________________
(१९८०) ण्य अन्निधानराजेन्छः।
णय प्रस्थ निर्तयितुं कर्ता समर्थः, ततस्तदुपयोगानन्यत्वात्स (तमिति) भतिशुद्धौ त्वेतौ नैगमन्यवहारनौ तं प्रस्थकएव प्रस्थकः । श्मांच तेऽत्र युक्तिमाभिदधति-सर्व वस्तु स्वा- मत्कीर्णनामानं प्रस्थकपर्यायवन्तं प्रस्थकमाइतुः, अनुत्कीणना. स्मन्येव वर्तते, न स्वात्मन्यतिरिक्त प्राधारे वक्ष्यमाणयुक्त्या, म्नोऽन्यादविशेषादिति भावः । संग्रहनयस्तु चितमासादितं पतन्मतेनाऽन्यस्याऽन्यत्र वृश्ययोगात्,प्रस्थकश्च निश्चयात्मकं प्रस्थकपर्याय, मितमाकुट्टितनामानं, मेयं धान्यविशषम, आरुढ मानमुच्यते, निश्चयश्च ज्ञानम, तत्कथं जडाऽऽत्मनि काष्ठभाजने प्रस्थकमाह, मेयारूढपदेन तवनारुढस्यान्यन्याविशिमस्यासंवृत्तिमनुनविष्यति,चेतनाचेतनयोः सामानाधिकरण्यानावातू, प्रहाद् नैगमापदर्शितार्थसंकोचकत्वेन स्वनाम्नोऽन्वर्थत्वसिः । तस्मात्प्रस्थकोपयुक्त एवं प्रस्थकः । “से तं" इत्यादि निगम- अयं हि विशुधत्वात् कारणे कार्योपचारं कार्यकारणकाले प्र. नम् । अनु।
स्थकं च माडीकुरुते । न च तदा तस्य घटाऽऽद्यात्मकत्वप्र. प्रस्थकदृष्टान्तं विवेचयति
सङ्गः,तदर्थक्रियां विना तवायोगात् । घटाऽऽदिशब्दार्थक्रिया प्रस्थकार्थ व जामीति, बने गच्छन् ब्रवीति यत् ।। यथा कथञ्चित्तत्रास्त्येवेति चेत्, साधारणतदर्थक्रियाकारि
त्वस्यैव तदात्मकत्वप्रयोजकत्वात्, तथापि प्रस्थकक्रियाविरहे आदिमो ह्यपचारोऽसौ, नैगमव्यवहारयोः ।। ६ ॥
नाऽयं प्रस्थको घटाऽऽद्यनात्मकत्वाच्च नाप्रस्थक इत्यनुभयरूपः (प्रस्थकार्थमित्यादि) प्रस्थको मगधदेशप्रतिको धान्यमान
स्यान्न स्यात.प्रतियोगिकोटी स्वस्थाऽपिप्रवेशेन यावद्द्घटाऽऽहेतुईव्यविशेषः, तदर्थ बजामीति बने गच्छन् यद् वधीति क
धनात्मकत्वासिके । अर्थक्रियाभावाभावाच्यां द्रव्यभेदान्युपचिव,असा मैगमव्यवहारयोर्हि निश्चितमादिम उपचारः ॥६२॥
गमे ऋजुसूत्रमतानुप्रवेश इति चेत् । न। नैगमनयोपगतार्थासकोनन्वत्र प्रस्थकार्थ बने गच्छतः प्रस्थकेच्छाया मुख्या.
चनाय कादाचित्कतयोपगमेऽपि सर्वत्र तथाऽभ्युपगमाभावेन तदर्थस्याबाधितत्वात्कथं प्रस्थकपदस्योपचार इति ?
ननुप्रवेशात,थं चार्थक्रियाकारितदकारिप्रस्थकव्यक्तिभेदादअत्र आह
यक्रियाजनकप्रस्थकव्यक्तौ प्रस्थकत्वसामान्यमपि नास्तीत्यभ्यु. अत्र प्रस्थकशब्देन, क्रियाऽऽविष्टवनकधीः।। पगमेऽपि न कश्चिद्दोषः । वस्तुतो व्यावृत्तिविशषाऽऽद्यतिप्रस्थ केऽहं ब्रजामीति, ह्यपचारोऽपि च स्फुटः॥ ६३ ।।
रित्तन नैयायिकाऽऽदिकल्पितसामान्ये न क्वचिदपि निर्वाहः, त. ( अत्रेति ) अत्राधिकृतप्रयोगे केत्यधिकरणाकाया, प्रस्थ
न्मते घटत्वाऽऽदिसामान्यस्याऽपि समर्थयितुमशक्यत्वात्। मृत्
स्वर्णरजतपाषाणाऽऽदिघटेषु मृत्वस्वर्णत्वाऽऽदिना सार्येण त. कार्थमिति चतुर्थी, प्रकृतार्येनैव निवृत्तेः प्रस्थकदझयोग्यवृ
दसिके,अस्तु मृत्त्वे वर्णत्वाऽऽदिव्याप्यता,नै घरत्वम्।कुतात्र. वयाप्तिरूपक्रियाऽऽविष्टवनस्यैकाऽहितीया धीरिति, तत्रोपचार
स्वर्णकारजन्यताऽऽद्यवच्छेदकतया तन्नानात्वस्याऽऽवश्यकत्वात्। आवश्यक इत्यर्थः । ननु तथाऽपि सप्तम्यन्तप्रश् सप्तम्यन्तमेवोत्तरमुचितमित्यत आह-क भवान् गच्छतीति प्रोप्र
नहि स्वर्णघटाऽऽदौ चक्राऽऽदिकं मृद्घटाऽऽदौ च लोहवत्तुनाऽऽ.
दिकं हेतुः,अननुगतधीस्तु कथञ्चित् सौसादृश्यात,घटपदं तु ना. स्थकेऽहं ब्रजामीति सप्तम्यन्तप्रस्थकपदस्योपचारोऽपि बने
नार्थकमित्यभ्युपगमे कथचिदित्याद्यनिर्वचनेनवाशक्तिराविधिस्फुट पब दृश्यत इत्यर्थः । तथा च वनगमने प्रस्थकशब्देन बनानिधानं नैगमव्यवहारयोः प्रथम उपचार इति
यते । अननुगतानां जातीनामिव व्यक्तीनामपि सौसादृश्येनेवासिरूम ॥ ६३॥
नुगमसंभवेन जात्युच्छेदाऽऽपत्तिः,घटपदस्य नानार्थत्वे स्पष्ट एव
लौकिकव्यवहारवाधश्च,घटत्वाऽऽदिकमेकत्ववृस्यैव मृत्वाऽऽदि. छिनधि प्रस्थकं तहणो-म्युत्किराम्युद्विखामि च।
कमेव वा, तथा कुम्नकारस्वर्णकाराऽऽदेर्षिजातीयकृतिमरखेन करोमि चेति तदनू-पचाराः शुचतानृतः॥ ६४।। चक्राऽऽदिवर्तुलादेश्व कथञ्चिद्विजातीयव्यापारकत्वेन हेतुत्वमि(ग्निप्रीति ) किं जवान् ग्नित्तीति प्रश्ने प्रस्थकं निमग्री- त्यादिनबीनकल्पना तु(१)दोषादेकत्वाग्रहेऽपिघटत्याऽऽदिमहादे. युसरे प्रस्थकपदस्य च्छेदकयोम्ये काष्ठे उपचारः, स पूर्वस्मात् | कत्वस्यैकत्वात्प्रसिद्धरूपेण कार्यकारण जावोच्छेदे व्यवहारविलोशुकः। एवं क्रमेण कि जवान तहणोति, उस्किरति, उलिखति, पाश्चानुपपत्तेरिति नविशेषेण तत्र तत्र व्यावृत्तिविशेषरूपकरोतीति प्रमेषु, प्रस्थकं तक्ष्णोमि, उस्किरामि, उल्लिखामि, सामान्यान्युपगमं विना न निर्वाह इति प्रकृते कार्याकरणकरोमीयुत्तरेषु प्रस्थकपदस्य तदणाऽऽदिक्रियायोग्यकाष्ठेषुपचा- काले व्यावृत्तिविशेषरूपप्रस्थकत्वसामान्यानावाभ्युपगमेनकराद यथोत्तरं जयन्तः क्रमेण शुद्धताभृतो भवन्ति । ननु सर्वत्र तिरिति किमति प्रपश्चितेन ? ॥६५॥ प्रस्थकपदस्य प्रस्थकयोग्य काष्ठ एक एवोपचारः, तरिक्रयाविशेषितार्थधीश्च तत्तक्रियावाचकपदसमनिव्याहारादेव अविष्य
प्रस्थकचर्जुसूत्रस्य, मानं मेयमिति द्वयम् । तीति कथमेतावन्त उपचारा यथाक्रमशुका उच्यन्त इति चेत् ।
न कर्तृगताजावा-छब्दानां सोऽतिरिच्यते ॥६६॥ सत्यमा पुग्धमायुर्दभ्यायुघुतमायुरित्यादौ दुग्धाऽऽदिकारणे आ
(प्रस्थकश्चेति) ऋजुसूत्रस्य मानं मेयं चोट द्वयमेव प्रस्थकयुःकार्योपचारस्यातिशयवशेषेण तारतम्यवत् प्रकृतेऽपिदना
स्वरूप, तन्मेयधान्ये च समवहित एव प्रस्थकव्यवहारादेकतअदिक्रियाव्यापाराऽऽवेशेन तज्जन्यावयवसंयोगाऽऽदिविशषज
रविनाशभावे तत्परिच्छेदासंभवात् । किञ्च-मेयाऽऽरूढः प्रस्थ. न्यतया वा विलकणेषु काष्ठकव्यषु काष्ठप्रस्थकपर्यायात्पत्ति
का प्रस्थकत्वेन व्यपदेश्य इति संग्रहनयमते मेयारूढः प्रस्थकः, व्यवधानाऽन्यवधानाज्यां प्रस्थकपदोपचारतारतम्यस्यानुजब
प्रस्थका रूढं मेय वातयेत्यत्र विनिगमकाभावादुनयत्रैव प्रस्थसिम्त्वात ॥ ६४॥
कपदशक्तेासज्यवृत्तित्वं युक्तम् । कथं तर्हि प्रस्थकेन धान्य तमेतावतिशुदौ तू-त्कीर्णनामानमाइतुः।
मीयत इति प्रयोग पकोत्तरोभयवाचकपदेनैकस्यानुपस्थाप
नादिति चेत् । न । एतन्नयेन कश्चित्प्रस्थकपदशक्यतावच्छेदचितं मितं तथा मेया-रुद्धमेवाऽऽह संग्रहः ।। ६५॥ कस्य व्यासज्यवृत्तित्वेन विवकान्जेदात करणरूपानुप्रवेशस्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org