________________
(१०६७) अभिधानराजेन्द्रः ।
णय पाय च तनावात । न च शरीराऽऽयत्तत्वे सति तस्व मिश्यात्याऽऽ. प्रतिपादनार्थमाद-( दबहियस्सेत्यादि) अथवा परस्परसादिबन्धदेतुभियोगः, तस्माच तत्प्रतिबरूमितीतरेतराश्रप- पेक्कद्रव्यास्तिकपर्यायास्तिकयोः प्ररूपणा प्रदर्शितन्यायेन संभत्वम,अनादित्वान्युपगमेनास्य निरस्तत्वात् । न च शरीरसंब- बिनी, निरपेक्षयोः कथंसा?, इत्याहधात प्रागात्मनोऽभूत्वम, सदा तेजसकार्मणः शरीरसं- दवष्ट्रियस्स आया, बंध कम्मं फलं च वेए । बन्धात् संसाराषस्थायां तस्यान्यथाभावात् स्थूलशरीरसं
विइयस्स जावमेतं, ण कुण ण य कोइ वेएइ ॥५१॥ बन्धित्वायोगात । पुलोपष्टम्तव्यतिरेकेणार्द्धगतिखजावस्यापरदिम्गमनासंभवात्स्यूलशरीरेणातिसूक्ष्मस्य रज्वादिनवाऽऽका.
सन्यास्तिकस्येयं प्ररूपणाऽऽत्मैकस्यायो कर्म ज्ञान दिनिबन्धक
बध्नाति स्वीकरोति, तस्य कर्मणः फलं च कार्यभूतं वेदयते शस्य संबन्धायोगात् संसारिशून्यमन्यथा जगत्स्यादिति संसार्या. स्मनः सूदमशरीरसंबन्धित्वं सर्वदाऽभ्युपगन्तव्यमामय शरी
भुङ्गे प्रात्मैव । द्वितीयस्य तु पर्यायाधिकस्येय प्ररूपणा-नैवाऽऽरात्मनोस्तादात्म्ये शरीरावयवच्छेदे मारमावयवस्थापि छ
त्माप्यस्ति, किं तु भावमात्रं विज्ञानमात्रमिति न करोति, न च दप्रसक्तिः, अच्छेदे तयोर्जेदप्रसनः । न । कथञ्चिच्छेदस्याभ्युप
कश्चिदयते, उत्पत्तिक्कणानन्तरध्वंसिनः कर्तृत्वानुभवितृत्वा
योगात्। गमाद, अन्यथा शरीरात्पृथग्भूतावयवस्य कम्पोपलब्धिर्म भ
तथेयमपि तयोतयोः प्ररूपणत्याहघेतान च मिन्नावयवानुप्रविष्टस्य पृथगात्मत्वप्रसक्तिः, तत्रैव प. वादनुप्रवेशाचिन्ने हस्ताऽऽदो कम्पादितलिङ्गदर्शनादियं दव्चट्ठियस्स जो चे-व कुणा सो चेव वेयई णियमा । कल्पना।न चाऽन्यत्र गमनात् तस्य तद्विजानुपलब्धिरकत्वादात्म- अमो कर अयो, परिज पज्जवणयस्स ॥५॥ नः,शेषस्थाऽपि तेन सह गमनप्रसक्तावेकत्र संततावनेक प्रा- य एवं करोति स एव वेदयते, नित्यत्वात्, व्यास्तिकस्यैतस्मेत्येकज्ञानवशानिनामेकत्रानुजवाधारे प्रतिजासप्रसक्तः,शरी
मतमा अन्य करोत्यन्यश्च शुत्तणिकत्वात,पर्यायस्य नयम्यैत. रान्तरव्यवखितात्मान्तरवत्।नच पृथग्नूतहस्ताऽऽद्यवयवव्यव.
मतम् । ननु पूर्वगाथोक्तमेव पुनरपि तदेव तावस्पिष्टपेषणमाचा. खितोऽसौ,न तत्रैव विनष्ट इति कल्पनाऽपि युक्तिसंगता,शेषस्या- र्येण कृतंजवेतन । उत्पत्तिसमनन्तरमेव करणं भोगो वा संभऽप्येकत्वेन तद्विनाशप्रसक्तेः । ततोऽन्यत्रागतेस्तवासस्वादविन- वीति प्राक प्रतिपादितम, इहोत्पत्तिक्कण एवं कर्ता तदनन्तरप्रत्वाच तदभुप्रवेशोऽवसीयते,गत्यन्तराभावात् ।म चकत्वे प्रात्म
कणश्च भोक्तेति न पुनरुक्तम । नोक्तृत्वं च परैः भुक्तियेषां किनो विभागाभावात् छेदानाव इति वक्तव्यम,शरीरद्वारेण तस्या- या सैव कारकः सैव चोचित इति । पि सविभागत्वात् । अन्यथा सावयवशरीरव्यापिता तस्य श्यमसंयुक्तयोरनयोः खसमयप्ररूपणा न भवति, बा तु कथं भवेत् । न चामूर्तद्रव्याऽऽदिव्यवच्छिन्नावयवस्य स
खसमयप्ररूपणा, तामादबेदैव तस्य तथाभावः, उत्तरकालमपि तदषयवोपष्टम्भोपलब्धस्यार्थस्य तथैव स्मरणादन्यथा त्वतदर्शनात्। न चासा.
जं वयणिज्जवियप्पा, संजुज्जतेसु होति एएसु । बारभ्य मूर्तधन्यवयाएकाऽऽदिप्रक्रमेणावस्थितसंयोगैस्तैरभा- सा ससमयपएणवणा, तित्ययरासायणा अन्ना ॥ ३ ॥ बः, येन तवत्वस्य तथैव जावप्रसक्तिः । न चानारत्नत्वात्तस्य ये पचनीयस्याभिलापस्य विकल्पास्तत्प्रतिपादका अभिधाननिरवयवत्वं, शरीरसवंगतत्वानावप्रसक्तः । न च शरीरासर्व- भेदाः, संयुज्यमानयोरन्योऽन्यसंबस्योभवन्त्यनयो:व्यास्तिकगतोऽसौ, तत्र सर्वत्रैव स्पर्शोपलम्भात् । न तस्यापकस्य पर्यायास्तिकवाक्यनययोः, ते च कशिन्नित्य भारमा कथश्चितच्छेदे छेदः, अतिप्रसगात् । न च तदवयवच्छेदेन जिन्ना, तत्र दमूर्त इत्येवमादयः, सैषा स्वममयस्येति तदर्थस्य प्रज्ञापना नि. कम्पाऽऽधुपलब्धेरतस्तत्रैवानुप्रविष्ट एकत्वादिति कायते कथं दर्शना । भन्या तु निरपेक्तयोरनयोरेव नयोर्या प्ररूपणा तीविनाग्नियोः संघटनं पश्चादिति । न चैकान्तेन च्छेदानावा- र्थकरस्याऽसादनाऽधिकपः । “पगमेगेसं जीवस्य पएसे भत्पननालतन्तुवद् विच्छेदाभ्युपगमाद् विघटनमपि तपाभूतारए- णतेहिं जाणावरणिजपोम्गलोहं भावेदिए पवेटिए" इति ती. वशादविरुरूमेवान चाऽऽत्मनः शरीरमात्रव्यापकत्वेऽन्यशरी- थंकृष्चने प्रमाणोपपन्ने सत्यपि “नाम मूर्ततामेति, सूर्स नारगत्यन्तरसंबन्धान्यथानुपपच्या गतिफियाप्रसक्तेरनित्यत्वप्रस- यात्पमूर्तताम् । बन्यं कालत्रयेऽपीत्थं, व्यवते नात्मरूपतः" ॥१॥ किर्दोषः,कश्चित्तस्येष्टत्वात,गृहान्तर्गतप्रदीपप्रनावत संकोचवि.
इति तीर्थतन्मतमेवैतन्यवादनिरपेयमिति कैश्चित्प्रतिपादयाद्रकाशाऽऽत्मकत्वेन तस्य न्यायप्राप्तत्वातानचदेहाश्मनोरन्योन्या- स्तस्याधिक्षेपप्रदानात परस्परनिरपेक्षयोः नययोः प्रथापना नुबरूत्वे देहे जस्मसाजाचे प्रात्मनोऽपि तथावप्रसक्तिः, कीरोद- तीर्थकरासादनेति। कवृत्तयोकणभेदाचामेदात्। न विजिनस्वरूपयोरन्योन्यानुप्रवे.
अस्यापवादमाहशे सत्यप्येकक्षयोऽपरस्य कयाय,यचा पच्यमाने कीरे प्रथममुरक- पुरिसज्जायं तु पमु-च जाणो पएणविज्ज अपयरं। क्षयोऽपि न कीरक्षयाय । न चेह लक्षणभेदो नास्ति । तथाहि-रूप
परिकम्मणानिमित्तं,दाएहा सो विसेसं पि ॥ १४ ॥ रसगन्धस्पर्शाऽऽदिधर्मवन्तः पुत्राः, चेतनासकणश्चाग्मेति सिम्स्तयोलकणमेदः । यथा चैकान्तामूताऽऽदिरूपत्वेऽर्थकि
पुरुषजातं प्रतिपक्षपर्यायान्यतरस्वरूप श्रोतारं वा प्रतीत्याऽऽयादेव्यवहारस्याभावस्तथा प्रतिपादितमनेकधेति मूर्चाम -
श्रित्य ज्ञायकः स्यादवादवित् प्रज्ञापयेदवकीत, अन्यतरत पर्यायं धनेकान्ताऽऽत्मकत्वमात्मनोऽभ्युपगन्तव्यम् ।
कव्यं वाऽभ्युपेतपर्यायं फव्यमेवाङ्गीकृतरुच्याथै च पर्यायमेव क.
ययेत् । किमित्येकमेव कथयेत?,परिकर्मनिमित्तं बुद्धिसंस्काप्रस्य च मिथ्यात्वाऽऽदिपरिणतिवशोपासपुदगवान्ताद् वि.] राय,परिकर्मितमते दर्शयिभ्यते। सःस्थावादामिशः विशेषमपि भागलक्षणो बन्धः, तशोपनतसुखदुःखाऽऽचनुभवस्वरूपश्च | द्वन्यपर्याययोः परस्पराविनिभांगरूपम्,पकांशविषयविज्ञानस्यालोगोऽनेकान्ताऽऽत्मत्वे सत्युपपद्यते । अन्यथा तयोरयोग रति न्यथा विपर्यवरूपताप्रसक्तिः स्यात, तदितराभावे तद्विषयस्या
www.jainelibrary.org
For Private & Personal Use Only
Jain Education International