________________
(१८५१) एमोक्कार
भनिधानराजन्यः ।
णमोकारसहियपच्चक्खाण विषयसूची--
तद्वतो धमः, तथेहापि तीर्थकरसिद्धाऽदीन शपमा(१) नमस्कारस्य व्याख्यानार्थमुत्पत्ति-निक्षेप-पद-पदा
नस्याधर्मः, संस्तुवतस्तु धर्म इत्यहंदादिभ्यः फलर्थ-प्ररूपणा-वस्त्वाक्षेप-प्रसिद्धि-क्रम-प्रयोजन-फल
प्राप्तिसमर्थनम्। रूपाणां द्वाराणां संग्रहः।
(१७) सरागद्वेषवात कृतार्थाजावाबाऽऽचार्योपाध्यायसा(२) नमस्कारोत्पनिद्वारविस्तरे ज्ञानशब्दयोनित्यत्वानि
धवो वन्दनीया न वेत्याक्षेपपरिहारौ। त्यस्वविचारः।
(१६) साध्वादीनां दानमुपकारं यथा करोति नैवं जिनाऽ5(३) निक्षेपद्वारे नाम-स्थापना-व्य-जावनेदेन निकेप
दीनां नमस्कारपूजा, तत्कथमसौ धर्मनिमित्तेतिशस्य चातुर्विध्यम।
कानिरासाय युक्तिप्ररूपणम् । (४) पदद्वारे नामिक-नैपातिकोपसर्गिकाऽऽख्यातिकमिश्रोदेन पदस्य पञ्चविधत्वम ।
(२०) परिणामविशुद्धिमिच्छता जिनाउदीनां नित्यमेव व्यसंकोचो न भावसकोचः, नावसंकोचो न
J पूजा विधेयेत्युपसंहारः । छत्र्यसंकोचः. व्यसंकोचो भावसंकोचश्व, न णमोकाराणज्जात्त-नमस्कारनियुक्ति-स्त्री. । नमस्कारप्रतिव्यसकोचो न नावसंकोच इति भङ्गचतुष्टयप्रतिपा. पादकाऽऽवश्यकनियुक्तिगाथाकदम्बे, आ० क० । दनपुरस्सरं पदार्थहारम्।
णमोकारसहियपच्चक्खाण-नमस्कारसहितप्रत्याख्यान-न। (६) प्ररूपणाद्वारे "किं कस्य केन क्व कियश्चिरं कतिविधो वा नमस्कारः," "इन्द्रिय काययोगवेदकषायलेश्या
प्रद्धाप्रत्याख्यानभेदे, (ध.) ऽऽहाराऽऽदिचरमान्तः," इत्यादिषट्प्रकारनवप्रका
साम्प्रतं सूत्रार्थोंराभ्यां प्ररूपणाया द्वैविध्यम्।
उम्गए सूरे नमुकारसहियं पच्चक्खाइ, चउन्विहं पि नमस्कारपाठस्य युक्तायुक्तत्वे विद्यार्यमाणे पञ्चपद.
आहार-असणं पाणं खाश्मं सामं, अन्नत्यागानोगेस्य सर्वश्रुतस्कन्धाज्यन्तरजूतत्वं, नवपदस्थ पृथक
णं सहसागारेणं वोसिरह। श्रुतस्कन्धत्वमित्यत्र श्रीमहानिशीथसूत्रसंवादः। नमस्कारसुत्रसंपत्स्वष्टषष्टिवर्ण-नवपदविवेचनम् ।
उगते सूर्य, सूर्योमादारभ्येत्यर्थः । नमस्कारेण परमे
ष्ठिस्तवेन सहितं युक्तं नमस्कारसहितं, प्रत्याख्याति " सर्वे (६) बस्तुधारे गुणगुणिनोभेदाभेदपकनिरूपणपुरस्सरम
धातवः करोत्यर्थेन व्याप्ताः" इति न्यायाद् नमस्कारसहित हत्सिद्धाऽऽचार्योपाध्यायसाधूनां नमस्कारार्हत्वे मा
प्रत्याख्यानं करोति, विधेयतयाऽभ्युपगच्छतीत्यर्थः । इदं गुरो. गंदेशकत्वाऽऽदिगुणनिरूपणानन्तरं संसाराटबीमार्ग.
रनुवादभनया वचनम् । शिष्यस्तु 'प्रत्याख्यामि' इत्याह । एवं देशकत्व-जनसमुननिर्यामकत्व-वविधजीवनिकाय
व्युत्सृजतीत्यत्रापि वाच्यम् । कथं प्रत्याख्याति ?, इत्याह-चतु. गोपनत्वं प्ररूपयाईदादीनां नमस्कारफलप्रदर्शनम् ।।
विधमप्याहारमिति न पुनरेकविधाऽदिकम, आहारमभ्यव(१०) आक्केपधारे सिद्धसाधुज्यामेव द्वाभ्यां नमस्कारः कथं
दाय, व्युत्सृजतीत्युत्तरेण योगः। इदं चतुर्विधाऽऽहारस्यैव भ. न?,परिनिर्वृतादादीनां सिम्शब्देन, आचार्याऽऽदी
बतीत्युक्तमेव, रात्रिभोजनतीरणप्रायत्वादस्य, तथा मुहूर्तमान नां संसारिणां साधुशब्देन ग्रहणात् । तथा ऋषभाजि
नमस्कारोचारणावसानं च । ननु काबस्यानुक्तत्वात्सङ्केततसंभवाऽऽदिभ्यो नामग्राहं तीर्थकरेज्या, सिकेभ्यो
प्रत्याख्यानमेवेदम् । मैवम् । सहितशब्देन मुहूर्तस्य विशेषणात् । ऽपि एकद्वित्रिचतुष्पश्चाऽऽदिसमयेभ्यो यावदनन्तसि
अथ मुहूर्त शम्दो न श्रूयते तत्कथं तस्य विशेष्यत्वम् । सच्यतेडेज्यस्तीलिङ्गप्रत्येकबुद्धाऽऽदिविशेषणविशिष्टज्य
अमाप्रत्याख्यानमध्येऽस्य पाठबलात्,पौरुषीप्रत्याख्यानस्य च बइत्यनन्तभेदस्य नमस्कारस्य पञ्चविधत्वं न युज्यते
क्ष्यमाणत्वादवइयं तदाग्मुहूर्त एवावशिष्यते । अथ मुहूर्त. इति पञ्चविधनमस्काराऽऽक्षेपः।
द्वयाऽऽदिकमपि कुतो न लभ्यते? उच्यते-अल्पाऽऽकारत्वादस्य, (११) प्रसिद्धिद्वारे तदाकेपस्य प्रतिविधानम् ।
पौरुष्यां हि षमाकाराः, तदस्मिन् प्रत्याश्याने आकारद्धयबति (१२) महारेऽहंदादीनां नमस्कारे पौवापर्यक्रमव्युत्कमा
स्वल्प एव कालोऽवशिष्यते, स च नमस्कारण सहितः, पूर्णेऽ. केपप्रतिविधानविस्तरः।
पि काले नमस्कारपारमन्तरेण प्रत्याख्यानस्याऽऽपूर्यमाणत्वात, (१३) प्रयोजनफलद्वारयोरैहलौकिकपारलौकिकफलप्रद-- सत्यपि नमस्कारपाठे मुहूर्ताभ्यन्तरे प्रत्याख्यानभङ्गात् । त. शनम्।
रिसमेतत्-मुहुर्तमानकालं नमस्कारसहितप्रत्याख्यानमिति । (१४) द्विविधेऽपि फले दृष्टान्तपञ्चकप्रदर्शनम् ।
अथ चतुर्विधाऽऽहारमेव व्यक्त्या प्रदर्शयति-अशनम् १,पानम्
२, स्वादिम ३, स्वादिम चेति ४ातत्राश्यते इति अशनम, 'अश (१५) अर्हतां पूजाफलदत्वं किमस्ति,न वेति विचारविस्तरः।
प्रोजने' इत्यस्य ल्युमन्तस्य नवति । तथा-पीयत इति पान(१६) जिनाऽऽदिपूजाऽर्थ सोपपत्तिकप्रमाणोपन्यासः ।
म, 'पा' धातोः। तथा-खाद्यत इति खादिमम, 'खारज. (१७) "हिनस्मि हरिणाऽऽदीन, मृषा नाषेऽहं, तभाषणा- करणे'श्त्यस्य वक्तव्यादिमत्प्रत्ययान्तस्य । एवं स्वाद्यत इति
सच बञ्चयामि देवदत्ताउदीन, धनमपहरामि ते- स्वादिम, 'स्वद आस्वादने' इत्यस्य च रूपम् । अथवाषामेव, परदारान् निषेवेऽहम्" इत्यादिचिन्तयान हि
स्वाद्यं स्वाधं चेति । भशनाऽऽद्याहारविभागश्चैवं श्राडवि. तेषां चिन्तितानां तत्काल कोपाऽऽदिसंभूतिः, तथापि धिवृत्तौ-"प्रशन-शाल्यादि सक्त्वादि पेयाऽदि मोदकाऽऽदि
हिंसाऽऽदिचिन्तकस्याधर्मः, दयाऽऽदिसकल्पतस्तु] कीराऽऽदि सूरणाऽऽदि मएमाऽऽदि च । Jain Education International For Private & Personal Use Only
www.jainelibrary.org