________________
एय
(८) सामान्यविशेषविचारः । (२) सप्तम्यां नयविज्ञागोपदर्शनम्। (१०) एकत्रानेकाऽऽकारा प्रमाणधीः । (११) नयानां प्रमाणाप्रमाणत्वनिर्णयः । (१२)
यादी नमनं तत्साधनंनिमित्तं बौद्धाऽऽदिनयपरिग्रहा अपि गुरूपर्यायाऽऽदिव स्तुप्राया फोन मिष्यारूपा इत्यादिनिरूपणम् । (१३) विभाग द्रव्यपर्यायार्थिकतथा नयस्य संपतो दैविध्यम् ।
(१४)शेष व्यय सामान्यविशेषशयाच्यावित्यत्र विचारः । (x)र्थिकपर्यायार्थिकनयोगमा दिनानामन्त
र्भावः ।
(१६) सप्तसु नैगमादिषु भूलनयेषु विचा
मतसंग्रहः ।
(१७) सिद्धसेनदिवाकरमते पम् नयाः, नैगमस्य संग्रहव्यवहारयोरन्तर्भावात् ।
(१०) प्रस्थकसतिप्रदेशान्तेन नयप्रमाणपरामर्शः । (१६) तत्र प्रस्थकदृष्टान्तः ।
(२०) वसतिदृष्टान्तः ।
(२१) प्रदेशदृष्टान्तः ।
(२२) सर्वे नयाः स्वस्वस्थाने शुरूाः ।
(१८५३)
अभिधानराजेन्द्रः ।
(२३) १०० सप्त शतानि नयाः ।
( २४ ) असंख्याता नया इति मतान्तरनिरूपणम् । (२५) निक्षेपनययोजना |
(२६) पर्यायार्थिकनवयोनियो विचारः । (२७) तौ सव्यपेक्षौ प्रमाणम । (२०) यदू दर्शनं यस्मान्नयाद् जातं सामान्यतस्तनिरूपणम् । (२९) निकायव्यवहारयोः सर्वनयान्तनवः । (३०) दिगम्बरमते नयाः ।
(३१) व्यवहारनयात् साङ्ख्यं प्रवृत्तम् । (३२) वेदान्तिसात्यदर्शनयोः शुका (३३) नैगमस्व संग्रहम्यवहारयोरन्तमांकः ।
( ३४ ) ये शब्द नया ये चार्धनयास्तेषां निरूपणम् । (३५) नयत्यादिष्वपरिमितेषु दर्शनेषु यस्य मिध्यात्वं यस्य च सम्यक्त्वं तनिरूपणम् । (३६) नयफलविमर्शः । (३७) ज्ञानक्रियानयद्वारे संग्रहाऽऽदीनां समवतारो भवतीति तत्स्वरूपनिरूपणम् ।
(३०) नयानां पार्थक्ये यैः समवतारः, यत्र धाऽनवतारस्त त्रिरूपणम् ।
(३६) आलोचनाऽऽघटनानां निरूपणम् ।
(१) अथ नयनितिमादसनत वातोऽहना वत्पुणो व में नवणं । बड़ा पञ्जायाणं संभवओो सो नमो नाम ॥ १४ ॥ स एव बक्ता संभवद्भिः पर्यायैर्वस्तु नयति गमयतीति नयः । अपना नीयते परिच्यिते अनेन अस्मिन् मा बेति नयः अनन्तधर्माध्यासिते वस्तुन्खेकांशग्राद को बोध इत्यर्थः । यदि वस्तुनः पर्यायाणां संभवात
४६४
Jain Education International
य
यवनमधिगमनं परिच्छेदनमसौ नयो नाम ॥ ११४ ॥ बिशे० । द हि जनमत संक प्रायमिति तत्परिच्छेदकेन प्रमाणेनापि तथैव भवितव्यमि त्यसंकीर्णप्रतिनिधतधर्मप्रकारकम्यवहारसि नयानामेव सा मर्थ्यम् । नयो० ।
(२) नयतस्वं प्ररूपयन्तिनीयते येन श्रुताऽऽरूपप्रमाणविषयीकृतस्यार्थस्यांशस्तदितरांशीदासीन्यतः स प्रतिपतुरभिप्रायविशेषो नयः ॥ १ ॥
कवचनमत तेनांशाचा या येन परामर्शविशेषेण भुतप्रमाणप्रतिपद्यवस्तुनो विषयक्रियन्ते तदितरांशीदासीन्या पेक्षया सनयोभिधीयते प्रतिक्षेपे तु तदानास ता प्रणिष्यते ( 'णयाभास' शब्दे ) ।
प्रत्यपादयाम च स्तुतिद्वात्रिंशति" अहो ! चित्रं चित्रं तब चरितमेतन्मुनिपते !, काना विविधविषयष्यतियश्चिताम् । विपक्कापेक्षाणां कथयसि नयनां सुनयतां, विपक्षेष्तृणां पुनरिह विभो ! दुश्नयताम् ॥९॥"
66
निःशेषांशजुषां प्रमाणविषयीचूयं समासेडुषां, वस्तूनां नितांशकल्पनपराः सप्तताऽसाि औदासीन्यपरायणास्तदपरे चांशे भवेयुर्नयाखेदेकान्तकलपकतुपास्ते स्युस्तदा दुर्जयाः १" रत्ना० ७ परि० ।
,
(३) नयलॠणे नयस्वरूपोपपत्तिमाहसच्चाऽसच्चाऽऽयुपेतार्थे व्यपेक्षावचनं नयः । न विवेचयितुं शक्यं विनाऽपेक्षां हि मिश्रितम् ॥ २ ॥ ( सच्चाऽसच्चेति ) सवाऽसच्चाऽऽदयो ये धर्माः, आदिना नि त्यानित्यस्वजेामेाऽऽदिरिति परिग्रहः । तैरुपेतास्तदात्मका येथाः जीवयः तेष्वपेज्ञावचनं प्रतिनियतधर्मप्रकारकापेक्काऽशाब्दबोधजनकं वचनम, नयवाक्यमित्यर्थः । इदं वचनरूपस्य नयस्य लक्षणं, ज्ञानरूपस्य तु नवस्य अपेक्काऽऽत्मकशाम्यत्वमेवेति अपेक्षात्वं च क्षयोपशमजभ्यतावच्छेदको जातिविशेषो विषषताविशेषो वेत्यन्यदेतत् ॥ मनु घटोऽस्तीत्यादिवाक्यश्रवणादू घटविषयकं शाब्दानं मम जातमित्येव लोकाः प्रतियसि तु तत्रापेक्षा 33त्मकनयज्ञानसत्वे किं प्रमाणम् ?; अत श्राह-दि निश्चितं, मिश्रितं विरुद्ध प्रतीयमानेननाधर्मैः करम्बितं यस्तु अपेक्षांविना विवेचयितुं विवदितिधर्मप्रकार कनिक्षेपविचीकर्तु न शक्यम् तषिद्धधर्मवत्ताज्ञानस्यानपेक्का सम कस्या [स्वा]नुपपतेर्वाध तिबद्ध्यताऽभ्यच्छेदककोटी लाघवेनानायकस्यैव निवे शात, अव्याप्यवृतित्वज्ञान कालीनाऽऽहार्षदोषविशेषजन्याऽऽद्दीनामपेक्ष कल्प्रेनैव तारक विशेषानुपादानात । तथा चत कर्मप्रतिपक्षधर्मवत्तया तेऽपि तयाायमानस्य। [35हा
शेषजन्या] अदीनामपेक्षा मकतयान्यथानुपपत्तिरेवाsपेक्कार मानम्, तस्या एव सर्वतो बलवत्प्रमाणत्वात् । तदाह श्रीहर्ष"अन्यथानुपपतिको स्तु वस्तुप्रसाधिकाका विनश्वरवैमत्वं यतः साधिका |१| इसिन यापेक्षां विना अकिकोऽपि व्यवहारः संगच्छते, अप्राऽऽद्यवच्छेदेन कपिसंयोगान्नाववति 'दस्त्व पेक्षाप्रसाधिकेति पाठः स्यात् ।
.
-
For Private & Personal Use Only
www.jainelibrary.org