________________
(१८६५) अनिधानराजेन्डः।
गणय पडिमाजोवणगुणो, जह जइ बालनावचरिए हिं।
अनन्तस्य प्रसाधितत्वात् । तथाहि-मरणचितं भावाऽऽद्युत्पाद.
स्थित्यात्मक, मरणचित्तस्वात, जीवदवस्थाविनाशचित्तवत् । कुगः य गुणपणिहाण, प्रणामयमुहोवहाणत्यं ॥४३॥
तथा जन्माऽऽदो चित्तप्रादु शेऽतीतचित्तस्थितिविनाशाss. प्रानयोवनगुणः पुरुषो लज्जते बालभावसंवृत्ताऽऽत्मीयानुष्ठान
त्मकः,चित्तप्रापुर्नावत्वात,मध्यावस्थाचिसप्रादुर्भाववत । अन्यथा स्मरणात-पूर्वमहमम्वस्पृश्यसंस्पर्शाऽऽदिव्यवहारमनुष्ठितवान् ।
तस्याप्यभावप्रसक्तिःनि चास्वाभावः,हर्षविषादःचनेकविवयथेन्युदाहरणार्थो गाथायामुपन्यस्तः,वथैवं ततोऽतीतवर्तमान
ऽिऽत्मकस्यानन्यत्वात बाह्यस्यान्तर्मुखाऽऽकारतया स्वसंवेदना:योरेकत्वमवसीयते । करोति च गुणेषसाहाऽऽदिषु प्रणिधान
ध्यकतः शरीरवैवकण्यतोऽनुनतः। न च तथा प्रतीयमानस्याप्य. मेकाम्यम,अनागतं यत्सुखं तस्योपधान प्राप्तिः, तस्य तदर्थमपि,
नावः,शरीराऽऽदेरपि बहिर्मुखाऽऽकारतया प्रतीयमानस्याऽभावतस्मात्सुखसाधनात्सुखं प्राप्तव्यमिति, यतश्चैवमतोऽनागतवर्त
प्रसक्तेः । न च नित्यैकान्तरूपे आत्मनि जन्ममरणेऽप्यसभने, मानयोरेक्यम् ।
कुतो बन्धमोक्षप्रसक्तिः । न च नित्यस्याऽप्यात्मनोऽजिनवयुअत्राऽपि मते यथाऽवस्थितवस्तुस्वरूपप्ररूपणा न प्रतिपूर्यत
किशरीरोन्द्रयैर्योगो जन्म, तद्वियोगो मरणमितिकल्पना संगता, इति सूचान्तरेण दर्शयति
अस्याः पूर्व निषिकत्वात् । न चैकान्तोत्पादविनाशाऽऽत्मके विषये ण य हो जोव्वरपत्थो, बालो अमोवि लज्जा ए तेण । इहलोके परलोके च परलोकव्यवस्था,बन्धाऽऽदिव्यवस्था वा युक्ता। एण वि य अणागयवयगुण-पसाहणं जुज्जइविभत्ते ॥४॥ यत ऐहिककायत्यागेनाऽऽमुष्मिकतदुपादानमकस्यापरझोकः, पू. न च भवति यौवनमः पुरुषो बालः,अपि त्वन्य एव,अन्योऽपिन वेग्रामपरित्यागादथ तदितरकपुरुषरूपवत्। न च दृष्टान्तेऽप्येकत्व. लजते बालचरितेन पुरुषान्तरवत् , तेनाऽन्येन । अथाऽनागतवृ- मसिरूम,उभयावस्थायास्तस्यैकत्वेन प्रतिपत्तेजनचेयं मिथ्या,पाकावस्थायां सुखप्रसाधनार्थमुत्साहस्तस्य युज्यते अत्यन्त दे ।
धकामावात, विरुरुधर्मसंसर्गाऽऽदेबाधकस्याऽध्यक्षबाधाऽऽदि. एतदेवाऽऽह-विजक्त इति । बिजक्तिर्भेदः। अकारप्रश्लेषादवि
ना निरस्तत्वात्। न च पूर्वावस्यात्याग एकस्योत्सरावस्थोपादानभक्ते भेदाजावे अविचलितस्वरूपतया तत्प्रसाधकगुणयनासंभ
मन्तरेण उपः पृथुबुनोदराऽऽद्याकारविनाशवन्मृद्रव्यस्थ कपावात्तस्मात्राभेदमा तत्त्वं, कथञ्चिद्भेदव्यवहतिप्रतिजासचाधि
लोत्पादनमन्तरण दर्शनात न च कपालोत्पादनमन्तरेण घटवि. तत्वात, नापि दमात्रम, एकत्वव्यवहारप्रतिपत्तिनिराकृतत्वा
नाश पर न सिका, घटकपालव्यतिरेकेणाऽपरस्य नाशस्याप्रदिति भेदाभेदाऽऽत्मके तत्वमभ्युपगन्तव्यम् । अन्यथा सकल
तीतेरिति वक्तव्यम् , कपालोत्पादस्यैव कश्चिद्घटविव्यवहारोच्छेदप्रसक्तिः ।
नाशात्मकतया प्रतिपत्तेः। अत एव सहेतुकत्वं विनाएवमजेदजेदाऽऽत्मकस्य पुरुषतत्वस्य यथाऽतीतानागतदोष
शस्य,कपालोत्पादस्य सहेतुकत्वात् । न च कपालानां जावरूपगुणनिन्दाऽभ्युपगमाज्यां संबन्धः, तथैव भेदाभेदाऽऽत्मक- तेव केवला, घटानिवृत्तौ तद्विविक्तताया नेष्टभावप्रसक्तः।न चै. स्य तस्य संबन्धाऽऽदिभियोग इति दृष्टान्तदान्तिकोपसं- कस्बोनयत्र व्यापारविरोधः, दृष्टत्वात् । न च घटनिवृत्तिकहारार्थमाह
पालयोरेकान्तेन भेदः,कथञ्चिदेकरवप्रतीते। न च मुझराऽऽदे - जाश्कुलरूवलक्खण-समासंबधो अहिगयस्स । शं प्रत्यच्यापारे कचिदभ्युपयोगे कशलेषु न तदुपयोगः,अन्त्या. बामाऽऽइभावदिकवि-गयस्स जह तस्स संबंधो ॥४॥
वस्थायामपि घटक्षणान्तरोत्पत्तिप्रसक्तः, तस्य तमुत्पादनसा
माविनाशात,तस्य स्वर[स]ो विनाशात्तदव्यतिरेकसामर्थ्यजातिः पुरुषत्वाऽऽदिका,कुवं प्रतिनियतपुरुषजन्यत्वम,रूपं सुरू.
स्याविनाशःन पूर्वेतद्विनाशेऽपि तस्याविनाशो विरोधिमुरस. पकुरूपाऽऽदित्वं,लकणं तिसकाऽऽदि सुखाऽऽदिसूचकम,संज्ञा
निधानात् । ननु समानातीया कणान्तरं जनयतीति चेत् ।न । प्रतिनियतशब्दाभिधेयत्वम् । एभियः संबन्धस्तदात्मपरिणा.
घटविरोधी न च तद्विनाशयतीति न्याहतत्वात् । न च तत्वमः, ततस्तमाश्रित्याधिगतस्य ज्ञानस्य तदात्मकत्वेनाभि
भावात्सामाभावः,तथाविधकार्यजननसमर्थहेतो वात् । श्र. बायभासविषयस्य । यद्वा-संबन्धो जन्यजनकभावः, पभिरधि
भ्यथा प्रागपि तथाविधफलोत्पसिन जबेत् । न च स्वहेतुनिर्वगतस्थ लक्षणतत्स्वभावस्यैकात्मकस्येति यावत् । बाला55. दिभाईष्टविगतस्य तैरुत्पादविगमाऽऽत्मकस्य तथा नेदप्रतीते
सिंत एव दरामाऽऽदिसन्निधौ सामर्थ्याभावः,दएकाऽऽदिसनिधिस्तस्य,यथा तस्य संबन्धो भेदाभेदपरिणतिरूपो,भेदाभेदाऽऽत्म.
मपेक्षमाणस्य तस्य तद्धेतुत्वोपपत्तेः, अन्यत्रापितझावस्य तन्मा. कत्वप्रतिपत्ते ह्याध्यकेणाध्यामिकाऽध्यकतोऽपि तथा प्रतीतेः।
निबन्धनत्वात्। न च तव्यापारानन्तरं तदुपसम्भात्तस्य सत्का. तथारूपं तस्विति प्रतिपादयन्नाह दृष्टान्तदान्ति
यत्वे मृदाव्यस्याऽपि तत्कार्यताप्रसक्तिः, तस्य सर्वदोपलम्नाकोपसंहारेण
त. सर्वदा तस्यानभ्युपगमे उत्पादविनाशयोरजावप्रसक्तिश्चेति तेहिँ अतीतानागय-दोसगुणगंग्णन्नुवगमेहिं ।
प्रतिपादितत्वाच्च तस्यैव तद्रूपतया परिणती कथञ्चिदुत्पाद.
स्थापीत्वात्।यदि च पूर्वोत्तराऽऽकारत्यागोपादानतयैकं मृदातह बंधमोक्खसुह-क्खपत्थणा हो जीवस्स ॥४६॥ विवस्त्वस्यकतोऽनुसूयते, तदा तसदपेक्वकारणं कार्यविनष्ट तान्यामतीतानागतदोषगुणजुगुप्साऽन्युपगमायां यथा भे- च उत्पत्रमनुत्पन्नं चैककालमनककालं च निन्नमन्निन्न चति दानेदाऽऽत्मकस्य पुरुषत्वस्य सिकिः, सदा दार्शन्तिकेऽपि (त. कथं नाभ्युपगमाविषयः ।न चाऽत्र विरोधः, मृदयतिरिक्ततया हबंधमोक्खसुरमु-पखपत्थणा होइ जीवस्स इति) तथा ब- घटकपालयोरुत्पन्नविनस्थितिस्वभावतया प्रतीतेः । न च प्र. धमाकसुखदुःखमार्थना; तत्र च बन्धनोपादानपरित्यागद्वा- तीयमाने वस्तुस्वरूपे विरोधः, अन्यथा प्राह्यग्राहकाकाराभ्यारेख मेदानेदाऽऽस्मकस्यैव जीवाव्यस्य जबति, बालाऽऽद्या. मेकत्वेन स्वसंवेदनाध्यक्तःप्रतीयमानस्य संबेदनस्य वित्मकपुरुषव्यवत् । ततो जीवस्य पूर्वोत्तरजावानुभवितुर- रोधप्रसक्तेः । न च संशयदोषप्रसक्तिरिति, उत्पत्सिस्थिनावाद्वन्धमोक्षनाचाजावा, उत्पादन्ययाव्याऽऽस्मकतयाऽना । तिनिरोधानां निश्चितरूपतया वस्तुन्यधिगमात्। न च स्थाणुवो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org