________________
य
आदेशमन्तरेण विवक्षितधम्मस्तित्वमस्य न संभवति, यस्य वस्तुनो देशोऽख वे निश्चितोऽसचायमित्यच कन्याऽनुविकोप रनुविद्ध उभयथा सत्येवं युगपनिश्चितस्तदा तद्द नास्ति खावतव्यं च भवति, विकल्पवशाद् व्यपदेशाद् अभ्यमपि तद्व्यपदेशमासादयति । केवल द्वितीयतृतीयभङ्गकव्युदासेन नङ्गः प्रदर्शितः ।
( १८६४ ) अभिधानराजेन्द्रः ।
सप्तम प्रदर्शनायाऽऽह
सम्भावास भावे, देसो देसो य उजयहा जस्स । तं त्वि गत्विऽवच-ज्वयं च दवियं विवप्यक्सा ||४०|| यस्य देशिनो देशोऽवयवो देशो धर्मो वा सद्भावे नियतो निश्चितोsपरस्त्वसद्भावाद नावेऽसरवे, तृतीयश्वोभययेत्येव देशानां सदसन्न वक्तव्यः व्यपदेशाश्चदपि इव्यमस्ति च नास्ति चावक्तव्यं च भवति,विकल्पचशाद; तयाभूत विशेषणाध्यासितस्य व्यस्थानेन प्रतिपादनाद परसङ्गव्युदासः । एते च परस्पररूपापेक्क्या सप्तभङ्गाऽऽत्मकाः प्रत्येकं स्वार्थे प्रतियन्ति नान्यथेति प्रत्येकं तत्समुदाय वा सप्तमामकः प्रतिपाद्यमपि तथाभूतं दर्शय सीति व्यवस्थितमातियो त्रीयो दधातु चैव पञ्चास्तुशिधिकशत परिमाणाः । प्रत्येकं श्रीमन्मन्वादिप्रभृतिनिदेर्शिताः; पुनका पाईशत्यधिकाः चतुर्दशशतपरिमाणास्त एव ययादिसंयोगकल्प नया कोटिशो भवन्तीत्याभिहितं तैरेव । श्रत्र तु प्रन्थविस्तरभयातथा न प्रदर्शिताः, तत एवावधार्याः । अथानन्तधर्मात्मके वस्तुनि तत्प्रतिपादकवचनस्य सप्तधा कल्पने ऽमवचनविक रूपपरिकल्पनमपि किं न क्रियते इति न वक्तव्यम्, तत्परिकल्पननिमित्ताभावात् । तथाहि नैतत् साऽवयवाऽऽत्मकादपरं निमित्तं तत्परिकल्पयितुं युक्तम्, चतुर्थाऽऽदिवचनविकल्पेषु तस्यान्तर्भा बसकेः । नापि नियामकमन्योन्यनिमित्तकं तत्परिकस्वनामईति प्रथमादिषु तत्पूर्वप्रस केः न च गत्यन्तरमस्तीति नामपरिकल्पना युका। किञ्चाम्सो क्रमेण वीतधर्मद्वयं प्र तिपादयति यौगपद्येन या प्रथमपचे गुणप्रधानभावेन सतिपाद ने प्रथमद्वितीययोरधनभावेन तत्पादने - पतिपादने तृतीये संयोगान्तरक रूपनायां प्रथमद्वितीयजङ्गक एव प्रसज्यते । प्रथमतृतीय संयोगापचप्रतिपतयसंयोगात् पतिः प्रथमयतृतीय संयोगात्सप्तमः, प्रथमसंयोगे द्विसंयोग कल्पनायां पुनरुक्तदोषः, तस्मान्न कथञ्चिदष्टमभङ्गसंभव इत्युक्तन्यायाद्वस्तुप्रतिपादने सप्तविध एव वचनमार्गः ।
अन्योन्यापरिगम्यवस्थितस्वरूपवाक्यानां य विभागेन । दिव्यपदेशमासादयतां द्रव्यार्थिकपा चिकनयादेव साचार इति प्रदर्शनार्थमाह
एवं सचवियो वयपो हो अत्यपनाए । बंजणपज्जा पुग, सवियप्पो णिब्वियप्पो उ ॥ ४१ ॥ एवमित्यनन्तप्रकारेण सप्तविकल्पः सप्तभेदः व-वमपो भवत्वर्थपयांवेऽनये संयवहारसूत्र लकणे सप्ताप्यनन्तरोका भङ्गका नवन्ति । तत्र प्रथमः संग्रहे सामान्यप्राहिणि, द्वितीयस्तु नास्तीत्ययं तु व्यवहारे विशेषग्राहिणि, ऋजुसूत्रे तृतीयः, चतुर्थः संग्रह व्यवहारयोः, पञ्चमः पो व्यथामुषयोः सप्तमः
चनमा
Jain Education International
,
णय
1
संग्रहव्यवहारऋजु सूत्रेषु व्यञ्जनपर्याचे शब्दनये विकल्पा प्रथमे पयायवाच्यताधिकरपसद्भावेऽप्यर्थस्यैकत्वात् द्वितीयतृतीये निर्विकल्प स्वार्थ सामान्य सातपर्यायधानिकस्व पर्याय नैनिनवाद एवंभूतउपि विवचितक्रियाकालार्थत्या लिहाकियामेदेन मिक शब्दवाच्यत्वात् शब्दाऽऽदिषु तृतीयः, प्रथमद्वितीयसंयोगे - तुर्थः तेप्येव चाननियोगे पञ्चमषष्ठसप्तमा बननमार्गा भवन्ति । अथवा- प्रदर्शितस्वरूपा सप्तभङ्गी संग्रहव्यवहारर्जुसूत्रेषु चार्थमयेषु भवतीत्याह-"एवं सतत्यिादि गाथाम् । अस्यास्तात्पर्यार्थः श्रर्थनय एव सप्तभङ्गाः, शब्दाऽऽदिषु त्रिषु येषु प्रथमतयावेव मनो यो घ स्थसंग्रह व्यवहारसूत्रा रूयत्ययः प्रादुर्भवति सोऽनयः अवन तदुत्पते अर्थप्रधानतया व्यवस्थापयतीति करवा शब्दं तु स्वप्रभवमुपसर्जनतया व्यवस्थापयति तत्प्रयोगस्प परार्थत्वात् । यस्तु श्रोतरि तच्कुन्दश्रवणादुच्छति शब्दसममिरूद एवं यः प्रत्ययस्तस्य शब्दप्रधानं तद्वशे रः प्रधानं तथायुपसर्जन तत्पचायनिमित्य उच्यते तत्र च वचनमार्गः सविकल्पनिकिता द्विविध:विकल्पं सामान्यनिपिपर्यायः तदभिधानाद्वचनमि तथा व्यपदिश्यते । तत्र शब्दसमनिरूढौ संज्ञाक्रियाभेदेऽप्यभिसमर्थ प्रतिपादयत इति तदभिप्रायेण सविकल्पो वचनमार्गः प्रथमभङ्गकरूपः । एवंभूतस्तु क्रियाभेदाद्भिन्नमेवार्थे तत्क्षणे प्रतिपादयतीति निर्विक द्वितीयभङ्गकरूपस्तद्वचनमार्गः । अवक्तव्यनङ्गकन्तु व्यजननये न संभवत्येव यतः श्रोत्रभिप्रायो व्यजननयः, स च शब्दश्रवणादर्थे प्रतिपद्यते, न शब्दाश्रवणात् । अवक्तव्यस्तु शब्दाभावविषय इति नावक्तव्यभङ्गको व्यजनपये संभवतीत्यभिप्रायवता व्यज्जनपर्याये तु सविकल्पनिविकल्पौ प्रथमद्वितीयावेव भङ्गावनिहिताचाचार्येण । तुशब्दस्य गाथायामेवकार्यत्वात्।
इदानी
परस्पररूपापरित्यागप्रवृत्त संग्रहाऽऽविनयप्रादुर्भूततथाविधा एव वाक्यनयास्तथाविधार्थप्रतिपादका इत्येतत्प्रतिपाद्यान्यथाsयुपगमे तेषामप्यध्यक्कविरोधतोऽभाव एवेत्येतपदर्शनाय केवलानां तेषां तावन्मतमुपन्यस्यति -
जह दवियमप्पियं तं तत्र अस्थि ति पज्जवण्यस्स ।
यस समयपन्नवा, पज्जत्रणयमेनपमिपुष्पा ॥ ४२ ॥ यथा वर्तमानकालसंबन्धितया यह स्यमति तुमभीष्टं तवास्ति या अनुपचय जातियोरविद्यमानत्वेनाप्रतिपत्तेः प्रतीयमानयो प्रतिि मातेरिति प्रसङ्गात् वर्तमानसंबन्धेनैव तस्य प्रतीतेरिति पर्यायार्थिकनयवाक्यस्याऽभिप्रायः । एतदेकान्तवादी दूषियितुमाह-नेति प्रतिषेधे, स इति तथाविधो वाक्यनयः परामृश्यते, समय इति सम्य मीयते परिच्छिद्यत इति समयोऽर्थः, तस्य प्रज्ञापना प्ररूपणा पर्यायनयमात्रे द्रव्यनयनिरपेके पर्यायनये प्रतिपूर्णा पुष्कला संपद्यते । न स वाक्यनयः सम्यगर्थप्रत्यायनं पूरयतीति पर्यायनवस्य साधारकान्तप्रतिपादनरूपस्याध्यवाधनात् । तद्वाधां चाग्रतः प्रतिपादयिष्यते ।
व्यार्थिक वाक्यनयेऽप्ययमेच भ्याय इति तदभिप्रायं तावदाह
For Private & Personal Use Only
www.jainelibrary.org