________________
मय अभिधानराजेन्द्रः ।
गाय रापत्तेः; प्रकारीभूतकिञ्चिधर्माऽवच्छिन्नस्यैव प्रतियोगिताविशे-| प्रादित्वादप्रत्ययो, न तदन्ययेत्यर्थः । पुर्नयानिशान्नयापणेऽपि न विस्तारः, घटाऽभावपटाऽभावयोरुभयोः सनिकर्षे | स्वाहा संपूर्णानेकाम्तवस्तुस्वरूपापरिच्छेदादिति रहस्यम् । घटाऽभावांशे प्रतियोगिविशेषितस्य पटानायांशे च तदषिशे- तदेवं निषेधवद विधावपि पक्ष प्रतिपादितम् । एवं स्वरूया. षितस्य समूहाऽऽलम्बनस्य प्रमाणात् । किञ्चैवमिदन्या- चपेक्षया सन् पररूच्याऽऽद्यपेक्षयाऽसन् इति तृतीयोद्विस्यदिनाऽभावप्रत्यकं न स्यात्, न स्याचाभावप्रतियोगिघट मानावच्छेदकप्रतीत्याऽपि सापेकत्वं प्रावनीयम् । अत एव पइत्याद्याकारं, ताशप्रत्यक्षेष्वपि पृथकारणत्वकल्पने चाs. रेऽपि व्याप्यवृत्तावव्याप्यवृत्ताविव प्रतीतिवसात तत्सदवच्छिन्नतिगौरवम् । तस्मात्सन्निकर्षमात्रस्यैव किञ्चिवर्मावचिनवि- वृत्तिकल्पनं स्वीकुर्वते इति दिक् । नयो । रत्ना। षयतानिरूपितविषयताकप्रत्यक्षवाऽचनिने, विशिष्टाऽऽकार- (0) सामान्यविशेषः। एवं निर्विकल्पसविकल्पस्वरपे प्रति. प्रत्यक्षस्वाचिने वा हेतुत्वम् । अतो नापायमात्रस्य विचार- पाचैव पुरुषाऽऽदिवस्तुनि तद्विपर्ययेण तद्वस्तु प्रतिपादयन् वस्तुजन्यचरमशुद्धाव्यापयोगितुल्यतेति भावांशेऽभावांशे वा न स्वरूपानबोधस्वात्मनि ख्यापयतीति दर्शनार्थमाहशुरुविषयकं प्रत्यक्वमित्यभाव एव सापेको, न भाव इति सविअप्पणिबिअप्पं, इय पुरिसं नो जणेज अविअप्पं । किमिदमजरतीयम् । एतेनाऽनावलौकिकप्रत्यक्षस्थ घटा55
सविअप्पमेव वाणि-च्छएणण य निच्छिओ समए॥३५॥ धन्यतमविशिष्टविषयकत्वनियमाद्विशेषसामग्री विना सामान्य
सविकल्पनिर्विकल्पं स्यात्कारपदवाचितं पुरुषं व्यं यः प्र. सामग्रीमात्रात कार्यानुत्पत्ते जावनिर्विकल्पक, नेस्याकारकप्र. त्यक्ष वा विशेषणाऽऽदिशानरूपविशेषसामग्यतावातान चाना
तिपादकस्तवस्तु ब्रूयादबिकल्पमेव सविकल्पमेव वा, निश्चयेने. वौकिकमत्यवत्वघटत्वाऽऽदिविशिष्टविषयकप्रत्यवत्वयोव्याप्य.
त्यवधारणेन, स यथाऽवस्थितवस्तुप्रतिपादने प्रस्तुतेऽन्य.
याभूतं वस्तुतस्त्वं प्रतिपादयन्ननिश्चित इति निश्चितं तदस्यास्तीव्यापकभावाभावात्कथं विशेषसामग्रीत्वमिति वाच्यम कार्यताऽवच्छेदकीनूततधर्माऽऽश्रययत्किश्चिदश्यक्तिनिष्ठ कार्यतानिरू--
ति निश्चितः,अर्श आदित्वादच । समये परमार्थिनो वस्तुसवपितकारणताऽवच्छेदकयावत्प्रत्येकतत्तदवच्छिन्नसामग्रीस्वादवश्य
स्य परिच्छेत्तति यावत् । तथाहि-प्रमाणपरिच्छिन्नं तथैव वाकार्यतकांवधिनोत्पत्तिरित्यव नियमात, तद्धर्मव्याप्यधर्माऽव
दिसुसंवादि वस्तु प्रतिपादयन् वस्तुनः प्रतिपादक इत्युच्यते ।
नच तथाभूतं वस्तु केनचित्कदाचित् प्रतिपन्नं प्राप्यते वा, येन चिन्नयत्किञ्चिव्यक्तिनिष्ठकार्यतानिरूपितेत्यायुक्तौ व्याप्तिकानप
तथा नूतं तद्वचस्तत्र प्रमाण जवेन्। तथाभूतवचनानिधानात् । रामर्शयोः सत्वे बाधधीसत्वेऽप्यनुमित्यापत्तौ [सर्म] तकर्म
न चाप्रमाणतया लोके व्यपदेशमासादयेत् । व्याप्यव्यापकधर्माऽवछिन्नयत्किञ्चिव्यक्तिनिष्ठकार्यतानिरूपि
परस्पराक्रान्तभेदाभेदाऽऽस्मकस्य वस्तुनः सदसदनावमभितेत्यायुक्ती गौरवात् । घटत्वाऽऽदिविशिष्टवैशिष्टयविषयकप्र--
धायकस्य वचसः पुरुषस्यापि तदभिधानद्वारण सम्यग स्यकत्वस्याऽभावलौकिकप्रत्यक्षवव्याप्यतत्सदभावालीकिकप्र:
मिथ्यावादित्वं प्रतिपाद्याधुना प्रावविषयं तत्रैवैकान्तानेकान्तात्यवत्वव्याप्यतत्तदन्नावलौकिकप्रत्यवत्वव्यापकत्वात्प्रकृतसि--
ऽऽत्मकमंशं प्रतिपादयतो विवकया सुनयनयप्रमाणरूपता श्वेत्यादि नव्यकल्पनाऽपि निरस्ता । एवं सति व्यविषयकप्र
तत्प्रतिपादकं वचो यथाऽनुनवति, तथा प्रपञ्चतः प्रतिपादत्यत्तस्य,वस्तुविषयकप्रत्यकस्य वा यत्किञ्चित्पर्याप्तिविशिष्टावि
यितुमाद । यद्वा यथैव तद्वस्तु व्यवस्थितं तथैव वचनात्प्रषयकवनियमेन भावनिर्विकल्पकस्य शुद्धजावप्रत्यकस्यापि
तिपादयतो निपुणत्वं जयति । अन्यथा सायबौद्धकणतुजाचाऽसंभवात्। अत एव सविचारया सामान्यदृष्ट्या सर्व निर्विक
मिव निम्नचिन्नपरस्परनिरपेकोभयवस्तुस्वरूपाभिधानाया. ल्पकम, विशेषरष्टया च सर्व सविकल्पकमित्यनेकान्तः पुरुष
घस्तुधर्ममहन्मतानुसारिणामपि स्यादस्तीत्यादिसप्तविकल्पदृष्टान्तेन सम्मती प्रतिपादितः।।
रूपतामनापन्नवचनलकणस्यात्कारपदालाभितवस्तुधर्मप्रति-- तथाहि
पादयतामनिपुणता भवेदिति प्रपञ्चतः सप्तविकल्पोत्थाननि"वंजणपज्जायस्स ब, पुरिसो पुरिसो सि नियमविप्रप्पो।। मित्तमुपदर्शयितुं गाथासमूहमाहबालाऽऽवियप्पं पुण, पास से प्रत्यपज्जारो ॥ ३४ ॥ अत्यंतरजूएहि अ, नियएहि य दोहि समयमाईडिं। सविअध्य णिविअप्पं, इय पुरिसं जो भोज अवियप्पं । वयणविसेमाऽऽयं, दन्चमवत्तवयं पमड़ ॥ ३६॥ सविअप्पमेव वा णि-कृपण ण य णिचित्रो समए ॥३५॥" ] अत्यास्तास्पर्मयः-अर्थान्तरनूतः पदादिः,निजो घटः,ताभ्यां व्यास्था-व्यञ्जयति न्यनाक्ति अर्थानिप्ति व्यञ्जनं शब्दः, न निजार्थान्तरनूतान्यां सदसवं घटवस्तुनः प्रथमाद्वितीयभापुनः शब्दनयः, तस्य ऋजुसूत्रसमानपर्यायविषयत्वात् । तस्य निमित्तं प्रधानगुणभावने भवतीति प्रथमद्वितीयौ भनौ । यदा तु पर्यायो बाध्यता तबाहकनयेन पुरुषः पुरुष शति पुरुषत्वप्रकारक- काभ्यामपि युगपत्तद्वस्त्वभिधातमभीष्टं भवति, तदाऽवक्तव्यत्रज्ञानविषय इति नित्यमाजन्मनो मरणान्तं यावदविकल्पः पुरुष- कनिमित्तं तथाभूतस्य वस्तुनोऽभावात तत्प्रतिपादकवचनातीस्वाऽतिरिक्ता प्रकारकशानविषयः। दमुपलकणम-द्रव्यवस्तुत्वाऽ. तवत तृतीयभासद्भावो, वचनस्य वा तथानृतस्याभावादवक्त. ऽदिमाऽप्यविकल्पत्वस्य शुद्धष्व्योपयोगे तु पदवयस्य निर्धर्म- व्यं वस्तु तथाहि-प्रसवोपसर्जनसवप्रतिपादने प्रथमो भङ्गः, कत्वलकणया शुरुधर्मिविषयकभानविषयत्वमेवाबिकल्पकत्वं तद्विपर्ययण तत्प्रतिपादने द्वितीयः, द्वयोस्तु धर्मयोः प्राधापष्टव्यम् । से' तस्य पुरुषस्याऽर्थपर्याय ऋजुसूत्राद्यर्थग्राहकनयः न्येन गुणभावन च प्रतिपादने न किञ्चिद्वचः समर्थ, यतोन पुनर्वालाऽऽदिबिकल्पमेव वा,निश्चयमविकल्पं स्यात्काराट- तावत्समासवचनं तत्प्रतिपाइकमा नापि वाक्यं संभवति । ततदुजयपदघटितमदाबाक्यबोधस्वरूपपुरुषद्रव्यं यो भणेद-अ. समासः पधिः । तावन्न बहुब्रीडिरत्र समर्थः,तस्याऽन्यपदार्थविकल्पमेव सविकल्पमेव वा निश्चयेनकान्तन स्वसमये पर-! प्रधानत्वात, अत्र चोभयप्रधानत्वात । भव्ययीनाबोऽपि मात्र
माय न निश्चित:-निश्चयो निश्चितं तदस्यास्तीति निश्चितः, असे प्रवर्तते, तस्यात्रा संभवात् । हलमासे तु यद्यप्युजयपदJain Education International For Private & Personal Use Only
www.jainelibrary.org