________________
गाय
ऽपि संभवान्न तदनुपपत्तिरिति षष्टव्यम् । शब्दानां शब्दसमभिभूतानां त्रयाणां नयानां मते स प्रथक कर्तृगताद्भावान्नातिरिच्यते न भिद्यते इश्व कर्ता च शकतीरी, इकत्र
तो इकर्तृगतः तस्मादिति समासः । प्रस्थकाद् इगतात् प्रस्थककतृगनाद्वा प्रस्थकोपयोगादतिरिक्तं प्रस्थकं ते न सहन्ते निश्चयज्ञानात्मक प्रस्थकस्य जडवृत्तित्वायोगाद् बाह्यप्रस्थकस्याप्यनुपलम्भकालेऽसत्वेनोपयोगानतिरेका
नद्वैताय पर्यवसानाद्वा । न च ज्ञानात्मकत्वोजयनय विषयसमावेशविरोधात्प्रत्येकमनयत्याशी तादात्म्येगोभय
(502) अभिधानराजेन्ऊ |
पासमावेशेऽपि विषादापायांव षयत्वमपि कथञ्चित्तादात्म्यमिति तु नयान्तराऽऽकृतम्, यदाश्रयेण 'अथनिधनप्रत्ययास्तुस्वनामधेयाः' इति प्राचीनगयत इति दिग् ॥ ६६ ॥ विवोचितः प्रस्थकदृष्टान्तः । नयो० । विशे० । (२०) वसतिरन्तः
से किं तं वसहिदिट्टंतेणं १ । वसहिदिट्ठतेणं से जहानामए के पुरिसे किंचि पुरवा कई जर्व बससि । सु द्धो गमो भइ-लोगे वसामि । लोगे तिविहे पत्ते । तं जहा झोप, महोबोए तिरिअलोए तेतु सच्चे ज ससि । विसुको गमो जणइ - तिरिअलोए वसामि । तिरिअलोष जंबुद्दीवाऽऽद्य सर्वभूरमणपावसाथा - संखिज्जा दीवसमुद्दा पत्ता, तेसु सब्बे जवं वससि ? | विद्युतराओ गमो जाइ जंबुवे वसामि । जंबुदीवे दस खेत्ता पत्ता । तं जहा-नरहे, एरवए, हमेवए, एरणवए, हरिवस्से, रम्मगवस्से, देवकुरू, नत्तरकुरू, पुब्वविदेढे, वरविदेहे । तेसु सच्चे भवं वससि १ । विसुद्धवरात्र गमो भए नरहे वासे वसामि जरहे वासे
विपते । तं जहा-दादिजरहे, उत्तरजरहे अ । ते सब्बे जवं वससि ? | विसुतराम्रो ऐगमो जणइ-दाहिरहे बाप | दाढिकुमरहे अगाई गामागरएगरखे कव्त्ररूपडंबदोमुह पहला ममसंत्राहसमिवेसाई, तेभवससि ? सुतराओ रोगमो - पालिपुत्ते वसामि | पालिपुत्ते अगाई गिहाई, तेसु सम्मेजयं वससि । विसुको गमो इ-गव्यरे ? वसामि । एवं विसुद्दस्त ऐगमस्स वसमाणो वसई । एवमेववहार सिंगहस्स संचारसमारूडो बस । ज्जुसुस्त आगासपएसेसु ओगादो तेसु बसई तिराह सदनार्थ आयभावे बस से सहिदिणं ।
-
Jain Education International
(से किं तं सत्यादि ) वसतिर्निवासः तदृष्टान्तेन न यविचार उच्यते । तद्यथानामकः कश्चित्पुरुषः पाटलिपुत्राssदोसतं वदे नया बसाते है। विशुद्ध गैंगमो भणति प्रविवेगमनयमतानुसारी सी प्रत्यु प्रयच्छति लोके वसामि निवास क्षेत्रस्यापि चतुर्द शरयात्मकोका दनर्थान्तरत्वात इत्यमा च व्यवहारदर्श विशुद्ध नैगमस्त्वतिव्याप्तिपरत्वादिदमसङ्गतं मन्यते । ततः ४७१
गय
सामीति सहिष्योत्तरं ददाति विशुरू स्व दम् । अथातिविशूरूतर स्त्विदमप्यतिव्याप्तिनिष्ठं मन्यते । ततो जम्बूद्वीपे वसामीति संमितरमाह । एवं भारतवर्षदकिणाईजरतपाटत्रिपुत्रदेवदत्तगृह गर्भगृहेष्वपि भावनीयम् । ( एवं विसुरूस्स रोगमस्स वसमाणो वसत्ति ) पवमुत्तरोतर नेपा विशुरगमस्य नान्यथा । इदमुकं भवति-पत्र गृदा सर्वदा निवासानाउसी विवचितत्र तिष्ठशेष एवं तत्र यतीति उपादेय ते । यदि पुनः कारणवसतोऽन्यत्र रथ्यादौ वर्तते तदा तत्र विद्यते गृहातिन
·
भावः । ( एवमेवेत्यादि ) लोकव्यवहारनिष्ठो दि व्यवहारनयः, लोके च नैगमोक्तप्रकाराः सर्वेऽपि दृश्यन्ते इति ज्ञावः । अथ चरमनैगमोक्तप्रकारो लोके नेप्यते, कारमतो ग्रामाऽऽदो वर्तमानेऽपि देवद पटलिपुत्रे वसतीति व्यपदेशदर्श नादिति चेत् । नैतदेवम् । प्रोषिते देवदत्ते स इद्द वसति न वेति केनचित् पृषो प्रोषितोऽसीत्यस्याऽपि लेोकव्ययहारस्य दर्शनादिति । ( संगहस्सेत्यादि ) प्राक्तनाविशुद्धत्वारसंग्रहनयस्त गृहाऽऽदौ तिष्ठन्नपि संस्तार काऽऽरूढ एव शयनक्रियावान् सतीत्युकं भवति संस्तरेऽवस्थानाद म्यत्र निवासार्थ एवं घटते चलनादिक्रियावश्वात्मा गांऽऽदि प्रवृत्तवत् । संस्तार के च वसतो गृहाऽऽदौ वसतीति व्यपदेशायोग एव, अतिप्रसङ्गात् । तस्मात् काऽसौ वसतीति निवासजिज्ञासा संस्तार के शय्यामात्रस्वरूपे वसती वास्य मतेनोच्यते, नान्यदिति भावः स च नानादेशाऽऽदिगतोऽप्येक एव, संग्रहस्य सामान्यवादित्वादिति । ऋजुसूत्रस्य तु पूर्वमाद्विकाशप्रदेशेष्यादतीत्युच्य तेन संस्तारको सस्यापि वस्तुच्या नमो वावगाहाव येषु प्रदेशेषु संस्तारको पर्शने संस्तार केकस्तो प्रदेशेषु स्वयमवाहस्ते वसीयते वर्तमान
यात अतीतानागोनियमवादति शयानामभावे स्वस्वरूपे सर्वोऽपि वसति, अन्यस्याऽन्यत्र वृत्ययोगात् । तथाहि श्रन्योऽन्यत्र वर्तमानः किं सर्वाऽऽत्मना वर्त्तते?, देशाऽऽत्मना वा ? | यद्याद्यः पक्कस्तर्हि त स्याssधारव्यतिरेकिणा स्वकीयरूपेणाप्रतिज्ञासनप्रसङ्गः । यथा दि-संस्तारकाऽऽथाधारस्य स्वरूपं सर्वाऽऽत्मना तत्र वृत्तं न तदृष्यतिरेकेोपलभ्यते एवं वादिरा श्रीयमानस्यतिरेकेण नोपलभ्यते। अथ द्वितीय विक तथाऽपि देशेऽनेन पतितः पुनरवि विकल्पक समावर्तने देशानाति है। सर्वात्मके देशिनो देशरूपताऽऽपत्तिः । देशाऽऽत्मपक्षे तु पुनतत्रापि देवदेशिनः पुनरपि तदेव विकल्पः तदेव दूषणमित्यनवस्था । तस्मात्सर्वोऽपि स्वस्वभाव एव निवसति तत्परित्यागेनान्यत्र निवासे तस्य निःस्वभावताप्रसशादित्य तथा" से " इत्यादि नि
नयो० । ननु वसनं नाम वर्त्तनमुच्यते । तथा च-देवदत्तो गृहे व खतीति किमुक्तं भवति देव वर्तते स्याऽपि वस्तुनः स्वस्वरूप एव, नाऽन्यत्र तथा प्रत्यक्क्त उपलभ्यमानत्वात् । तथाहि यदू घटगतं स्वरूपं तत् घटे एव वर्त्तते, नान्यत्र भूतले पटाऽऽदौ बेति । प्रसिकमेतत्, देवद
For Private & Personal Use Only
www.jainelibrary.org