________________
(१८६१)
प्रनिधानराजेन्कः। प्राधान्यं,तथाऽपि कन्यवृत्तिम्तावन्न प्रकृतार्थप्रतिपादक,गुख- | एवं सति सर्वदा तस्याभावप्रसक्तिः, एकान्तपक्केऽप्ययमेष दोष वृत्तिरपि कन्याऽधितगुणप्रतिपादको,द्रव्यमन्तरण गुणानां ते. इत्यनाबादेवावाच्यः॥५॥ यदा-कणपरिणतिरूपे घटे लोचन. वृत्पादादिक्रियाऽधारत्वासंजवातस्या हव्याऽऽश्रित्वादन प्र. अप्रतिपत्तिविषयत्वाभ्यां निजार्थान्तरमृताभ्यां सदसवात् प्र. धानाऽश्रितयोर्गुणयोः प्रतिपाद्यत्वम । तत्पुरुषोऽपि नाच वि. थमद्वितीयौ भनौ,ताभ्यां युगपदभिधातुमशक्योऽवाच्यः। तथाषये प्रवर्तते, तस्याऽत्युत्तरपदार्थप्रधानत्वात् । नाऽपि विगुः, हि-लोचनजपतिपत्तिविषयत्वेनेव यदीन्द्रियान्तरजप्रतिपत्तिविष. संख्यावाचिपूर्वपदत्वात्तस्य । कर्मधारयोऽपि न, गुणाऽऽधा- यत्वनाऽपिघटः स्यादिन्छियान्तरकल्पनावैयर्थ्यप्रसक्तिः, इन्छि. रमन्याऽऽश्रयत्वात । म च समासान्तरसद्भावः,वेन युगपदणद्वयं यसरप्रसक्तिश्च । अथेन्द्रियान्तरजप्रतिपत्तिविषयत्वेनेव चप्रधानभावेन समासपदवाच्यं स्यात् । अत एव न वाक्यमपि पुर्जप्रतिपत्तिविषयत्वेनापि न घटः,तर्हि तस्याऽरूपत्वप्रसक्तितथानृतगुणद्वयप्रतिपादकं संभवति, तस्यापि पृश्यभिन्नार्थ- रेकान्तबादेऽपि तदितराभावे तस्याप्यभावादवाच्य एव । अत्वात् । न च केवलं पदं वाक्यं वा लोकप्रसिद्धम, तस्याऽपि थवा-सोचनजप्रतिपत्तिविषये तस्मिन्मेव घटे घटशब्दपरस्परापेक्वान्याऽऽदिविषयतया तथातार्थप्रतिपादकत्वायो. बाध्यता निजं रूपं, कुटशब्दाभिधयत्वमर्थान्तरनूतं रूप, गातानच."तो सत्" ॥३२११७॥ (पाणि) इति शतृशानचो- ताभ्यां प्रथमद्वितीयौ, युगपत्ताभ्यामभिधातुमिष्टोऽवारिख साङ्केतिकपदवाच्यत्वम,विकल्पप्रभवशब्दवाच्यत्वप्रसक्तः, च्यः। यदि हि घटशब्दवाच्यत्वेनेव कुटशब्दवाच्यत्वेनापि विकल्पानां च युगपदप्रवृत्तनकदा तयोस्तद्वाच्यतासंभवः,न च घटः स्यात्तर्हि त्रिजगत एकशब्दवाच्यताप्रसक्तिः, घटस्थ तेनार्थान्तरेकान्ताभ्युपगमेऽप्यस्य पाच्यता, तथा तृतस्या- वाऽशेषपटाऽदिशब्दवाच्यत्वप्रतिपत्ती समस्ततकाचकशब्दत्यन्तासयात, सर्वथा सवेऽनयोावृत्तस्वान्महासामान्यव. प्रतिपत्तिप्रसङ्गश्च । तथा घटशब्देनाऽपि यद्यवाच्यः स्याद्, बटार्थत्वानुपपत्ते, अर्थान्तरत्वे पररूपादिव स्वरूपादपि व्यावृ. घटशब्दोच्चारणवैयर्थ्यप्रसक्तिः । एकान्ताच्युपगमेऽपि घटस्यैव सौ वरविषाणवदसवादवाच्यतैव । न च घटत्वे घटशब्दप्रवृ. सवात्सङ्केतद्वारणाऽपि न. तद्वाचकः कश्चिच्छन्द इत्यवाच्य तिनिमित्ते विधिरूपे सिद्धे असंबद्ध पव अर्थान्तरत्वे पररूपाद- एव । अथवा-घटशब्दाभिधेये तत्रैव घटे हेयोपादेयान्तराबपितत्रपटाऽऽद्यर्थप्रतिषेध इति वाच्यम, पटाऽऽदेस्तत्राभावा- हिरकोपयोगायोगरूपतया सदसवात्प्रथमद्वितीयौ, ताभ्यां युगभावत्वे घटशम्दप्रवृत्तिनिमित्तस्य घटत्वस्यैवासिखे, शम्दानां पदादिष्टोऽवाच्यः। यदि हि हेयबाहिरबानर्थक्रियाकार्यसमिति चार्यज्ञापकत्वं न कारकत्वमिति तथाभूतार्थप्रकाशेन तथाभूतेन तरूपेणार्थक्रियाक्रमादिरूपेणेव घटः स्यात,तदा पटाऽऽदीनाशब्देन विज्ञेयमिति नासंबरूस्तत्र पटाऽऽद्यर्थप्रतिषेधः। अथवा. मपि घटत्वप्रसक्तिः, तहिं घटोपादेयसनिहितादिरूपेणाप्यघटः सर्व सर्वाऽऽत्मकमिति साह्मयमतव्यवच्छेदाथै तत्प्रतिषेधो विधी. स्यात् । मन्तरतस्य वक्तगतहेतुफलभूतघटाकारावबोधकत्वेत. यते, तत्र तस्य प्रतीत्यभावात् । यद्वा-नामस्थापनामध्यजावभि- स्योपयोगस्याऽप्यन्नावे घटस्याऽप्यभावप्रसङ्गश्त्यवाच्या एकाभेषु विधिरिप्तताविधित्सितप्रकारेण प्रथमतृतीयौ नलीन च तत्प्र. म्ताच्युपगमेऽध्ययमेव प्रसा इत्यवाच्यः । अथवा-तत्रैवोपकाराभ्यां युगपदादिष्टोऽयम, तथाऽभिधेयपरिणामरहितत्वात्त- योगवदर्थावबोधकत्वानभिमतार्थाऽनवबोधकत्वेन सदसवात स्य,यतो यद्यपि विधित्सितरूपेणाऽपि घटः स्याता प्रतिनियतना.
प्रथमद्वितीयौ, तान्यां युगपदादिष्टोऽवाच्या, विवक्षिमाऽप्रदिभेदव्यवहाराजावप्रसक्तिः । तथा च विधिस्सितस्याऽपि
तार्थप्रतिपादकत्वेनेवेतरेणापि यदि घटः स्यात्प्रतिनियतोपयो. नाऽमलान इति सर्वाजाव एव भवेत् । तथा यद्यविधित्सित- माभावः, तथाऽभ्युपगमे प्रतिनियतरूपोपयोगप्रतिपत्तिन भप्रकारेणाऽप्यघटः स्यात,तदा तनिबन्धनव्यवहारोच्छेदप्रसक्ति- बेत् । तदुपयोगरूपेणापि यद्यघटो नवेत्तदा सर्वांनावो, वि. रेव,एकपक्काऽभ्युपगमेऽपि तदितराभावे तस्याप्यभाव इत्यपि शेषप्रसको वा। न चैवम, तथाऽप्रतीते, एकान्तपकेऽप्ययमेव वाच्यः । अथवा-स्वीकृतप्रतिनियतप्रकारे तत्रैव नामाऽऽदिके यः प्रसन्यवाच्यः॥6॥ अथवा सवमसत्वं वाऽधान्तरभूतं, संस्थानाऽऽदिस्तत्स्वरूपेण घटः, इतरेण चाघट इति प्रथमद्विती.
निजंघटत्वं,ताभ्यां प्रथमद्वितीयाचभेदेन,ताभ्यामनिर्दिष्टो घटोयौ, ताभ्यां युगपदभिधातुमशक्तरवाच्यः। विवक्षितसंस्थाना
ऽवक्तव्यो भवति । तथाहि-यदि सवमासाच घटत्वं विधीयते ऽऽदिनेव यदीतरेणाऽपि घटरूपादेकस्य सर्वघटाऽऽस्मकत्वप्रस
तदा सस्वस्य घटत्वव्याप्तेघेटस्य सर्वगतत्वप्रसा, तक्तिः। अध विवक्तितेन, अघटे पटाऽऽदाविव घटार्थिनस्तत्राऽप्य
थाऽज्युपगमे प्रतिभासवाभ्यव्यवहारविलोपश्च । तथा-- वृत्तिप्रसक्तिः । एकान्ताज्युपगमेऽपि तथाभूतस्य प्रमाणाऽवि.
सवमार्थमध्यन्द्य यदि घटत्वं विधीयते, तहिं प्रागनावाऽऽदेशषयत्वतोऽसवादवाच्यः ॥३॥ यदि वा-स्वीकृत प्रतिनियतसं
तुर्विधस्याऽपि घटेन व्याप्तरघटत्वप्रसा, भघटत्वमन्च सत्वं स्थानाऽऽदो मध्यावस्थायां निजरूपम,कुशूलकपासाऽऽदिलकणेपू.
विधीयते तदा घटत्वं यत्तदेव सदसवे प्रसज्येत । तथा च-पपोत्सरावस्थेऽन्तररूपम, ताभ्यां सदसवे प्रथमहितीया, टाऽऽदीनां प्रागभावाऽऽदीनां वा नावप्रसक्तिरिति प्राक्तनन्यायेन युगपत्ताज्यामनिधातुमसामर्थ्यादवाच्यसकणस्तृतीयो भतात. विशेषणविशेष्यलोपास न घट इत्येवमवक्तव्योऽघट प्रत्येथाहि-मभ्यावस्थावदितरावस्थायामपि यदि घटः स्यात्तस्या- वमध्यवक्तव्यः; न चैतत्तो पाव्यः, अनेकान्तपक्के तु कथानाऽऽद्यनन्तत्वप्रसक्तिः। अथ मध्यावस्थारूपेणाऽप्यघटः, सर्वदा दवाच्य इति न कश्चिदोषः॥ १०॥ यद् व्यञ्जनपर्यायोऽऽर्थाघाजायप्रसक्तिः। अतीतानागतवर्तमानक्षणरूपतया सदसवात न्तरभूतस्तदतद्विषयत्वात्तस्य घटार्थपर्यायस्त्वन्यत्राप्रवृत्तनिप्रथमद्वितीयभर,ताभ्यां युगपदभिधातुमशक्तरवाच्यलकणस्तृ. जः, ताभ्यां प्रयमद्वितीयास्यां भेदेन ताभ्यां निर्देशो वक्तव्यः, तीयः । तथाहि-यदि वर्तमानकणवत्पूर्वोत्तरक्षणयोरपि घटः यतोऽत्रापि यदि व्यञ्जनमत्तांघटपर्यायविधिः,तदा तस्याऽशेस्याद्वर्तमानक्कणत्वमेवाऽसौ जातः, पूर्वोत्तरयोर्चर्समानताप्रा. पघटाऽऽत्मकताप्रसक्तिरिति मेदनिबन्धनतव्यवहारवितोपः। ः। न च वर्तमानकणमात्रमपि, पूर्वोत्तरापेक्कस्य तदभावेऽ. | अथार्थपर्यायमनूद्य व्यञ्जनपर्यायविधिः, तत्रापि कार्यकारणभावात् । अथाऽतीतानागतवमानक्षणम्पतयाऽप्यघटः, व्यतिरेकाभावप्रसक्तिः, सिद्धविशेषानुवादेन घटत्वसामान्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org