________________
(१०६६), गाय प्रनिधानराजेन्द्रः।
वाय पुरुषो वेति प्रतिपक्षादिव प्रकृतानिधये सामान्यप्रत्यकाविशेषा- | ते अमोबाणगया, पक्षणिज्जा जवत्थाम्म ।। ४०॥ प्रत्यका विशेषस्मृतेश्च संशय इति निमित्तमस्ति । न च प्य. रूपरसगन्धस्पर्शाऽऽदयो ये पर्याया देहाऽऽश्रिता जीधिकरणेनादोषप्रसक्तिरिति, घटकपालविनाशोत्पादयोमुंदक- बरूव्ये विशुरूपे च ये ज्ञानाऽऽदयस्तेऽन्योन्यानुगता व्याऽऽधिकरणतया प्रतिपत्तेन चोभयदोषानुषतः, यात्मकस्य जीवे पादयो देहे कानाऽऽदय ति प्रापणीया वस्तुनो जात्यन्तरत्वात् । सकरदोषप्रसक्तिरपि नास्ति, अनु- जवस्थे संसारिणि, भकारप्रश्लेषाद्वाऽसंसारिणि।नव संसारा. गतम्यावृतेस्तदात्मके वस्तुनि स्वस्वरूपेणव प्रतिभासनात् । वस्थायां देहाऽऽत्मनोरन्योन्यानुबन्धाद्रूपाऽऽदिनिस्तद्व्यपदेशः, अनवस्थादोषोऽपि न संनवी, भिन्नोत्पादव्ययधौग्यव्यतिरेकेण मुक्तावखायां तु तदनावानासौ युक्त इति वक्तव्यम, तद. तदात्मकस्य वस्तुनोभय के प्रतिभासनात स्वयमतदात्मकस्या:- वस्थायामपि दहाऽऽद्याश्रितरूपाऽऽदिग्रहणपरिणतकानदर्शनपपरयोगेऽपि तदात्मकताऽनुपपत्तेः,अन्यथाऽतिप्रसङ्गात् । तथा र्यायद्वारणाऽऽत्मनस्तथाविधत्वात्, तथा व्यपदेशसभवादात्मप्रतिभासादेवाभावाद्दोषोऽपि न संनवी, अवाधितप्रतिभासस्य पुद्रलयोश्च रूपाऽदिज्ञानाऽऽदीनामन्योऽन्यानुप्रवेशात्कथाशदेतदनावेऽभावाद्,भाषे वा न तावदवस्तुव्यवस्थितिरिति सर्वव्य
कत्वमनेकत्वं च मूर्तत्वमम्त्तत्वं वा व्यतिरेकात्सिमिति । वहारोच्छेदप्रसक्तिः। न च यात्मकत्वमन्तरेण घटस्य कपालद
एतदेवाऽऽदशनाद्विनाशानुमानं संनवति,तत्र तेषां प्रतिबन्धानवकाशातान हि तद्विनाशनिमित्तानि मुझराऽऽदीनि,हेतुत्वाद् जावस्य कारणत्वा.
एवं एगे आया, एगे दंमो य हो किरियाए । सवासत्त्वाच्च यद्यपि घटहेतुका नि तानि,तथाऽपि घटसगाव
करणविसेसण यतिवि-हजोगसिकी उ अविरुद्धा॥४ा मेव गमयेयुनं तदनावम, न हि धूमः पावकहेतुकस्तदभाव. एवमित्यनन्तरोदितप्रकारेण मनोवाकायद्रव्याणामात्मन्यनुप्रगमक उपलब्धः, न वा निम्ननिमित्तजन्यता तयोः प्रति
वेशादात्मैव, न तद्व्यतिरिक्तास्त इति तृतीया.कस्थान बन्धः, भावस्यांशकार्यताऽज्युपगमात् । नाऽपि तादात्म्यलक- (एगे पाया इति)प्रथमस्तत्र प्रतिपादितः सिद्ध एक माणः, तयोस्तादात्म्यायोगात्। नच घटस्वरूपव्यावृत्तत्वातेषांत- त्मा पको दण्ड एका क्रियेति भवति,मनोवाकायेषु दरामक्रियादभावप्रतिपत्तिजनकत्वम, सकलत्रैलोक्याभावप्रतिपत्तिजनक- शब्दो प्रत्येकमभिसंबन्धनीयौ, करणविशेषेण च मनोवाकाय. स्वप्रसक्तः,तेषां ततोऽपि व्यावृत्तस्वरूपत्वात्।न च घटविनाशरूप- स्वरूपेणाऽऽत्मन्यप्रवेशावाप्तविविधयोगस्वरूपत्वात्त्रिबिधयोगस्वात्तेषां वायं दोषः,तेषां वस्तुरूपत्वाद्विनाशस्य च निःस्वनावत्वा- सिद्धिरपि प्रात्मनोऽविरुकैवेति । एकस्य सतस्तस्य त्रिविध. त्,तथा च तादात्म्यविरोधः,अन्यथा घटानुपलम्भवत्तेषामपि त. योगात्मकत्वादनेकान्तरूपता व्यवस्थितव, न चाऽन्योन्यानुदनुपलब्धिर्भवेत.तस्मात्प्रागनावाऽऽत्मकः सन घटःप्रध्वंसानावा- प्रवेशादेकाऽऽत्मकत्वे बाह्याच्यन्तरविभागाभाव इति । अत्र उत्मकतां प्रतिपद्यत इत्यभ्युपगन्तव्यम् । अन्यथा पूर्वोक्तदोषान- हर्षविषादाऽऽद्यनेकचिवाऽऽत्मकमेकं चैतन्यं, यथेह बालकुमातिवृत्तिःसावकणस्यापि देतोगमकत्वमनेनैव प्रकारण संभ- रयौवनाऽऽद्यनेकावस्यैकाऽऽत्ममेकं शरीरमध्यकतः संवेद्यत इ. वति। अन्यथोत्पत्यजातादस्त्वित्वानावः,तदभावे विनाशस्याऽप्य- स्यस्याविरोधः, बाह्याज्यन्तरविभागावपि निमित्तान्तरतवन्यप. भावः,असतो विनाशायोगादिति यात्मकमेकं वस्त्वज्युपगन्त- देशसंभवात । ज्यम,अन्यथा तदनुपपत्तेरिति प्राक् प्रदर्शितत्वाद्न पुनरुच्यते।
पतदेवाऽऽदयथा चाऽऽत्मनः परलोकगामित्वं शरीरमात्रव्यापकत्वं च तथा
ण य बाहिरभोजावो,अनितरो य अस्थि समयम्मि। प्रतिपादितमेव । नन शरीरमात्रव्यापित्वे तस्य गमनाभावारेशान्तरे तद्ग्रहणोपलब्धिनं भवेत, न च तदधिष्ठितशरीरस्थ
णोशंदयं पुण पडु-स्च होइ अम्भितरोनाचो॥५०॥ गमनाविरोधात्पुरुषाधिष्ठितदारुयन्त्रवत्। न च मूर्तीसूर्तयाघ
मात्मपुजलयोरन्योऽन्यानुप्रवेशामुक्तप्रकारेणाईतप्रणीतशा-- टाकाशयोरिव प्रतिबन्धाभावान्मूर्तशरीरगमनेऽपि मामूर्त
सनेन बाह्योभावोऽभ्यन्तरोवासंभवति,मूर्तामयुत्पादितत्वादस्याऽऽत्मनो गमन मिति वक्तव्यम, संसारिणस्तस्यैकान्तेनामूते
नेकाऽऽत्मकत्वाच,संसारोदरवर्तिनःसकलवस्तुनोऽज्यन्तर इ. त्वासिद्धेस्तव प्रतिषस्यत्वाभावासिके।
तिव्यपदशेस्तु नोइन्द्रियमनःप्रतीतस्याऽऽत्मपरिणतिरूपस्य परापतदेवाऽऽह
प्रत्यकत्वाच्छरीरवानिव । न च शरीराऽऽत्मावयवयोः परस्परा
नुप्रवेशातू शरीरादे पात्मनोऽपि तद्वत्परप्रत्यक्ताप्रसक्ति, इअमोणाणगयाणं, इमं व तं वत्ति विभयणमजुत्तं ।
छियज्ञानस्याशेषपदार्थस्वरूपग्राहकत्वायोगादित्यस्व प्रतिपाजह पुलपाणियाणं, जावंतविसेसपजाया ।। १७॥ दयिष्यमाणत्वात् । अतःशरीरप्रतिवत्वमात्मनोन नवनि,मम् अन्योन्यानुगतयोः परस्परानुप्रविष्टयोरात्मकर्मणोरिदं वा तवे |
तत्वात्। अत्र योगे हेतुरसिद्धः,यदि चात्मपरिणतिरूपमनसः श. तीदं कर्म अयमात्मेति यद्विजनं पृथक्करणं तदयुक्तमघट
रीरादास्यन्तिको नेदः स्यात्तद्विकाराविकाराज्यां शरीरस्य तवं मानकम, प्रमाणाभावेन कर्तुमशक्यत्वात्, यथा दुग्धपानीययोः
न स्यात, तदुपकारापकाराभ्यां वा प्रात्मनः सुखदुःखानुजयश्च परस्परप्रवेशानुप्रविष्टयो। किंपरिमाणोऽयमविभागो जीवकर्मप्र.
नभवेत्, शरीरविघातकृतश्च हिंसकत्वमनुपपन्नं भवेत् । शरी. देशयोरित्याह-यावन्तो विशेषपर्यायाः, तावान्,अत एवमवस्तु
रपुटचादेरागाऽऽद्युपचयहेतुत्वं शरीरस्य कृशोऽहंम्यूलोऽऽहमिस्वप्रसक्तेरन्त्यविशेषपर्यन्तत्वात्सर्वविशेषाणाम ।
तिप्रत्ययविषयत्वं च दूरोत्सारितंत्रवेन् । पुरुषान्तरशरीरस्येव
घटाऽऽकाशयोरपिप्रदेशोऽन्योन्यप्रदेशलकणो बन्धोऽस्त्येवेत्ययुभन्त्य इति विशेषणाऽन्यथाऽनुपपतेर्जीवकर्मणोरन्योऽन्यानु
को रष्टान्तः,अन्यथा घटस्यावखितिरेव न प्रवेतन वाऽन्योन्या. प्रवेश इत्याह
नुप्रवेशसद्भावेऽप्याकाशवच्छरीरपरतन्त्रताऽऽत्मनोऽनुपपना, रूवाऽऽइपजवा जे, देहे जीवदवियम्मि सकम्मि । मिथ्यात्वाऽऽदे पारतन्व्यानिमित्तस्याऽऽत्मनि नाबा, भाकाशे
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only