________________
(१८६०) गाय अभिधानराजेन्धः।
गाय बच्छेदकमेकत्वान्यसंख्यात्वं वाच्यम् । यद्वा-एकत्वजन्यता- विधेरप्रतियोगिकत्वात्। अत एवाऽऽह-विधायपि अस्तित्वाऽ5पच्छेदकतया द्वित्वमारज्य पराईपर्यन्तमका जातिः सिध्यति, दिभावेऽपि, अभावाभावरूपत्वान्नास्तित्वाऽऽधभावरूपस्यात्तन लाघवात । ननु जन्वसंख्यात्वमेवैकत्वजन्यताऽवच्छेदकं,कार- रूपेण प्रतियोगिनिरूपणाधीननिरूपणतया सापेक्षत्वमस्त्येव । णकार्यैकार्यप्रत्यासत्तिभेदात् इति तस्यैव द्वित्वाऽऽदिपराईपर्यः | अयं जावः-अनावशानेऽपिन सर्वत्र प्रतियोगिज्ञानापेका,प्रतिन्तसंस्थावृत्तिजातिविशेषितस्य तथात्वम् । वचत्वनये चैक- योगिहान विनाऽपीदन्त्वप्रमेयत्वाऽऽदिनानाभावभानस्य सार्वज. स्वाऽन्यसंख्याप्रत्यकत्वम, उक्तजातिविशेषप्रत्यकत्वं वाउपे- नीनत्वात्। घटाभावत्वाऽऽदिमा घटाऽभावाऽऽदिशाने घटज्ञानाऽऽ. क्षाबुकेर्जन्यतावच्छेदकं वाच्यम्।योरप्यनयोर्मतयोरेको धान्य- चपेवाप्रतियोगिनिरूपणेन तेषां सप्रतियोगिकत्वं ग्रहीयते, तर्हि राशिरित्यादिप्रत्ययसिके सामूहिकैकत्वे व्यभिचारः। न च त- नास्तित्वाभावत्वाऽऽदिनाऽस्तित्वाऽऽदीनां तेन रूपेण तथात्वेतुअकत्वं गौणमेव; वस्तुतस्वपेक्षाबुद्धया राशि-सेना-बनाऽऽदी ब. त्यमभावाभावःप्रतियोम्येति परेषामपिमूत्रसिद्धान्तात संयोहुत्वविशेष एवोत्पाद्यते,व्यज्यते बोते वाच्यम स्वारसिकैकत्वानु- गाऽऽदावेव विशेषणतात्वकल्पनया निर्बादेण नास्तीति प्रतीतिवभवविरोधात्। पते बहवः कणाः,पते बहवः करि-तुरग-रथ-पदा. लादतिरिक्त पब स इति नव्यमतनियुक्तिकत्यात । तस्मात्स्वरूपतयः, पते बहव मान-निम्ब-धव-खदिरा इत्यादी राशित्व-से- तोऽनावाभावत्वयोरपि निष्प्रतियोगिकत्वं, विशिष्टतया तुद्वयोरनात्व-वनस्वाऽऽचनापत्तेश्च । अपेक्षाबुद्ध्या तत्र राशिस्वादिरूप. पिसप्रतियोगिकत्वमिति स्याद्वाद एव श्रेयान्। अथ निष्प्रतियोस्यैव बदुत्वत्वमेकत्वद्वित्वान्यसंख्यात्वं त्रित्वमारज्य परापर्य- गिकानावपते प्रतियोगिझानस्याऽभावं प्रत्यहेतुत्वे धिना प्रतियोन्तवृत्ति जातिविशेषो वा,राशित्वाऽऽदिरूपबहुत्वे चापेक्षाबुझिवि.
गिज्ञानेनेत्याकारकप्रत्ययाऽऽपत्तिः। न चाभावत्वस्याऽपीदन्त्येशेषजन्यतावच्छेदकस्तव्याप्य एव जातिविशेषाबहुत्वं च त.
न प्रहादापादकाभावः प्रथममभावाभावत्वयोनिर्विकल्पके भाव दवचिन्नोपस्थितिश्चैकवचनान्तराश्यादिपदं वेति शाब्दबोधखले
श्त्याकारकप्रत्यक्काऽऽपत्तेपुरत्वादिन्द्रियस्य चक्षुस्त्वगादिनेदनानुपपत्तिः । प्रत्यके च बहव इत्यादी क्वचिद् दोषवशात्तदप्र. भिन्नत्वेन महागौरवम्। न च पृथप्रतियोगिधीहेतुत्वेऽपि नेत्याकाहान्नानुपपत्तिरिति वाच्यम; अनुभूयमानैकत्वप्रतीतेबदुत्वविशे- रकप्रत्यक्काऽऽपत्तिः, उपस्थितस्य प्रतियोगिनोभावे वैशिएचाभाषेण समर्थने द्वित्वाऽऽदिप्रतीतेरप्यकत्वविशेषेणैव समर्थयितुं श. ने बोधकाभावात् । न चाऽभावो न घटीय इत्यादिवाधीदशाक्यत्वावास्तवाभावे गौणानुपपत्तेरप्युक्तत्वाच। न च 'ताविमौ यां तदापत्तिः, अनावत्वावच्छेदेनाभावे तादृशबाधधिय प्रा. नीलपीती' इति गौणद्वित्वाऽऽदिलक्षणं द्वाविमौ घटपटाविस्यत्र हार्यत्वात्, अन्नावत्वसामानाधिकरण्येन च तदशायामपि प्रतिद्वित्वमनुभूयते।न चैकत्रज्ञाने द्वित्वं प्रकारः, अन्यत्र तु नेत्यपि वि. योगिवैशिष्टयाभानसंभवात् । यद्वा-घटत्वाऽऽद्यच्चिन्नप्रकारनिगन्तुं शक्यम्, विजातीयज्ञानविषयत्वसंबन्धेन स्वस्थितस्वप्रा तानिरूपिताभावविषयताकस्य प्रत्यके घटाऽऽदिधियो हेतुत्वम, कारतया बुकिलकण्योपपादनमप्युभयत्र तुल्पयोगक्षेममा एक. अन्यथा घटाऽऽद्यभाव इत्याकारकप्रत्यकं च न जायते, निसित्रापिच घटेनीसत्वघटत्वाभ्यां द्वित्वमनुभूयत पब,अनुभूयते ए. लप्रतियोगिझानकार्यताऽवच्छेदकाऽऽक्रन्तिदृशप्रत्यकं यत्किति. बचैते वृका वनमिति बहुत्वाऽवच्छिन्नेऽपि केनचिदुपाधिना एक- प्रतियोगिझाने असंजवात, यावत्प्रतियोगिज्ञानस्य चाऽसंभकारत्वमिति स्वसामग्रीप्रभवैकत्वंद्वित्वानन्तपर्यायोपेतद्रव्य पचा- बात, अभावत्वांशे निर्विकल्पकत्वं, भावांशे यत्किञ्चित्प्रतियोगिकाबुद्धिहेतोरपेकाऽऽत्मकनावपथा कयोपशमं कदाचिदेकत्यप्र. विशिधविषयत्वादयत्किञ्चित्प्रतियोगित्वात् साध्यमेवेति नानुप. कारकंकदाचिद्वित्वादिप्रकारकंज्ञानं जायते,श्त्यपेक्काबुद्धि- पत्तिरिति चेत्। न । प्रतियोगिज्ञानानावेऽप्यभावत्वमात्रेण प्रत्यकगम्यत्वमेव द्वित्वाऽऽदर्युक्तम् । अत एव नयरूपत्वादस्या नयान्तर- स्येष्टत्वात, शून्यमिदंदश्यते इत्यादिप्रत्ययात् तवस्वमेवानावसंयोजनया सप्तनलीरीतिरपि संगता।यारशविषयताविशिष्टाया त्वस्य भावभेदस्य पिशाचाऽऽदिभेदवद् योग्यम्य घटो नाअपेक्काबुद्दे परैर्जनकत्वं व्यजकत्वं वा स्वीक्रियते, तारशविष. उस्तीत्यादौ स्वरूपतो भानमिति प्राचां बचनस्योपपत्तेः । न तानिरूपितापेकात्वाऽऽस्यविषयता हित्वाऽऽदौनाऽस्माकमसु. नल्लेखस्तु प्रतियोगिवाचकपदनियतो न सार्वत्रिकः। किश्च उक्तलभा। सामान्यविशेषत्वाऽऽदेरापक्किकत्वेऽपीयमेवरीतिटनुस. रीत्या प्रतियोगिज्ञानस्य हेतुत्वे केवातावत्वनिर्विकल्पकाss. तव्यानचैवमनपेकैकत्वद्वित्वाऽऽदिप्रत्यक्षाऽनुपपत्तिः,द्रव्यनया- पत्तिः, प्रभावत्वस्थास्वएमत्वात् । अन्यथाऽभावविशिष्टबुकावपि वलम्बनेनानपेक्काऽऽत्मकविषयतान्तरस्याऽपि स्वीकारात्। प्रत तनिर्विकल्पकायोगात् । अपि च-घटपटौ नेत्यादि प्रत्यकं घटपब सापेक्वत्वमपि स्याहादः, अस्मदुक्तपक्ष पवापेनाबुरिति- कानपटज्ञानादिकार्यताऽवच्छेदकाऽनाऽऽक्रान्ततया तद्विरहेs. स्वबुध्योः पौर्वापर्यानवभासोपपत्तिः, अनन्तकार्यकारणभावप्र- पिस्यात्, तस्माद् घटपटत्वाऽऽद्यवचिन्नप्रकारतानिरूपितविषयतिवध्यप्रतिवन्धकनावाऽऽदिकल्पनागौरवपणानवकाशति ताकप्रत्यक्वत्वमेव लाघवाद् घटाऽऽदिधीकार्यताऽवच्छेदकं युक्तसनमवदातम।
मिति घटास्तित्वनास्तित्वयोः सप्रतियोगिता प्रतियोगिकत्वे (७) तस्मात्स्वसमये परसमये एकत्ववित्वाऽऽदिप्रकार
तुल्ययोगकेमे; त्वदुक्तहेतुसद्भावेऽपि लाघवाद् जावांशत्यागेन कनानाविधलौकिकव्यवहारेच नयापेक्तयैव विविक्तो बोध शति
केवनाऽभावस्येव केवनभावस्याऽपि न भानमिति वक्तुं शस्थितम् । फलितमाह
क्यत्वात्, निर्विकल्पके प्रमाणाभावात् वयोपशमविशेषेचैव त.
सद्विशिष्टज्ञानोपपत्तौ तस्य तदकल्पकत्वात् । अत एव "द्रव्य तेन सापेक्षजावेषु, प्रतीत्यवचनं नयः।
पर्यायवियुत, पर्याया द्रव्यवर्जिताः क कदा केन किंरूपाः, स्टा अनावाऽनावरूपत्वात, सापेक्षत्वं विधावपि ॥५॥ मानेन केन वा ?"॥१॥ इत्यस्मसंप्रदायवृद्धाः संगिरन्ते । शुका(तेनेति) तेनोक्तहेतुना सापेक्षत्वजावेषु परस्परप्रतियोगिषुधर्मे- जावप्रत्यक्षप्रतियोगितासंबन्धावच्छिन्नप्रकारतानिरूपिताभावषु प्रतीत्यवचनमपेकात्मकं वाक्यं नव इति सिद्धम् । नन्ववं विषक्ताकप्रत्यक्ष एव विशेषणताया हेतुत्वान्न भवतीत्यपि रिस्यात्राऽस्त्येवेत्येकवचनं नयाभ्यात, न तु स्याहस्स्यैवेति तदयस्य तं वचः प्रतियोगितामात्रेण व्यं नास्ति, मेयं नास्तीत्यादे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org