________________
पाय
(१८५६) पाय
अभिधानराजेन्द्रः। येते ततस्तत्रोचरमपरमपि नयद्यं प्राप्नोतीति चेत् । नैतद
तत्र परसंग्रहमाहु:नुपरुवम । द्रव्यपर्यायाभ्यां व्यतिरिक्तयोः सामान्यविशेषयोर- अशेषविशेषष्बौदासीन्यं भजमानः शुरुषव्यं सन्माप्रसिः । तथादि-हिप्रकारं सामान्यमुक्तम्-कर्द्धतासामान्य,
अमभिमन्यमानः परसंग्रहः॥ १५ ॥ तिर्यक्सामान्यं च । तत्रो तासामान्य रून्यमेष; तिर्यकसा
परामर्श इत्यप्रेतनेऽपि योजनीयम् ॥ १५ ॥ मान्य तु प्रतिव्यक्तिसहशपरिणामलकणं व्यन्जनपर्याय एव।
उदाहरन्तिस्चूलाः कालान्तरस्थायिनः शम्दानां सङ्केतविषया व्यञ्जनप:या ति प्रावचनिकप्रसि।विशेषोऽपि वैसहश्यविधमकणः
विश्वमेकं सदाविशेषादिति यथा ॥ १६ ॥ पर्याय एवान्तर्भवतीति नैताम्बामधिकनयावकाशः॥५॥
अस्मिन् उके हि सदिति हानाभिधानानुवृत्तिलिङ्गानुमितसम्यार्थिकभेदानाहु
ताकत्वेनैकत्वमशेषार्थानां संगृह्यते ॥१६॥ (रक्षा) प्रायो नैगमसंग्रहव्यवहारजेदात् त्रेधा ॥६॥
_ मघापरसंग्रहमाहुःश्राद्यो च्यार्थिकः॥६॥
घव्यत्वाऽऽदीन्यवान्तरसामान्यानि मन्वानस्तक्षेदेषु गतत्र नैगमं प्ररूपयन्ति
जनिमीलिकामवलम्बमानः पुनरपरसंग्रहः॥ १५॥ धर्मयोधर्मिणोर्मधर्मिणोश्च प्रधानोपसर्जननावेन यद्विर- कव्यत्वमादिर्वेषां पर्यायत्वप्रभृतीनां तानि तथा, अवान्तरक्षणं स नैकगमो नैगमः ॥७॥
सामान्यानि सत्ताऽऽस्यमदासामान्यापेक्षया कतिपयव्यक्तिनिपर्यायवोर्डव्ययोर्डव्यपर्याययोश्च मुल्यामुस्वरूपतया यद्विव
ष्ठानि तद्भेदेषुरूव्यत्वाऽऽद्याश्रयभूतविशेषेषु फव्यपर्यायाऽऽदिषु क्षणं स एवंरूपो नैके गमा बोधमार्गा यस्याऽसौ नैगमो नाम गजानमासिकामुपेकाम ॥ १॥ नयो क्षेवः ॥७॥
उदाहरन्तिअथास्योदाहरणाय सूत्रत्रयीमाहुः
धर्माऽधर्माऽऽकाशकाल पदलजीवव्याणामैक्यं छव्यसच्चैतन्यमात्मनीति धर्मयोः॥॥
त्वानेदादित्यादिर्यथा ॥ २०॥ प्रधानोपसर्जनभावेन विवक्षणमितीदोत्तरत्र च सूत्रद्वये योज
मत्र व्यं द्रव्यमित्यजिन्नानाभिधानलक्षणविनानुमितद्रव्य. नीयम् । अत्र चैतन्याऽऽख्यस्य व्यजनपर्यायस्य प्राधान्येन बिपक्कणम, विशेष्यत्वात्। सत्वाऽऽण्यस्य तु म्यानपर्यायस्यो
स्वाऽऽत्मकत्वेनैक्यं पराणामपि धर्माऽऽदिरूव्याणां संगृह्यते । पसर्जनभावेन, तस्य चैतन्यविशेषणत्वादिति धर्मद्वयगोचरो
मादिशब्दाचेतनाचेतनपर्यायाणां सर्वेषामेकत्वम् ; पर्यायत्वा
विशेषादित्यादि दृश्यम् ॥१०॥(रना) नैगमस्य प्रथमो भेदः॥८॥ वस्तुपर्यायवद द्रव्यमिति धर्मिणोः ॥ ए॥
अथ व्यवहारनयं व्याहरन्ति
संग्रहण गोचरीकृतानामर्थानां विधिपूर्वकमवहरणं येनाअत्र हि पर्यायव द्रव्यं वस्तु वर्तत इति विवक्षायां पर्या
लिसन्धिना क्रियते स व्यवहारः॥ २३ ॥ यवद् द्रव्याऽऽख्यस्थ धर्मिणो विशेष्यत्वेन प्राधान्यम, वस्त्वा. ख्यम्य तु विशेषणत्वेन गौणत्वम् । यद्वा-किं वस्तु पर्याय. संग्रहगृहीतान् सत्वाऽऽद्यर्यान विधाय, न तु निषिध्य यः प. बद् व्यमिति विवक्षायां वस्तुनो विशेष्यत्वात् प्राधान्यम, रामर्शविशेषः, तानेव बिभजते, स व्यवहारनयस्तः कीपर्यायवद् व्यस्य तु विशेषणत्वाद् गौणत्वमिति धर्मियु. यते ॥१३॥ ग्मगोचरोऽयं नैगमस्य द्वितीयो भेदः ॥ ए॥
। उदाहरन्तिक्षणमेकं सुखी विषयाऽऽसक्तजीव शति धर्मधर्मिणोः॥१०॥ यथा यत्सत्तद् व्यं पर्यायो वेत्यादिः॥४॥
अत्र दि विषयाऽऽसक्तजीवाऽऽस्यस्व धर्मिणो मुख्यता, विशे- मादिशब्दादपरसंग्रहगृहीतार्थगोचरव्यवहारोदाहरणं ह. ध्यत्वात्, सुखसकणस्य तु धर्मस्वाप्रधानता, तद्विशेषणत्वेनो
श्यम् । यद् द्रव्यं तज्जीवाऽऽदि षट्विध, यः पर्यायः स द्विविधःपात्तत्वादिति धर्मधालम्बनोऽयं नैगमस्य तृतीयो भेदः । न
क्रमजावी, सहन्नाची चेति । एवं यो जीवः स मुक्तः संसारी चास्यैवं प्रमाणाऽऽत्मकत्वानुषङ्गो धर्मधर्मिणोः प्राधान्येनात्र
च, यःक्रमभावी पर्यायः स क्रियारूपः, प्रक्रियाम्पत्याक्षप्तेरसंभवात् तयोरन्यतर पव हि नैगमनयेन प्रधानतयाऽनु
दि॥२४॥ (रत्ना) नूयते। प्राधान्येन कन्यपर्याययाऽऽत्मकं चार्थमनुभवविज्ञानं
ग्यापिकं त्रेधाऽभिधाय पर्यायार्थिकं प्रपञ्चयन्तिप्रमाणं प्रतिपत्रव्यं नान्यत् ॥ १०॥(रता.)
पर्यायार्थिकश्चतुर्का-ऋजुसूत्रः, शब्दः, समनिरूढः, एअथ संग्रहस्वरूपमुपवर्णयन्ति
वंतृतश्च ॥२७॥ सामान्यमात्रग्राही परामर्शः संग्रहः ।। १३॥ सामान्यमात्रमशेषविशेषरहितं सवकन्यत्वाऽऽदिकं गृहाती
एषु ऋजुसूत्रं तावद्वितन्वन्तिस्येवंशीलः, समेकीभावेन विएमीभूततया विशेषराशिं गृह्णा |
ऋजु वर्तमानकणस्थायि पर्यायमात्र प्राधान्यतः मूत्रयनतीति संग्रहः । अयमर्थ:-स्वजारष्टान्यामविरोधेन विशे- जिमाय ऋजुसूत्रः ।। २८॥ षाणामेकरूपतया यद् प्रहणं स संग्रह इति ॥ १३॥
ऋजु अतीतानागतकालकणकणकौटिल्यवैकल्यात प्राजअमुंजेदतो दर्शयन्ति
लम अयं हि द्रव्यं सदपि गुणीभावान्नार्पयति, पर्यायांस्तु कअयमुभयाविकल्प:-परोऽपरश्च ॥ १४॥
रणध्वंसिनः प्रधानतया दर्शयतीति ।। २८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org