________________
(१८५७)
माभिधानराजेन्ः। अस्य व्याख्या-ऐदम्पर्य तात्पर्य पूर्वोक्तं.शुभ्यति स्फुटीभवति या वस्थेति ध्येयम । अत एव-"दबध्याए एगे महं, नाणदंसपाऽभामे,मसाबागमः सुपरिपुरःप्रमाणतः तदनाये ऐदम्पर्य- | णच्याए हुवे महं।" इत्यादि पारमर्षम। सामनाये,तदेशः परिशुभागमैकदेशः,कश्चिदन्य भागमः स्यात, दमप्यत्र विचार्यते-द्वित्वाऽऽदिकमपेकाबुच्या जन्यं वा,व्याय न तु मूलाऽऽगम पच,मन्यचाग्रहणाद मूनाऽऽगमैकदेशस्य सतो वेति तत्रजन्यमेवेति नैयायिकाः।व्ययमिति प्राभाकराः। तत्र विषयस्याऽन्यथाप्रतिपत्तेर्यतः समतामवलम्बमानास्तेऽपि तथे
नैयायिकानमयमाशयः-द्वित्वस्य व्यङ्गचत्यनये अपेक्काबुकद्वित्वत्वसक्छन्ति ॥१२॥(पो०१६ विव.)तत्रापिचनद्वेषः कार्यों,विषयस्तु प्रकारकसौकिफप्रत्यक्तत्वकार्यतावच्छेदकत्वं वाध्यम, जन्यत्वयवतो मृग्यः,तस्यापि न सद्वचनं सर्वं यत्प्रवचनादन्यदिति ।
नये तु द्वित्वमेवेति लाघवमान च व्यपवनयेऽपि लौकिकानन्वयं स्वसमयनयवाक्येभ्यः परसमयनयवाक्यानां को
कारतासंबन्धेन बित्वमेव तत्कार्यतावच्छेदकं वक्तुं शक्यम,गुविशेषः, फलतो जातितश्च शुद्ध्यशुयोरविशेषात ?। न णत्वसंख्यात्वतव्यक्तित्वाऽदिना विनाऽप्यपेक्षाबुझिं तत्प्रत्यक्षप्र. हि शानदर्शनलिङ्गचारित्राऽऽदिवादेषु स्वसमये स्थितप- सनात,तेन रूपेण तत्प्रस्यकं प्रति तस्यादेतुत्वकल्पने चातिगौर. क्षोऽपि स्वविषये प्राधान्यं विदधानः ज्ञानाऽदिनयवि. वात् । न च स्वाश्रयविषयतया द्वित्वत्वस्य कार्यताऽवच्छेदकतया पये च तन्निराकुर्वाणो जात्या शुभत्वमङ्गीकुरुते । तथा न दोष इति वाच्यम् । तथापि व्यङ्गयत्वनये स्वाश्रयविषयत्वं च स्थितपकवचनम-"जम्दा दंसणनाणा, संपुष्यफलं न दिति कार्यताऽवच्छेदकताऽवच्छेदकः संबन्धः,जन्यवनये तु समवाय पत्तेयं । चारिसजुआ दिति, विसिस्सए तेण चारितं" ॥१॥ शति जन्यत्वपक्क एव श्रेयान,साघवात् । अथ द्वित्वप्रत्यक्षेपि प्रत्यइति । अत्र हि कानाऽदिनये नैतवक्तुं शक्यम, यथा स्वया सं. कत्वमेव कार्यताऽवच्छेदकम, द्वित्ववृत्तिविषयतायाः कार्यताऽवपूर्णफलप्रापकत्वेन चारित्रमुत्कृष्यते, तथा मया तपनायक- च्छेदकसंबन्धवेनैवानतिप्रसङ्गात् । अन्यथा द्वित्वप्रत्यकस्य वि. स्वेन "दासेण मे *" इत्यादिन्यावाद् व्यापारतया चारित्रान्य- षयतया हित्वत्वाऽऽदावपि जायमानत्वेन व्यभिचारात् अपेथासियापादनाच्च ज्ञानाऽदिकमेवोस्कर्षमारोपणीयमिति । क्षाबुद्धित्वं कारणताऽवच्छेदक, तश्च मानसत्वब्याप्यो जातिविविजृमिजतं चेदमध्यात्ममतपरीक्षायां बहुधाऽस्माभिः। तथा च शेषः,कारणताऽवच्छेदकः संबन्धः स्वविषयपर्याप्तत्वमातेन घटप्राधान्यस्याप्यव्यवस्थितत्वात कुत्र केन मयेन जात्या व्यवस्थे- पटैकत्वबुद्धित्वेनापेक्षाबुद्धेर्घटपटद्वित्व प्रत्यकहेतुत्वेऽनन्तकार्ययम,फलतः शुद्धिस्तु स्वपरसमययोरविशिष्टेति चेत्,अत्रास्मा- कारणभावाऽऽपत्तिः, द्वित्वप्रत्यकताऽवच्छिन्नेऽपेकाबुकित्वेन साकमाभाति-यथा देशप्रदेशस्त्रएकपरमाणुवादीनां स्कन्ध[संबन्ध-] मान्यतो देतुत्वेऽपि घटपटद्वित्वप्रत्यककाले घटकुड्यद्वित्वप्रसंबन्धाच्यां नेदः, तथा स्वसमयपरसमयस्थविचित्रनयानां प्र- त्यवाऽऽपत्तिः,स्वविषयवृत्तित्वसंबन्धेनापेक्ताबुरेस्तत्रापि स. माणवाक्यान्तनावबाहिभावाभ्यामातौ च पदार्थवाक्यार्धाऽऽदि- स्वादित्यादिदूषणानवकाशः। घरपटैकत्वबुरुर्घटकुम्पद्वित्वे स्वजावेन साकाङ्कतया,स्वातन्त्र्येण निराकातया चेति न जातिभे
विषयपर्याप्तत्वसंबन्धेनाऽप्तस्वादिति व्यङ्गयत्वनयेऽपि न गौरवदाज्नुपपत्तिः। स्वसमये नयेषुनिराकाङ्कप्रमाणबोधपर्यवसाने तद।
मिति चेत् । न । एवं सति प्रत्यक्त्वं वा कार्यताऽवच्छेदकं,ज्ञानत्यन्तोत्कर्षरूपकेवलज्ञानफलोद्देशः, परसमये नयेषु च उतनाव
त्वं वाऽनुभवत्वं वेत्यादौ विनिगमकाभावात् । किश्व-व्यङ्गय. नामात्रफलोद्देश इति फनतोऽपि भेदोव्यक्तएवेति सर्वमवदातम। स्ववादिना मैत्रीयापेक्काबुद्ध्या संनिकर्षाऽऽविवशाद चैत्रीयप्रत्यननु ययेवं नया आपेक्षिकाः, तदा अवयव्येकत्व- कोत्पत्तिवारणाय चैत्रीयापेकाबुमित्वस्य चैत्रीयप्रत्यकत्वाऽऽदिना मपि द्वित्वाऽऽदिवदुरिजन्यमेव स्यात; उभयमपि वा का- कार्यकारणभावो वाच्य इति गौरवमेव । अथ तव पुरुषान्तनाऽऽकारमात्रं इति चेत् । न । एकत्वद्वित्वाऽऽदीनामन- रापेकावुद्धिजनितद्वित्वस्य पुरुषान्तराप्रत्यवत्वाय द्वित्वनिष्ठवि. न्तानां संख्यापर्यायाणामेकरून्यवृत्तीनामेध सतां यथा कयो- षयतासंबन्धेन चैत्रीयप्रत्यके मैत्रीयद्वित्वाऽऽदिभेदस्याऽपि हेतु. पशमबुक्तिविशेषण प्रतिनियतानामेव ग्रहणमित्यच्युपगमात् । त्वं कल्पनीयम । यद्वा-चैत्रीयद्वित्वप्रत्यकं प्रति चैत्रापेक्काबुयुक्तं चैतत् । अन्यथा एकत्रैव घटे तद्रूपतरूसमतोक्यमि- सिजन्यद्वित्वेन हेतुता कल्पनीया, कार्यताऽवच्छेदकः संबन्धो त्यादिना द्विवचनप्रयोगस्य , बहुषु करि-तुरग-रथ-पदातिषु द्वित्वनिष्ठविषयताकारणताऽऽवच्छेदकस्तादात्म्यम् । अत एव-चैसेनेत्येकवचनप्रयोगस्याऽनुपपसेः। अथैकत्वद्वित्वाऽदितत्सद्ध
मैत्रापेक्काबुकिभ्यां तुल्यविषयाभ्यां युगपदुत्पन्नाभ्यामुत्पादितं मैप्रकारकबुझिविषयत्वाऽऽदिक गौणमेव द्वित्वाऽऽदिन्यबदार- धित्वमेकमेवेति मतेऽपि न क्षतिरिति कल्पनायामधिकं निमित्तं तच तत्तविच्छेदेन पर्याप्तमिति नैको द्वावित्यादेः
गौरवमिति चेत् । न। तौरवस्य फरमुखत्वेनाऽदोषत्वात् । यप्रसङ्गामुख्यं तु द्वित्वम् अपेकाधुटिजन्यं द्वित्वमन्यदेवेति न दोष
चपि द्वित्वाऽऽदावपेक्षावुद्धे कत्वावगाहिबुद्धित्वेन हेतुता, अयं इति चेत् । न । उक्तविषयतारूपद्वित्वाऽऽदेरप्येकत्वपर्याप्तत्वात
घट एक ति बुद्धितोऽपि द्वित्वोत्पण्यापत्तेः; नाऽपि नैकत्वातत्तमप्रकारतानिरूपितत्वविशिष्टविषयताया अपि क्वचित्सं.
घगाहिबुद्धित्वेन,अयमेकश्चिरनो घटश्चैक इति बुद्धितोऽपि तबधाऽऽदिभेदेन प्रकारताभेदादेकस्या अभावातभावेऽपि च द.
दापत्तेः तयाऽपिहित्वाऽऽदिजनकतावच्छेदका मानसत्वव्याप्या यस्य प्रत्येकानतिरिक्तत्वेन एकधर्मावच्छेदेन द्वित्वाऽऽदिपर्याप्ति
नानाजातयो वाच्याः, अन्यदा कदाचिद् द्वित्वं कदाचित्रित्व. प्रसङ्गादू.धर्मगतद्वित्वस्यैव तत्पर्याप्त्यवच्छेदकताऽवच्छेदकत्व- मिति नियमो न स्यात्। न च स्मृतित्वव्याप्यत्वमेव तासांन कुतः, स्वीकारे च तत्राऽपि द्वित्वस्य वास्तवस्यानावाद रूपत्वरसत्वाऽऽ. शति वाच्यम्; यद्यक्तिविशेष्यत्वैकस्मरणं कस्याऽपि न जादिप्रकारकबुयिविषयत्वस्यैव गौणस्य स्वीकारे,तत्पर्याप्स्यवच्छे
तं, तत्र स्मरणाऽनुभवकार्यकारभावकल्पने संस्कारव्यवधादकाऽऽदिगवेषणेऽनवस्थिते वास्तवद्वित्वाऽऽद्यभावे ज्ञानाऽऽकार- नेन क्षणविलम्बे च गौरवात,म्मृतित्वव्याप्यत्वेऽपि स्मरणात्मतापर्यवसानेन साकारवादप्रसङ्गात् । तस्माद व्यत्वाव- कैकत्वबुद्धिकल्पनाक्षणे मानसोत्पत्तौ बाधकाजावादुपनायका. च्छिकरवाऽऽदेः पर्याप्तिस्वीकारेऽनेकान्तवाद पचानाविला व्य- नघटितसामग्रीसत्त्वात् मानसं प्रति तत्तत्म्मृतिसामच्या प्र*"दासेण मे नरोकीमो,दासो वी मेरो वि में" इतिन्यायः ।। तिबन्धकस्वकल्पने च महागौरवात् । सन्तु वाचाक्षुषत्वाऽऽदि
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org