________________
गाय
ध्वजाधात् । सम्म० १ काण्ड । स्था० । ( सप्तजीवकव्यता तु सतीशब्दे श्यते)
(ए) अथ सप्तभङ्गयामित्यं नयविभागमुपदर्शयन्ति सिद्धसेनदिवाकरपादा
"पयं सप्तविभप्पो, वयणपड़ो होश अत्थपजाए । वंजणपचाप पुण, सविअप्पो जिन्वि अप्पो उ" ॥४१॥ (स०१ का०)
( १८६० ) अभिधानराजेन्द्रः ।
पवमनन्तरोक्तप्रकारेण सप्तविकल्पः सप्तभेदो बचनपथो भ बत्यर्थ पर्यायेऽर्थनये संग्रहव्यवहारर्जुसुत्रलक्षणे । तत्र प्रथमो भङ्गः सामान्यादिषि द्वितीयस्तु नास्तीत्ययं व्यवहारे विशेषग्राहिणि, ऋजुसूत्रे तृतीयः, चतुर्थः संग्रहभ्यवहारयोः, पञ्चमः संग्रहर्जुसुत्रयोः, षष्ठो व्यवहारर्जुसुत्रयोः सप्तमः संग्रहव्यवहारर्जुनोति । प्रयोगश्चतैश्चतुर्थतृतीययोर्व्यत्यये नेष्यते इति न तृतीये ऋजुसूत्र योजना ऽनुपपत्तिः । श्रत्र यद्धर्मप्रकारकः संग्रहाऽऽख्यो बोधः प्रथमभङ्गफलत्वेनाभिमतः, तरूर्मानावप्रका रको व्यवहाराSSख्यो बोध एव द्वितीयभङ्गफङ्गत्वेनेष्टव्यः । तेन या घटः स्पट इत्यादिसामान्यविशेषयद्वारा प्रवृत्ति न वैकवचनबहुवचनादिना भङ्गा न्तरवृद्धिरित्यवयम् अथ तृतीयभङ्गस्यनिमित्तकताय कि बीजम् युगपत्साज्या हि सम्पदाध्यव क्तव्यमेवव्रतः, संग्रहव्यवहारौ युगपदुभयथा दिशत एव नेति चेत्, ऋजुसूत्रोऽपि कथं तथा देष्टुं प्रगल्भताम ?, मध्यमकृणरूपायाः सत्तायास्तेनाप्यभ्युपगमात् सङ्ग्रहाजिमतयावदनुवृत्तसामान्यानभ्युपगमात् जुइति चेत् सोऽयं प्रत्येकावायत्यकृतोत्थापनेच सङ्ग्रहोऽपि
"
समर्थः। सुषाभिमतमध्यमकृणपससानम्युपगन्त्रासंगाि तदुत्थापनस्य सुकरत्वादिति चेत् । अत्रेदमाभाति संग्रहव्यवहा रौ युगपन्न भयथा देष्टुं प्रगल्भेते, स्वाननिमत्तांशादेशेऽनिष्टसाध
प्रतिसंधानात्त्रस्तु वर्तमानपत्रात यंगूनाचासान्तररूपं सामान्य रूपो विशेष तिद्वापि तावेवेति सद्या युगपदुभयथाऽऽहासा असंभवादयामोत्थानमनायाम् नमनितो. धस्य प्रसङ्गरूपत्वाद् विपर्ययपर्यवसाने संग्रहव्यवहारान्यतरसामान्यमिति वाच्यमपिबामितिरिव
Jain Education International
प्रकृतिप्रत्ययानक नायका शान् व्यञ्जनपथे शब्द नवे पुनः सविकल्पः प्रथमे पर्यायवाद वाच्यताविकल्पसद्भावास्येकत्वाथ द्वितीययनिर्वि सामान्य लक्षणाभिगतस्य विक रूपस्याभिधायकत्वात्तयोः । तथा च घटो नाम घटवाचकयाव शब्दवेत्येव समनिरूदैवं नृपतिश्री नङ्गीन सिंक्रिया मिस्त् शब्दाऽऽदिषु तृतीयः, प्रथमद्वितीयसंयेोगाश्चतुर्थः, तेष्वेव चानभिधेयसंयोग पञ्चमषष्ठप्तमा वचनमार्गा भवन्ति । अथवा शमनये पर्यायान्तरसहिष्यो सविकल्पो वचन तस द्विष्णी निर्विकल्प इति द्वावेव भी वस्तु तु संवत्येव तर दोपरार्थबोधनस्य त स्प्रयोजनत्वात्. अवक्तव्यबोधनस्य च तनये संप्रदायविरुद्धत्वेन तथा बुबोधयिषाया एवासंभवादिति । श्रधिकमस्मत्कृतानेकान्तव्यवस्थायाम | तदेवं प्रतिपर्यायं सप्तप्रकारक बोधजनकताप
9
णय
र्याप्तिमद्वाक्यं प्रमाणवाक्यमिति लक्षणं सिकम् ॥ इत्थं न त दन्तर्भूतस्य तद्वाईर्भूतस्य पापतरमस्य प्रदेशपरमाणु इम्तेयापरमेवेत्यर्थयते तु न यो नयाभासो, यो । मलयगिरिधरणा-य नयः सुनयश्चेति दिगम्बरस्थानत्वस्माकम रर्थाविशेषात्स्यान्देन विवक्तिधर्मोपरागेण कालाऽऽदिभिरेतदूवृष्याभेदोपरागाछानन्तधर्माऽऽत्मक वस्तुप्रतिपादने प्रमागवाक्यस्य व्यवस्थित एव स्याद
ar साधूनां जापानियो विहितः । अवधारणीयभाषा चनिविद्धा; तस्या नयरूपत्वात्, नयानां च सर्वेषां मिथ्यादृष्टित्वात् । त था चानुस्मरन्ति-" सव्वे गया मिच्छावाइणोति । " न च सतनङ्ग्यात्मकं प्रमाणवाक्यम्, एकभहग्यात्मकं च नयवाक्यमित्यपि नियन्तुं शक्यम्, सप्तजङग्याः सप्तविधजिज्ञासोपाधिनिमित्तत्वात् । न च तासां सार्वत्रिकत्वम्'को जीवः ?' इति प्रश्ने लक्षणमात्र जासया "स्वाद कामाऽऽदिजीवः" इति प्रमाणवाक्यरूपस्योत्तरस्य सिद्धान्तसिद्धत्वात् । स्यात्पदस्य चात्राऽनन्तधर्माऽऽत्मकत्व द्योतकत्वेन प्रमाणाङ्गत्वम् । द्योतकत्वं चात्रोपसंपादनकी शक्तिर्लक्कणा वेत्यन्यदेतत् । तत्र च भुतपद्मपादधमा लोकिको विषयता स्यात्पदोत्या. ssत्मकत्वांशे च लोकोत्तरेति विशेष इत्यपि निःसंदधेते। तन्मतमनुरुरूप्रमाणलक्षणान्तरं समुच्चिनोति च पुनर्वाक्य मे कधर्मकं प्रतिनियतधर्मप्रतिपिपास्यास्पदादपरे उनन्ता धावपि प्रमाणा त्यर्थः अयं समुत्यन्यमपि संयमन मिति कृत्य सीमाविभागेनेवा एव। हेमसुरिभिरपि "सदेव सत्स्यात्सदिति त्रिधाऽर्थो, मीयेत दुनियप्रमाणे: २०” (स्वा० ) इत्यादि विभज्याभिधानात धाकरे नयतदाभासानां व्यक्तेरुदाहृतत्वाच्च । अवधारणां च भाषा एका स्वादम निषिद्धातुरूपाणि तस्याः प्रमाणपरिकस्पितत्वेन तत्राव धारणीयत्वस्य निश्चायकत्वरूपनापास कणान्वयेनैव सिद्धाय निराका शाब्दसमानाकारमानसस्वीकारे किमपराद्धं शाब्दबोधनेति पर्यनुयोगो मानसस्य संशयाऽऽकारस्यापि संनवान्निश्चायकरूपशाब्दबोधानुपपत्तेरेव यौक्तिकैर्निराकृतः । न च भाषामात्रस्यावधा रणीयत्वेऽध्याराध करना दचतुष्टयोपदेशाश्रयभाषाया देशाचकत्वेन तृतीयभङ्ग निपात्साधूनामनाम चतुर्थी विभागस्य
I
s.
भावभाषायामेवोपदेश व परिगणितदशकानामभयादेव भाषायां दोषाभावात् भावभावा यां च तृतीयभाषायामेवानांचतत्वाचारिभावभाषयामा
धन्ययोरधिकृतस्यायुक्ता चतसृणामपि भाषणे ऽपराधकत्वात्रिरोधस्य प्रज्ञापनाऽऽदावुक्तत्वात् । किञ्च प्रतीत्यसत्यात्वलत्क्षणमत्र स्फुटमेव किं नोनीयते, न च सप्तभङ्गयात्मकवाक्यस्यैव प्रतीत्य सन्धारयमः अपेक्षाऽऽत्मक बोधजनकवाक्यत्व अधा स्वदीदिलोकिय चनस्यालक्क्ष्यत्वाऽऽपत्तेः । न च सत्या सर्वत्रालौकिक्येव लक्ष्या, जनपद सत्याऽऽद्दिनेदानामसंग्रहाऽऽपत्तेः ननु तथाऽप्युत्सर्गतोनादरणीयनयदुर्नयभाषयोरावेशेषः । तथोक्तं वादिना-"सीसमवित्थारण- मित्तत्थोऽयं को समुल्लावो । इहरा कढामुहं चे व णत्थि एवं ससमयम्मि ||२५|| (सम्म०३ काएम ) इति चेत् । न ।
For Private & Personal Use Only
www.jainelibrary.org