत्तपज्जा-यवत्थुगमग त्ति समुदिया तेणं। स्वस्वस्थाने मतानि) सम्मत्तं चक्खुमो, सव्वगयावयवगहणे व ॥२२७०॥ तदेवं नामाऽऽदिनयानां परस्परविप्रतिपत्तिमुपदश्योंयस्मात् तु समुदिता नयाः समस्तपर्याया यस्य वस्तुनः, त.
पसंहारपूर्वकं मिथ्येतरजावं दर्शयितुमाहसमस्तपर्यायं वस्तु, तस्य गमकाः प्रापकाः भवन्ति । तेन
एवं विवयंति नया, मिच्छाऽभिनिवेसओ परोप्परो । ते सम्यक्त्वं सम्यग्वादिनो व्यपदिश्यन्ते । यथा समस्तग- श्यमिह सबनयमयं, जिणमयमणवज्जमच्चंतं ॥७२॥ जावयवग्रहणे सर्वगजावयवसमुदायाऽऽत्मकगजवादिनश्चक्षुष्म- एवमुक्तप्रकारेण परस्परतो मिथ्याभिनिवेशाद् विवदन्ते न्तः। निरवधारणोऽपरनयसापेक्षः स्यात्पदलावित एकोऽ- | विवादं कुर्वन्ति नामनयाऽऽदयो नयाः । ततश्च मिथ्यारध्य पि नयः सम्यग्वादी, ये तु सावधारणा अन्योन्यमनपेकाः एते, असंपूर्णार्थवाहित्वात् , गजगात्रनिन्न देशसंस्पर्शने बहुस्यात्पदलाञ्चिताः ते बहवोऽपि समुदिता मिथ्यादृष्टय एवे. विधविवादमुखरजात्यन्धवृन्दवत् । यदि नामते मिथ्याएया, तीह तात्पर्यम् । अत एव ये सावधारणास्ते बहवोऽपि तर्हि निर्मिथ्यं किम् ?, इत्याह-दमिहैव लोके वर्तमानमसमुदितव्यपदेशं न लभन्ते, तत्त्वतस्तेषामसमुदितत्वात् । नि- नुभवप्रत्यकसिद्धं जिनमतं जैनाऽभ्युपगमरूपम् । कथंभूतरवधारणास्तु नयाः पृथगपि स्थिताः परस्परं सापेक्तत्वेन म:, सर्वनयमयं निःशेषनयसम्हान्युपगमनिर्वृत्तम, अत्यसमुदिता भयन्त इति ॥२२७० ।।
न्तमनवयं नामाऽऽदिनयपरस्परोद्भाविताऽविद्यमाननिःशेष
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.