________________
(१२) गाय अनिधानराजेन्द्रः ।
णय ताऽऽदिशक्षणं वस्तु स्वरूपम्पहाय कथमन्यत्र विलक्षणस्वरूपे एवं वक्तव्यम्-धर्मास्तिकायः प्रदेशः प्रदेशोऽधर्मास्तिकायः, अ. वस्तुनि आकाशलकणे वर्तितुमुत्सहते । तथा चात्र प्रयोगः- धर्मास्तिकायः प्रदेशः प्रदेशो धर्मास्तिकाय इत्यादि । एवं हि यवस्तु सत् तत् सर्वमात्मस्वरूपे वर्तते, यथा चेतना जीव, वदतः शब्दनयस्यायमभिप्रायः-य एव धर्मास्तिकायाऽऽदिकवस्तु च देवदत्ताऽदिकमिति तदपि स्वस्वरूप एव वर्तते, पो देशी स एव देशः प्रदेशो वा न स्यात्, तदन्यतिरिक्तवामान्यत्रीत । अथवाऽयं व्यतिरेकमुखेन प्रयोगः-विवादास्पदी. त् । न खलु देशिनो भिन्नो देशः प्रदेशो वा भवितुमर्हति, भूतो देवदत्तो नाऽऽकाशप्रदेशेष्ववतिष्ठते, ततो विलकणवान, भेदे सति तस्याऽसौ देशः प्रदेशो वेति संबन्धानुपरत्तेः। न यद् यतो विलक्षण न तत्तत्र वर्तते, यथा गया श्रातपे, विलक्ष- हि घटः पटस्येति सचेतसा वक्तुं शक्यम् , संबन्धचेतहिं णाश्चाचेतनत्वेन देवदनादाकाशाप्रदेशा इति नासौ तत्र वर्तते । संबन्धस्याऽन्यथाऽनुपपद्यमानस्वाद्देशः प्रदेशो वा देशिनः उक्तं च भाष्यकारैः
सकाशादभिन्नः प्रतिपत्तव्यः, तथा च सति य एव देशी स "पागासे वसत्ति य, जणिए जण किह अनमन्नम्मि । एव देशः प्रदेशश्चेति सिद्धं सामानाधिकरण्यम् । पतदेब मोतु पाऽऽयसहावं, वसेज वत्थु विहम्मम्मि ॥२२४१॥ च सामाधिकरण्यं समभिरूढोऽनि मन्यते । एवंभूतस्तु प्रदेबन्धुं वसा सहावे, सत्ताओ चेयणा व जीवम्मि ।
शवस्तुनो देशः प्रदेशोवा, युक्त्ययोगात् । तथाहि-देशः प्रदेशो न विलक्षणतणाओ, भिन्ने छायात चेव ॥ २२४२॥ वा देशिनो जिन्नोऽभिन्नो वा, गत्यन्तराभावात् । यदि नेदएष वसतिदृष्टान्तः।
स्तस्येति संबन्धानुपपत्तिः। अथाभेदस्ततो देशः प्रदेशो वा दे(१) संप्रति प्रदेशरणान्तभावना
श्येव, तदव्यतिरिक्तत्वात, स्वरूपवत् । तथा च सति यो देशतत्र प्रकृष्टो देशः प्रदेशः, स एव दृप्रान्तः प्रदेशष्टान्तः।
प्रदेशशब्दो तो परमार्थतो धर्मास्तिकायाऽऽदिदेशप्रतिपादकौ, स चायम्-नैगमो बदति-पमा जगति प्रदेशः। तद्यथा-ध
ततो यथा पर्यायशब्दत्वादेककालमेकस्मिन् वस्तुनि घटकुटी मास्तिकायप्रदेशः, अधर्मास्तिकायप्रदेशः, आकाशास्तिकाय.
नोचायते, एकेनाऽपि शब्देन तदर्थस्य प्रतिपादने हितीयप्रदेशः, जीवप्रदेशः, स्कन्धप्रदेशः, स्कन्धगतैकदेशप्रदेशश्च ।
शब्दप्रयोगस्य नैरर्थक्यात् । एवमिहापि धर्मास्तिकायाऽऽदिसर्वत्र षष्ठीतत्पुरुषः समासः । यथा धर्मास्तिकायस्य प्रदेशो रूपे वस्तुनि धर्मास्तिकायाऽऽदिशब्दो देशप्रदेशाऽऽदिशब्दश्च धर्मास्तिकायप्रदेशः । एवं सर्वत्रापि । स च धर्मास्तिकायप्र- नैककालमुशारणमहंतः,दयोरप्यकार्थतयैकेनापि तदर्थस्याऽभिदेशादि: सामान्यविवक्षया एको, विशेषविवक्कयाऽनेक इति । धानत्वेऽपरशब्दप्रयोगस्य वैयात् । तथा च सति धर्मास्तिकाएवं बदति नैगमे संग्रहो वदति-यद् बवे-पयां प्रदेश इत्यादि।
यप्रदेशः,अधर्मास्तिकायप्रदेश इत्यादि वचनजातं सर्वमुपपन्नतन्न भवति । यस्माद् यः स्कन्धगतैकदेशप्रदेशः, स तस्यैव
म्। देशप्रदेशशब्दयोः परमार्थतो धर्मास्तिकायादिरूपदशिस्कन्धस्य प्रदेशः, देशस्य स्कन्धाव्यातरिक्तत्वात् । तथा च लो
वाचकतया पौनरुक्त्यदोषानुषकात्।योऽपि च नोशन्द एकदेशबकेपि वक्तार:-"दासेन मे खरः क्रीतो, दासोऽपि मे खरोऽपि
चनः,सोऽप्येतन्मते सर्वथाऽनुपपन्नः तत्राप्युक्तदोषानतिक्रमात् । मे । ' एवं यत्स्कन्धस्य संबन्धिनो देशस्य प्रदेशः, स त.
तथाहि-नोशब्दः सम्पूर्ण वस्त्वनिदायात,वस्त्वेकदेशं वा ? यदि स्यैव स्कन्धस्य । ततो मैव वादी:-यपुत पम्मा प्रदेश इत्यादि,
सम्पूर्ण, ततस्तस्य प्रयोगो निरर्थकः,धर्मास्तिकायाऽऽदिपदेनैव कि वेवं वद-यथा पश्चानां प्रदेशः। तद्यथा-धर्मास्तिकायप्रदेशः, तस्याऽनिधानात् । अथ वाऽस्त्वेकदेशमिति पकः । सोऽप्यअधर्माऽस्तिकायप्रदेशः, आकाशास्तिकायप्रदेशः, जीवप्रदेशः,
समीचीनः,वस्तुनो देशाभावात् । न हि वस्तुनो जिनो देश उपस्कन्धप्रदेश इति । अयं च धर्मास्तिकायप्रदेशः स्वस्वधर्मा
पवते, तस्येति संबन्धाऽभावात् । भदे तु देश्येव, न देश स्तिकायाऽऽधनुगतः सर्वोऽप्येक एव एव्यः, सामान्यविवक्त
श्त्युपपादितमेतत् । णात् । एवं च संग्रहोऽविशुद्धः प्रतिपत्तव्यः, अपरसामा
उक्तं च भाष्यकारैःन्यान्युपगमात । एवमभिदधानं संग्रहं प्रति व्यवहारोऽभिधत्ते- "नो सदो वि समतं, देसं व भणिज्ज ज समत्तं तो। यदति भवान् पञ्चानां प्रदेश इति, नान्यथा । न चैतदस्ति ।
तस्स पोगोऽणत्यो, मह देसो तो न सो वत्थु ॥२२५६॥" तस्मादेवं वक्तव्यम्-पञ्चविधः प्रदेशः। तद्यथा-धस्तिकाय.
अत्र (न सो वत्यु |त्त)न स देशो वस्तु, नेदपतेऽनेदपके प्रदेशो यावत् स्कन्धप्रदेश इति । एवमुक्के व्यवहारेण -
वा, तस्यासंभवादिति । येऽपि च नीलोत्पल।ऽऽदयः शब्दाखोजुसूत्रो बदति-यद्भाषते भवान-पञ्चविधः प्रदेश इत्यादि ।।
कप्रसिद्धा,तेऽप्येतन्मतेन विचार्यमाणाः सर्वथाऽनुपपन्नाः। त. तदसम्यका तत्रापि शब्दार्थे विचार्यमाणेऽतिप्रसङ्गदोषापत्ते।। थाहि-त-मतेन सर्व वस्तु प्रत्येकमखरामरूपं, न तस्य गुणाः तथादि-पञ्चविधा प्रदेश इत्युक्ते शब्दार्थपर्यालोचनायां यो यः । पर्याया वा देशाः प्रदेशा वा सर्वथा कश्चिद्वा वस्वन्तररूपा प्रदेशः स पञ्चविध इति प्राप्तम्, एवं च सत्येकैकः प्रदेशः पञ्च- वर्तन्ते, ततो नील शब्देनाऽपि तदेव वस्त्वखराममभिधीयते, विशतिविधः प्रदेशः प्रसक्तः । न चैतदस्ति । तस्मादेवमत्र च. उत्पलशब्देना ऽपि तदेवेति, नीलोत्पल शब्दयोरम्यतरशब्दन ततम्यम्-नाज्या प्रदेशः। तद्यथा स्याद्धर्मास्तिकायप्रदेशः, स्या- दर्थस्याऽभिधानात्। द्वितीय शब्दप्रयोगोव्यर्थ श्त्ययुक्ता नीलोत्पवधर्मास्तिकायप्रदेशः, स्यादाकाशास्तिकायप्रदेशः, स्याजीवप्र- लाऽऽदयः शब्दाः। प्रकृते प्रदेशदृष्टान्तभावनाऽपि तथैव । तदे. देश, स्यात् स्कन्धप्रदेशः । एवमाचक्षाणमृजुसूत्रं शब्दनयः चमुक्ता नयाः। एतेषां च नयानामाद्याश्चत्वारो नया अर्थनया:, प्रत्याचष्टे-यद्वदसि नाज्यः प्रदेश इत्यादि । तन्न भवति । कथा मरुपवरया जीचाऽऽद्यर्थसमाश्रयणात् । शेपास्त त्रयः शब्दामुच्यते । यदि भाज्यः प्रदेश इति समं ततः स्यात्पदनाचने उदयो मयाः शब्दनया:, शब्दत एवार्थ दोपयोगात् । प्रतिनियते धस्तिकायाऽऽधनुगतप्रदेशस्वरूपावधारणासंभ
उक्तं चवाद, धर्मास्तिकायप्रदेशोऽपि स्याइधर्मास्तिकायप्रदेशः, अध- " चत्वारोऽर्थनया ोते, जीवाऽऽर्थविनिश्चयात् । स्तिकायप्रदेशोपि स्याद्धर्मास्तिकायप्रदेश इत्यादि । तत | अयः शब्दनया सत्य-पदविद्यां समाश्रिताः "१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org