________________
पाय
(१८०४)
अनिधानराजेन्डः। प्येवं व्यवहतिश्यते । यथा कश्चिदाह-मदीयदासेन खरः। वाऽऽत्मक इत्युच्यते । अत्र तु धर्मास्तिकाय एकमेव व्यं, क्रीतः, तत्र दासोऽपि मदीयः, खरोऽपि मदीयः, दासस्य म. ततः सकलधर्मास्तिकामाव्यतिरिक्त पत्र संस्तरप्रदेशो दीयत्वात् ततक्रीतः स्वरोऽपि मदीय इत्यर्थः । पच- धर्मात्मक च्यत इति नाबः। अधर्माऽऽकाशास्तिकाययोरप्येमिहाऽपि देशस्य व्यसंबन्धित्वात् तत्प्रदेशोऽपि व्यसं- कैकद्रव्यत्वादेवमेव जावनीयम् । जीवास्तिकाये तु (जीवे पपसे बनभ्यवेति भावः । तस्मान्मा भण-पमा प्रदेशः, अपि त्वेव पपसे नो जीवे ति) जीवः प्रदेश इति, जीवास्तिकायाऽऽत्मकः भरण-पश्चानां प्रदेश ति, त्वदुक्तषष्ठदेशस्यैवाऽघटनादित्यर्थः। प्रदेश इत्यर्थः। स च प्रदेशो नोजीवः, नौशब्दस्येह देशवचनतदेव दर्शयति-तद्यथा-धर्मप्रदेश इत्यादि । एतानि पञ्चक स्वात, सकलजीवास्तिकायैकदेशवृत्तिरित्यर्थः । यो धेकजीव्याणि, तत्प्रदेशश्चेत्येवमविशुद्धसंग्रह एवं मन्यते, अवान्तरक- वोडब्यात्मकः प्रदेशः स कथमनन्तजीवाव्यात्मके सम. व्यसामान्याऽऽद्यज्युपगमात् । विशुरूस्तु भव्यबाहुल्य प्रदेशक- स्तजीवास्तिकाये वर्तेत इति भावः । पवं स्कन्धाऽऽत्मकः
प्रदेशोनोस्कन्धः, स्कन्धद्रव्याणामनन्तत्वादेकदेशवसिरित्यल्पनां च नेत्येव,सर्वस्यैव वस्तुसामान्यक्रोडीकृतत्वेनैकत्वा
र्थः। एवं वदन्तं शब्दनयं नानार्थसमभिरोहणात्समनिरूदः दित्यलं प्रसङ्गेन । प्रकृतमुच्यते-एवं वदन्तं संग्रहं ततोऽपि
प्रा.डह-यद्भणसि-धर्मः प्रदेशो धर्म इत्यादि, ता भवति न निपुणो व्यवहारो भणति-यद्भणास-पञ्चानां प्रदेश ति, तन्न
युज्यते, कस्मात?,श्त्याहदह खलु द्वौ समासौ भवतः। तद्यथाजबति न युज्यते, कस्मात् ?, यदि यथा पञ्चानां गोष्ठिकानां
तत्पुरुषः, कर्मधारयश्च । श्दमुकं भवति--"धम्मे पपसे से पपसे पुरुषाणां किञ्चित् कन्यं सामान्यमेकं भवति । तद्यथा-हिरण्यं
धम्मे" इत्युक्ते समासद्वयाऽऽरम्भकवाक्यघ्यमत्र संभाव्यते । वेत्यादि । एवं यदि प्रदेशोऽपि स्यात्ततो युज्यते वक्तुं पञ्चानां प्र
तथाहि-यदि धर्मशम्दात् सप्तमीयं तदा सप्तमीतत्पुरुषस्याऽऽ. देश इति । इदमुक्तं भवति-यथा केपाश्चित्पश्चानां पुरुषाणां
रम्नकमिदं वाक्यम । यथा बने इस्तीत्यादि । अथवा-प्रथमा, साधारण किश्चिकिरण्याऽऽदि भवति, एवं पञ्चानामपि धर्मा
तदा कर्मधारयस्य । यथा-नीलमुत्पलमित्यादि । ननु यदि स्तिकायाऽऽदिरुव्यणां योकः कश्चित्साधारणप्रदेशः स्यात्तदेयं पाचो युक्तिघटेत; न चैतदस्ति, प्रतिद्रव्यं प्रदेशभेदात् ।
वाक्यद्वयमेवाऽत्र संन्नाव्यते, तर्हि कथं द्वौ समासौ भवत तस्मान्मा जण-पञ्चानां प्रदेशः। अपितु पश्चविधः पश्चप्रकार:
इत्युक्तम १। उच्यते-समासाऽऽरमनकवाक्ययोः समासोप्रदेशा, व्यलक्षणस्याऽऽश्रयस्य पश्चविधत्वादिति भावः ।
पचारात । अथवा-अलुकसमासविवक्कया समासावप्येतो भतदेवाह-धर्मप्रदेश इत्यादि । एवं वदन्तं व्यवहारमृजुसूत्रो
वता, यथा-कएठे काम इत्यादीत्यदोषः । यदि नाम दी
समासावत्र भवतः, ततः किमित्याह-तम ज्ञायते कतरेख भणति-यद्भणसि-पञ्चविधः प्रदेशः, तत्र नवति, कस्मात् ?, यस्मादेष पञ्चविधः प्रदेशः, पवमेकैको धर्मास्ति
समासेन मणसि-किं तत्पुरुषेण, कर्मधारयेण वा । यदि
तत्पुरुषेण भणसि, तम्मैवं प्रण, दोषसंभवादिति शेषः । स कायाऽदिप्रदेशः पञ्चविधः प्राप्तः, शब्दादत्र वस्तुव्यवस्था, शब्दे वेवमेव प्रतीतिर्भवति । एवं च सति पञ्चविंशतिविधः
चाऽयं दोषः-धर्म प्रदेश इति भेदाऽऽपत्तिः, यथा कुएम पदराप्रदेशः प्राप्नोति । तन्मा नण-पञ्चविधा प्रदेशः, किं त्वेवं
णीति । ३ च प्रदेशप्रदेशिनौ देनोपलत्यते । मथ अभेभण-भाग्यः प्रदेशः स्याद्धर्मप्रदेश इत्यादि । इदमुक्कं भवति
देऽपि सप्तमी रश्यते । यथा-घटे रूपमित्यादि । एवमुभाज्यो विकल्पनीयो विभजनीयः प्रदेशः कियद्भिर्विभागः
भयत्र दर्शनारसंश्शयलकणो दोषः स्यात् । अथ कर्मधारयेण स्थादर्मप्रदेश इत्यादि पञ्चभिः, ततश्च पञ्चभेद एवं प्रदेशः
भणसि, ततो विशेषण (धम्मे असे पपसे असे सि) धर्मच सिकवति । स च यथा स्वमात्मीयमात्मीय एवाऽस्ति, न पर
स प्रदेशश्च स इति समानाधिकरणः कर्मधारयः । एवं बसकीयः, तस्यार्थक्रियासाधकत्वात, प्रस्तुतनयमतेनासस्वादिति ।
तम्याशा भावतोन तत्पुरुषसंनव इति भावः। पाह-नम्वयं पर्व जन्तमृनुसूचं प्रति शब्दनयो भपति-यद्भणसि-जाग्यःप्र
प्रदेशः समस्तादपि धर्मास्तिकायादव्यतिरिक्तः सन् समादेशाता भवति, कुतः,यदि भाज्यः प्रदेशः, एवं ते धर्मास्तिका
नाधिकरणतया निर्दिश्यते, उत तदेकदेशवृत्तिः सन् , यथा पप्रदेशोऽपि कदाचिदधर्मास्तिकायादिप्रदेशः स्यात, अधर्मा
जीवास्तिकायैकदेशवृत्तिर्जीवप्रदेश इत्याशङ्कयाऽऽह-(मे से प. स्तिकायप्रदेशोऽपि कदाचिद्धर्मास्तिकायाऽऽदिप्रदेशः स्यात् ,
एसे धम्मे ति) सच प्रदेशः सकलधर्मास्तिकायाऽऽदिव्यस्थमपि भजनाया अनिवारितत्वात, यथा एकोऽपि देवदत्तः
तिरिक्तो, न पुनस्तदेकदेशवृत्तिरित्यर्थः । शेषभावना पूर्ववत् । कदाचिकाको मृत्यः कदाचिदमात्याऽऽदेरिति । एवमाकाशास्ति
"से पपसे नो जीवे से पएसे नो खंधे" इत्यत्रापि पू. कायाऽऽदिप्रदेशेऽपि वाच्यमा तदेवं नयत्याभावादनवस्था प्रप
पंचदेवार्थकथनम् । एवं बदन्तं समभिरुढं प्रत्येवंभूतो भणतिगते। तन्मैवं भण-भाज्यः प्रदेशः,अपितु इत्थं भण-"धम्मे पपसे
यचद् धर्मास्तिकायादिकं वस्तु प्रणसि, तत्सत्सर्वं समस्तं से पपसे धम्मे"स्वादि।श्दमुक्कं भवति-धर्मप्रदेश शति,धर्मा.
कृत्स्नं देशप्रदेशकल्पनारहितं प्रतिपूर्णमात्मस्वरूपेणाऽविकसं रमका प्रदेश इत्यर्थः। अत्राऽऽद-नन्वयं प्रदेशः सकलधर्मा
निरवशेषं तदेवैकत्वानिरवयवम्, एकग्रहणगृहीतम एकाभिस्तिकायादव्यक्तिरिक्तः सन् धर्माऽऽत्मक इत्युच्यते,माहोखित
धानाभिधेयं, नामानि होकस्मिन्नयें नेच्छन्ति, अनिधान देव
स्तुभेदान्युपगमात् । तदेवंभूतं तद धर्मास्तिकायाऽऽदिकं वस्तु तदेकदेशाव्यतिरिक्तः सन् , यथा सकसजीवास्तिकायकदेश
भण, न तु प्रदेशाऽदिरूपतया, यतो देशप्रदेशौ ममाप्रदेशी - कजीवजन्याव्यतिरिक्तः संस्तत्प्रदेशो जीवाऽमक इति व्यपदि
वस्तुभूती, अखण्डस्यैव वस्तुनःसवेनोपगात् । तथाहि-प्रदेशश्यत इत्याह-(से पपसे धम्मे तिस प्रदेशो धर्मः, सकलधमास्तिकायादन्यतिरिक्त इत्यर्थः । जीवास्तिकाये हि परस्परं
प्रदेशिनो दोऽमेदो बा?। यदि प्रथमः पक्षः, तर्हि भेदेनोप
लब्धिप्रसङ्गः, न च तथोपलब्धिरस्ति । अथाऽदस्तहि जिन्नान्यवानन्तानि जीवद्रव्याणि भवन्त्यतो य एकजीवाव्य- धर्मप्रदेशशब्दयोः पर्यायतैव प्राप्ता, एकार्थविषयत्वात् । न च स्य प्रदेशः, स निःशेषजीवास्तिकायैकदेशवृत्तिरेव सन जी। पर्यायशम्दयोयुगपदुचारसं युज्यते, एकेनैव तदर्थप्रतिपादने
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org