________________
अभिधानराजेन्सः ।
गय
विधाने तस्याकार्यवाता एवं चघटस्याभावादबाच्यः,भनेका- | चत्वारो बक्ष्यमाणका विकलादेशाः-स्यादस्ति च नास्ति घट तपकेऽपि युगपदनिधातुमशक्यत्वात् कशिदवाच्यः सिका शति प्रथमो विकलाऽऽदेशः, स्यादस्ति चाऽवक्तव्यच घट इति ॥१२॥ यहा-सर्वमर्थान्तरभूतं.तस्य विशेषवदेकस्वादनम्बयिरूप. द्वितीयः, स्थानास्ति चाऽवक्तव्यच घट इति तृतीयः, स्यादस्ति ता,मत पर न तावद्वाच्यमन्त्याविशेषवत,मस्यविशेषस्तु निजः च नास्ति बावक्तभ्यश्च घट इति चतुर्थः । एत एव सप्त भनाः सोऽप्यवाख्यः, अनन्वयात । प्रत्येकवक्तव्याभ्यां ताभ्यामाविष्टो स्यातपदबाचनविरहिणोऽवधारणैकखजाबा विषयाजावतो. घटोऽवक्तव्यः, अनेकान्तपके तु कशिदवक्तव्यः । अथवा-स. नया भवन्ति । धर्मान्तरोपादानप्रतिषेधाकरणात स्वार्थमात्रप्रतिभूतरूपा:सरवाइयो घट इत्यत्र दर्शने भर्थान्तरजूताःसरवा. पादनप्रवणा एत एव सुनयरूपतामासादयन्ति स्यात्पदनाम्छन. ऽऽदयो मिजसतरूपस्वाभ्यामादिशे घटोऽवक्तव्यः, यतःसद् विवक्षितकधर्मावधारणवशाहा सुनयाः। व्यादेरेकदेशस्य
तरूपस्य सरवरजस्तमःस्वरूपत्वे रजस्तमसामभावप्रसक्तिः, व्यवहारनिबन्धनत्वेन विवक्तितत्वाद् धर्मान्तरस्य वा निषिक. तेषां परवैसकरायेनैव सस्वासतरूपत्वे च वैलकण्यभावाद- स्वादतः स्यादस्तीत्यादिप्रमाणमस्त्येवेत्यादिपुर्नयः, मस्तीत्याभाव इति विशेष्याभावादवाच्यः। असवे स्वसत्कार्योत्पादप्रस- दिकः सुनवः। अनि चैतदभ्युपगम्यते,अभ्युपगमेऽपि विशेषणानावादवाच्यः। ननु संव्यवहारात स्थावस्त्येवेत्यादिः सुनय एव व्यवहारप्रथैवं रूपाऽऽदयोऽर्थान्तरजूता भासदतरूपमेवं निजं,ताभ्यामा- कारणम, स्वपराव्यावृत्तवस्तुविषयप्रवर्तकवाक्यव्य. दिशोऽवक्तव्यः,यथा घरूपाऽऽदिव्यावृत्तारूपाऽऽदयः,तएव च रू- बदारकारणत्वात. अन्यथाऽतयोगादेवं निरवयपाऽऽदीनां घटतामवाच्याः,रूपाऽऽदित्वाद् घटस्य,न हि परस्परवि.
ववाक्यस्वरूपं दर्शयितुमाहसक्कगाबुकिग्राह्या रूपाऽऽदय एकानेकाऽऽत्मकप्रत्ययग्राह्यरूपाऽऽदि.
प्रह देसो सन्नावे, देसोऽसन्नावपजवे णियो। रूपघटतां प्रतिपद्यन्ते, श्यं घटता अवाच्यरूपाऽऽदित्वाद् घटस्य नदि परस्परविसकणेति विशेष्यत्रोपादवाच्यः। यदि वा-कपा.
तं दवियमत्थि नत्थि य, पाएमविसेसियं जम्हा ॥३७॥ उदयोऽर्धान्तरजूताः, असद्भतार्थों निजः, ताभ्यामादिष्ठो घटो- | (अथेति) यदा देशो वस्तुनोऽवयवसद्भावेऽस्तित्वे नियतः ऽवक्तव्यः, रूपाऽऽद्यात्मकैराभासप्रत्ययविषयम्यतिरेकेणापर- सनेवायमित्येवं निश्चितोऽपरच देशोऽसजावे एवं पर्याये नासंबन्धानयगतेर्विशेष्याभावापाऽऽदिमान् घट इन्यवाह्यगतषा- स्तित्व एव नियतोऽसनेवायमित्यवगतः, अवयवेज्योऽवयकारप्रतिज्ञासाद् व्यतिरेकेणापररूपाऽऽदिप्रतिनास प्रति वि- विनः कथञ्चिदभेदादवयवधर्मस्तस्याऽपि तथाव्यपदेशो यथा शेषणानाबादप्यवाच्यः, अनेकान्ते तु कश्चिदवाच्यः ॥ १५ ॥ कुण्डो देवदत्त इति; ततोऽवयवसवासस्वाभ्यामवयव्यपि अथवा-बाह्योऽन्तरजुतः,उपयोगस्तु निजः,ताज्यामादिष्टोऽव- सन् न संभवति । ततस्तद्व्य मस्ति च नास्ति चेति भवत्युकन्यः। तथाहि-य उपयोगः स घट इति यापेतः,तीपयोगमात्र. भयप्रधानावयवभागेन विशेषितं यस्मात् । तथाहि-यदवयवो न कमेष घट ति सखोपयोगस्य घटत्वप्रसक्तिरिति प्रतिनियत- विशिष्टधर्मिणोऽस्ति, परफव्याऽऽदिरूपेण च स एव नाऽस्ति। स्वरूपाभावादवाच्यः । अथाऽयं घटस्थ उपयोग इत्युच्यते, | तथा च पुरुषाऽऽदिवस्तुविवक्तितपर्यायेण बाझाऽदिना परितथाऽप्युपयोगस्थार्थत्वप्रप्ततिरित्युपयोगाभावे घटस्थाऽप्य- णतं, कुमाराऽऽदिना वा परिणतमित्यादिष्टमिति योज्यम् । भावः, ततश्च कशिदवायः॥१६॥ एते च यो भका पूर्वभाकप्रदर्शितन्यायेन पञ्चमभक्तकप्रदर्शनमाहगुणप्रधानभावेन सकलधर्माऽऽत्मकैकवस्तुप्रतिपादकाः स्वयं सन्नावे आइहो, देसो देसो य जयहा जस्स । सथाभूताः सम्तो निरवयवप्रतिपत्तिद्वारेण सकलादेशाः। वक्ष्य
तं भत्थि अवत्तव्यं, च होई दविरं वियप्पवसा॥३८॥ माणास्तु चत्वारः सावयवप्रतिपत्तिद्वारेणाशेषधाऽऽकान्तं वस्तु प्रतिपादयन्तोऽपि विकलादेशा इति केचिन्प्रतिप
सद्भावेऽस्तित्वे यस्य यस्य संभवति घटाऽऽदेधर्मिणो देशो माः। वाक्यं सर्वमेकानेकाऽऽत्मकं सत्स्वाभिधेयमपि तथा
धर्म मादिष्टोऽवक्तव्यानुविद्धस्वभावः,अन्यथा तदसवात,न खजूनमवबोधयति,यतोन तावनिरवयवेन वाक्येन वस्तुस्वरूपा.
परधर्माप्रविभक्ततामन्तरेण विवक्तितधर्मास्तित्वमस्व संनिधानं संभवति। अनन्तधर्माऽऽक्रान्तकाऽऽमकत्वाद्वस्तुनो निर.
प्रवति । खरविषाणाडोरिव तस्यैवापरो देश उभयथाऽस्तिबयवाक्यस्य त्वेकखभाववस्तुविषयत्वात्तथाभूतस्य च वस्तु.
त्वनास्तित्वप्रकाराज्यामेकदैव विवक्तितोऽस्तित्वानुषिक एवानोऽसंभवानिरवयवस्य तस्य वाक्यमभिधायकम,नापिसाब- वक्तव्यस्वभाव,अन्यथा तदसवप्रसक्तिः। न हस्तित्वाभावे उन्नयवं वाक्यं वस्त्वनिधायकं संभवति, वस्तुन एकत्वात् । न च यानिरिक्तता शशक्षाऽऽदेरिव तस्य संभवति, प्रथमतृतीयकेबस्तुनो व्यतिरिक्तास्तदेशाः, तव्यतिरेकेण तेषामप्रतीतेरेकस्ख- वलजङ्गब्युदासम्तधाविवकावशात्कृतो एव्या, तत्र प्रथमसपण्याप्याऽनेकांशप्रतित्रासः,नच तदेकान्मकमेव,अनेकांशानु
तृतीययोर्भङ्गकयोः परस्पराविशेषणभूतयोः प्रतिपाद्येनाधिरक्तस्यैवेकाऽऽस्मनःप्रतिज्ञासात,तो वस्तुन एकानेकस्वनावत्वा
गन्तुमिष्टत्वात्, प्रतिपादकेनाऽपि तथैव विवक्तितत्वाद, तत्र तु तथाभूतवस्त्वभिधायकाः शन्दा अपि तथालता एव,नेकान्ततः
तद्विपर्ययाइतकाऽऽत्मकस्य धर्मिणः प्रतिपाचानुरोधेन तसावयवाः,उत नैकान्ततोविरवयदरूपावातत्रविकारुतप्रधा.
थाभूतधर्माऽऽक्रान्तत्वेन च वक्तुमिष्टत्वाचव्यमास्ति चाऽवक्तननावः सदेकधर्माऽऽत्मकस्यापेक्कितोऽपराशेषधर्मकोडीकृतस्य
व्यम, तदर्मविकल्पनवशान् । बाक्यार्थस्य स्यात्कारपदलातिवाक्यताप्रतीतेः,स्यादस्ति घटः,
धर्मयोस्तथापरिणतयोस्तथा व्यपदेशे धोऽपि तद्वारेण स्थामाऽस्ति घटः,स्यादवक्तव्यो घटः,श्त्येते त्रयो जना इति स.
तथैव व्यवदिश्यतेति षष्ठभाकं दर्शयितुमाहकलादेश विववाविरचिताद्विचित्रधर्मानुरक्तस्य स्यात्कारपद- आइट्ठोऽसम्भावे, देसो देसो अभपहा नस्स । संसूचितसकलधर्मस्वभावस्य धर्मियो वाक्यार्थरूपस्य प्रतिपर
तं पास्थि अवतलं, च होइ दवियं वियप्पवसा ।।३।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org