________________
मोक्कारसहियपच्चक्खाण
यदाह
" असणं मोह्मणसजुग मुमाजगाराऽऽ
जगविही
श्री
सुरणा55, मंडपनि विशेषं ॥ १ ॥ " पानं सौवीरयवादिधावनं सुराऽऽदि सर्वश्वापकाया कर्कट जादिकं च ।
( १८५२ ) अभिधानराजेन्द्रः ।
यदाद
"पाणं सोचीरजयो दगा 555 बिसुरा55
बेव
आउक्काओ सम्वो, कक्करुगजलाऽऽश्चं च तहा ॥ २ ॥ " खायं पृष्टवान्यशुमपर्यटकाखर्जूरनालिकेराका ट्याम्र पनसाऽऽदि ।
यदाद
39
" भत्तोसं दंताऽऽई, खज्जूरगनालिकेरदक्खाऽऽई । कक्कमिश्रं बगफणसाऽऽ-इ बहुविहं वाइमं श्रं ॥ ३ ॥ खाद्यं दन्तकाष्ठताम्बूल तुझसि कापिएडार्जक मधुपिप्पल्यादि ।
यदाद"चितं तुलसी कुमगाई।
पिप्पला भगदा साइमं होइ ॥ ४ ॥" (गति) सुण्डी हरीतकी पिप्पली मरीच जीरक अजमक जातिफल जात्रा-पेष्टीमधुतमालपत्र पञ्जा-लय-कालीविम-मि-अजमोद कुणी विणीबाबा फरक मुस्ता-कराटाचेि कर्पूर-सौवन-हरका बिभीतक कुन हो - बब्बूल-धव खदिर. rassदिच्छलीपत्र- पूग-हिङ्गु-लाष्टक - हिङ्गुत्रेवी सु-पञ्चकूल जवासकमूल यायची-तुलसी कपूरी कन्दादिमीर भाग्यप्रवचनसारोकाराभिप्रायेण स्वाद्यम, कल्पवृत्यनिप्रायेण तु खाद्यम, अजमकं खाद्यमिति केचित् । सर्वे स्वाद्यम् एलाकराऽऽदिजसं च द्विविधाऽऽदारप्रत्याख्याने कल्पते । वेसण-विरहाली-सोना-कोटमी श्रामला-गराठी - बागोली-कचचिलीचूरपत्रप्रमुखं खाद्यत्वाद् द्विधाऽऽहारे न कल्पते । त्रिविधाउदारे तु जलमेव कल्पते। शाखेषु मधुगुडशर्कराखण्डद्यपि खाद्या शर्करादिजलं कादिच मानकतयोकमपि द्विविधाद्वारा न ते उदयापणारे, पण वह साइमं गुमाईचं पढिचं अम्मित चिि श्री जणगंति नाऽऽयरिश्रं " ॥ १॥ अनाहारतया व्यवहियमाणान्यपि प्रसङ्गतो दर्श्यन्ते । यथा-पञ्चाङ्गनिम्ब- गुडूची- कमूकिरि धातुं प्रतिविस-वीमि कडिका-हरिद्वा-रोहिणी उपलोड
1
वज्र-कला-मासो-नाहीपीओ-दर मील उणि बदरी-कंधेरिकरीरमूल-पुंग्राम-मजीटोलकुंबर- त्रिककुद प्रभूत्यनित्वादानि रो गाऽऽद्यापदि चतुर्विधाहारेऽप्येतानि कल्प्यानीति कृतं प्रसङ्गेन ।
निजयादाकारावाह· (अन्नत्थग्णाभोगेणं सहसागारे) श्रत्र पञ्चम्यर्थे तृतीया, अन्यत्रेति परिवर्जनार्थ:, यथा-'श्र न्यत्र द्रोणभीष्माभ्यां सर्वे योद्धाः पराङ्मुखाः ।' इति । ततोs न्यत्राना भोगात् सहसाकाराश्य, एतौ वर्जयित्वेत्यर्थः । तत्रानाभागोऽत्यन्तविस्मृतिः, बहसाकारोऽतिप्रयोगानवर्धनमि ति । ध० २ अधि० | पं० ब० । अन० । प्रच० । ल० ।
परिमानन्दसागरगतिप्रश्न यथा
नमस्कारसहित प्रत्याख्यानं प्रत्याख्यानमध्ये पृथरा वा है। तेन प्रत्याख्यानेन श्राद्धः पौरुषीं यावत्स्थितस्तस्य पौरुष्या लामो द्विघटिसको वा ? इति प्रश्ने, उत्तरम् - नमस्कारसहि
Jain Education International
गय
प्रत्याख्यानं दिनमध्ये श्रायाति, न तु रात्रिमध्ये, तथा तत्प्रया पौरुषी यावदनुपयोगेन स्थीयते तदा न ला भाय, उपरंगपूर्व तु बाजायति । २ प्र० डी० ३ उल्ला० । मोरिहनमोऽई पुंजिने, ०म०
पाति महागाव, गोवा अहिसात्रयाऽऽऽडुग्गेहि । परतपाणियाणि य, वाणि पार्श्वेति तह चेव ॥ जीवनिकाया गावो, ते पार्लेति ते महागोवा । मरणाsssयाहि जिणा, निव्वाणवणं च पार्श्वेति ॥ ते नवगारित्तणतो, नमोऽरिहा जवियजीवलोगस्स । सव्वस्सेह जिविंदा, लोगुत्तमभावतो तह य ॥
S.
यथा गोपाः गाः पालयति रक्षन्ति अहियापदाऽऽदिदुर्गेच्या बनानि च पानीयानि प्रापयन्ति तथैवा
एव गावः जीवनिकायगावः, तान् ते नगवन्तोऽर्हन्तो जिना महागोपाः पालयन्ति रहन्ति मरणाऽऽदिनयेभ्यो, निर्वाणवनं च प्रापयन्ति । एवं ते जिनेन्द्रा इढ अस्मिन् जीवलोके उपकारित्वतो देतो। सर्वस्य भन्यजीवलोकस्य नमोऽदीः ।
एवंप्रकारेण नमोऽस्तो गुणाः प्रतिपादितः । साम्प्रतं प्रकारान्तरेण नमोस्तु गुणानिधाऽउद्द रागोसकसाए, इंदियाणि य पंच वि ।
परीस उवसग्गे, नामर्थता नमोरिहा ।। रागद्वेषकपायानिन्द्रियाणि पञ्चापि परीचहानुपन नम यन्तो नमोऽर्हाः। इति गाथासमासार्थः । श्र०म०१ अ०२खएम । - स्त्री० । श्रौचित्येन नमनशीलतायाम, द्वा० एम्मया-नम्रता१२ द्वा० ।
नर्मदा श्री रेवायचे अमरकारकाद्गस्य पश्चिमसमुई प्रविष्टे नदीभेदे, " दिवा काकरचादू भीता, रात्रौ तरति नर्मदाम् | आव० २ श्र० ।
"
णय - नत - त्रि० । प्रीभूते, सुत्र० १० २ अ० २ उ० । शा० ।
प्राचा० ।
नय - पुं० । नयत्यनेकांशाऽऽत्मकं वस्त्वेकांशावलम्बनेन प्रतीतिपथमारोपयतीति, नीयते वा धनेन तस्मिन् ततो वा नयनं नयः । ४० १ ० ० ० नीयते परिष्पितेनेनास्मादिति वा नयः । श्रनन्तधर्माऽऽत्मकस्य वस्तुन एकांशपरिच्छितौ, अनु० । स्था० आ० म० । अनन्तधर्माऽऽत्मकस्य वस्तुनो धमकावलम्बनेन प्रतीत प्रापणे, उत्त० १ श्र० । "नयंतीति नया वत्युतत्सं अवचोमोयरं पावयति ति” । अन्ये भणन्ति-नयन्तीति नयाः कारकाः, व्यज्जकाः, प्रकाशका इत्यर्थः । श्र० चू० १ उ० । नि० चू० । बिशे० ।
विषयसूची
(१) नयनिकिः ।
(२)
नयलकणनिरूपण पुरस्सरं नयतत्वप्ररूपणम् । (३) नयस्वरूपोपपत्तिः ।
(४) वस्तूनामनन्तधर्माऽऽत्मकत्वनिरूपणम् । (५) नय इति यदुच्यते, यावद्भागश्चायं तन्निरूपणम् । (६) नयार्थी आपेक्षिकाः। (3)
अपेक्षा 53/मकं चाक्यं नमः ।
For Private & Personal Use Only
www.jainelibrary.org