________________
(१८५७) पाय भन्निधानराजेन्सः ।
पाय उदाहरन्ति
__ उदाहरन्तियथा मुखविवर्तः सम्पत्यस्तीत्यादिः ॥२५॥
यथेन्दनमनुजवन्निन्छः, शकनक्रियापरिणतः शक्रः,पूर्दाअनेन हि वाक्येन क्षणस्थायिसुखाऽऽयं पर्यायमा प्राधा- |
रणप्रवृत्तः पुरन्दर इत्युच्यते ।। ४१ ।। रत्ना०७ परि० । न्येन प्रदश्यते, तदधिकरणभूतं पुनरात्मव्यं गौणतया नाl.
(६) ननु सर्वत्र वास्तव्येवापेक्षा नयप्रवृत्तिहेतुः, उत वैते, आदिशब्दाद् दुःस्वपर्यायोऽधुनाऽस्तीत्यादिकं प्रकतनय.
सानिक्यपि? । उच्यते-कचिद् वैज्ञानिक्यपि, यत्र मतनिदर्शनमज्यूहनीयम् ॥ २॥ रत्ना०)
भेदोऽयवसायः । तथा चाऽऽह-- शब्दनयं शनयन्तिकालाऽऽदिनेदेन ध्वनेरथजेदं प्रतिपद्यमानः शब्दः॥३॥
नानानयमयो व्यक्तो, मतनेदो ह्यपेक्षया । काखाऽऽदिभेदेन कामकारकलिङ्गसंख्यापुरुषोपसर्गदेन ॥३२॥
कोटयन्तरनिषेधस्तु, प्रस्तुतोत्कटकोटिकृत ॥४॥ उदाहरन्ति
( मानेति ) हि निश्चित मतभेदः-बौद्धोपनिषदादिदयथा बनूव भवति नविष्यति सुमेरुरित्पादिः॥ ३३ ॥ शेनजेदः, नानानयमयः-स्वेच्छानिवेशितत्वेनाऽनेकनयविकाररू. अत्राऽतीतवर्तमानमाविष्यवकणकालत्रयदात् कनकाऽचस
पः, वस्तुत्वप्रकृतिरूपो वा; अपेक्षया व्यक्तः, शुरूपर्यायशुद्धता स्य भेद शब्दनयः प्रतिपद्यते । व्यरूपतया पुनरभेदममुष्योपे
व्याऽऽधपेक्यैव तत्तदर्थव्यवस्थितः । नयविशेषतात्पर्यमेतद,न क्षते । एतच कालभेदे उदाहरणम् । करोति क्रियते कुम्भ
स्वपेरोति चेत् ।न। तात्पर्यस्यापि वस्तुसंबन्धरूपापकामासम्न्य इति कारकभेदे, तटस्तटी तटमिति सिङ्गमेदे, दाराः कलत्र
प्रवृत्तः, असति संबन्धे तात्पर्यस्य प्रामाण्याप्रसरात् । सा चे. मित्यादि संख्याभेदे, पहि मन्ये रथेन यास्यसि न हि यास्व.
यमपेक्षा वैजातिकः संबन्धः; अत एव विकल्पसिद्धस्य धर्मिणः सि यातस्ते पितति पुरुषभेदे, सतिष्ठतेऽवतिष्ठत इत्युपस
प्रतिषेधाऽऽदिसाधनमामनन्ति साम्प्रदायिकाः। ईश्वरो नास्ति, गंदे ॥ ३३ ॥ ( रत्ना०)
प्रकृतिनास्तीत्यादौ विशिष्टज्ञानाऽऽकारविषयत्वेन तत्र धर्मिणो समभिरूढनयं वर्णयन्ति
विकल्पसिकत्वाद्विशिष्टवस्तुसिद्धौ कथं विशिाऽऽकारो भ. पर्यायशब्दषु निरुक्तिभेदेन जिन्नमर्थ समभिरोहन सम
वेदिति चेत् ?; यथा तब विशिष्टानतिरेकेऽपि विशिष्टान्नावोति
रिक्तः प्रतिबिम्बबलात् सिमः, तथा मम विशिष्टाऽऽकारोऽपीति निरूढः ।। ३६ ॥
किं बाधकम् ?; खएडशः प्रसिद्धधर्मर्मिरूपसपरागणासदा. शब्दनयो हि पर्यायानेदेऽप्यर्थाभेदमनिप्रैति, समभिरूढस्तु
कारोत्पत्तेनास्त्यस्यातिप्रसङ्गः[?] । यद्वा-मालयविज्ञानसन्तपर्यायनेदे जिन्नानर्थाननिमन्यते, अभेदं त्वर्थगतं पर्यायशन्दा |
तिरूप प्रात्माजपि यदि क्वणिकः, किं पुनर्वाच्यं बाह्यवस्तुध्विति नामुपेक्षत इति ॥ ३६॥
वैराग्यप्रतिपन्थितृष्णोच्छेदकानित्यभावनादेशेन चौकदर्शनस्य ?; उदाहरन्ति
मुमुकुणा सर्व परित्यज्य स्वात्मनिष्ठेन भवितव्यम; स च इन्दनादिन्छः, शकनाच्छकः, पूर्दारणात पुरन्दर इत्या- एक एवेति शोकद्वेषाऽऽदिनिबन्धनानेकसंबन्धबुद्धिमलप्रतादिषु यथा ।। ३७॥
लनगङ्गाजलसमानिकत्वनावनोद्देशेन च वेदान्तिकदर्शनस्य इत्यादिषु पर्यायशब्देषु यथा निरुक्तिभेदेन भिन्नमर्थ समनि- प्रवृत्तः : तत्तदर्शनार्थानेषु तत्तद्भावनोदेशप्रयुक्तमेवापेक्कारोहनभिप्रायविशेषः समभिरूढः, तथाऽन्येष्वपि घटकुटकुम्भा
त्वं, तेनैव तस्य सुनयत्वव्यवस्थिते । अन्यथा बौद्धसिकान्ते ऽऽदिषु कष्टव्यः ॥ ३७ ।। (रत्ना)
बाह्यार्थज्ञानाऽऽदिवादाना, वेदान्तिसिद्धान्ते च प्रतिबिम्बाभाएवंभूतनयं प्रकाशयन्ति
सावच्छेददृष्टिसृष्टिवादाऽऽदीनामन्योन्यविप्रतिषिद्धत्वेन जा. शब्दानां स्वप्रवृत्तिनिमित्तनुतक्रियाऽऽविष्टमर्थं वाच्यत्वे
त्या दुर्नयत्वं सम्यग्दृष्टिपरिग्रहणाऽपि निराकर्तुमशक्यत्वात् ।
न हि जात्या इलाहसं सवैद्यहस्तोपादानमात्रेणाऽमृतायते, र. नाऽभ्युपगच्छन्नेवनूतः॥ ४० ॥
सायनीकरणं तु तस्षोक्तापेक्वयैवेति रदतरमवधेयम् । समभिरूढनयो हीन्दनाऽऽदिक्रियायां सस्यामसत्यां च वासवा- ननूक्तापेक्षयातिशुष्र्जुसुत्राऽऽदीनामितरनयार्थप्रतिषेधवृत्ती
देरर्थस्येन्डाऽऽदिव्यपदेशमनिप्रेति, पशुविशेषस्य गमनक्रि. कथं न दुर्नयत्वम?,इतरांशौदासीन्यस्यैव सुनयलकणत्वात्।.. यायां सत्यामसत्यां च गोव्यपदेशवत तथा रूढेः सद्भाबात ।। श्यन्तेचते नयाः स्वसमये,परसमयेच स्वेतरनयार्थबाधेनेव प्रग. पवम्नूतः पुनरिन्दनाऽऽदिक्रियापरिणतमथै तरिक्रयाकाले इन्का- ल्भमाना इत्याशक्क्याऽऽह-कोट्यन्तरस्येतरनयार्थस्य, निषेधो
दिव्यपदेशभाजमनिमन्यते; नदि कश्चिदक्रियाशब्दोऽस्यास्ति, निराकरणं, प्रस्तुता या सत्कटकोटिस्तत्कारी,विशिष्टविधर्विशेगौरश्व इत्यादिजातिशब्दानिमतानामपि क्रियाशब्दस्वाद- षणविधामेण प्रस्तुतकोटेरुत्कटत्वकदित्यर्थः। अयं जावा-यदीगच्छतीति गौः, आशुगामित्वादश्व इति। बाक्लो नील इति तरनयार्थप्रतिषेधो द्वेषबुद्ध्या तदा दुर्नयत्वमेव, यदि चोक्तभागुणशन्दाभिमता अपि क्रियाशब्दा एव-शुचिभवनात् शुक्लो, बनादाव्यानुगतस्वविषयोत्कर्षाऽधानाय, तदा सुनयत्वनीलनात्रीत्व इति । देवदत्तो यज्ञदत्त इति यहचाशदा. मेव, जात्या धुनयस्याऽपि चिन्ताझानेन फलतः सुनयीकरणाद्, भिमता अपि क्रियाशना एव-देव एनं देयात्, यज्ञ पनं देया- नावनाकानमे ऐदम्पर्यार्थप्रधानकरणप्रमाण वाक्कदेशत्वादिति । संयोगिकन्यशब्दाः समवायितव्यशब्दाश्वाभिमता: ऽऽपादनाच। क्रियाशम्दा एव-दएमोऽस्याऽस्तीति दामी, विषाणमस्यास्ती.
तदाहुः श्रीहरिभसूरयः षोडशप्रकरणेति विषाणीत्यास्ति क्रियाप्रधानत्वात् । पञ्चतयी तु शब्दानां “ऐवम्पर्य शुद्ध्यति, यत्राऽसावागमः सुपरिशुद्धः।
व्यवहारमात्राद् न निश्चयादित्ययं नयः स्वीकुरुते ॥४०॥ I तदनावे तद्देशः, कश्चित् स्यादन्यधाग्रहणात् ॥ १२॥" Jain Education International For Private & Personal Use Only
www.jainelibrary.org