________________
(१०५०) यामोक्कार अनिधानराजेन्द्रः।
सामोक्कार भोऽशुभो वा परिणामः सदैव बाह्याऽऽलम्बनत एष प्रवर्तते । ननु मुनेवेषो मुमिवेषस्तेन छनोविज्ञातो य उदायिनृपमारकाचित्तधर्मत्वात,विकानवदिति। यथा विज्ञानं बाह्यं नीसपीता35. दिस्तस्मिनिःशीलेऽपि मुनिबुद्ध्या दानं दददाता मुनिदानफलं दिकं वस्तु विना न प्रवर्तते, एवं परिणामोऽपाति नावः । त. स्वाऽऽदिकं प्राप्नोति, इत्येतद्भवतामपि तावत्संमतम, तथा स्मादिड मोक्षाधिकारे शुजवाहाऽऽलम्बनप्रयत्नो मोकार्थिना- तेनैव प्रकारेण कुत्सितलिङ्गी कुलिङ्गी सरजस्काऽऽदिस्तस्मै मिति ॥ ३२८६॥
दाता कुलिङ्गदाता, सोऽपि किं न मुनिफलं प्राप्नोति, मुनिबुद्धअत्र परःप्राऽऽह
स्तस्यापि तत्र सझावात् ?, शति ॥ ३५६१॥ जत्तो तत्तो व मुभो, होइ किमा-लंबणप्पजेएण ।
गुरुराहजह नाऽणाऽऽश्रवण ओ,विवरीयानो विसोन तहा।३२७७। जं थाणं मुणिलिंग, गुणाण मुन्नं पि तेण पमिम व्व । ननु यतस्ततो वाऽऽसम्बनात शुभपरिणामो प्रवतु, किमिह शु
पुज्ज थाणमईए, वि कुझिमं सव्वहा जुत्तं ॥ ३२ ॥ प्राशुभनेदत प्रासम्बनप्रभेदेन-किमिति शुनाऽऽसम्बनादेच शुभः परिणाम इष्यते !,इति भावः। गुरुराह-(जहणाऽणाऽऽसंवणश्रो
यस्मान्मुनिलिङ्ग कानाऽऽदिगुणानां स्थानमाश्रयः, तेन तस्माति) यथाऽनासम्बन मालम्बनरहितः शुभपरिणामोन प्रव
कस्याऽपि मायाविनः संबन्धि तच्चून्यमपि गुणरविकातं पातते, तथा विपरीतादप्यशुभाऽऽलम्बनादसौ न भवति, अन्यथा
पाणाऽऽविनिर्मिताऽहत्प्रतिमावत्स्थानमत्यापि पूज्यम् । कुलिङ्गं नीलादेरपि ालाऽऽदिशानोत्पत्तिप्रसादिति ॥ ३२०७॥
तु सर्वथा पूजयितुं न युक्त, कानाऽऽदिगुणानां सर्वथैवाऽनाश्रययदि विपरीताऽऽलम्बनान्न शानः परिणामः,ताकतोऽसौ | त्वादिति ॥ ३२९२ ॥ प्रवति', इत्याह-
पुनरपि परः प्राऽऽहकिं तु मुजाऽऽवणो,पारण मुभो वि धम्मो इयरो।। नणु केवलं कुलिंगे, वि होइ तं भावझिंगो न तो । जं होइ तं पयत्तो, सुजासुनाऽऽदाणवोसग्गो ॥३२॥ मुणिलिंगमंगजावं, जाइ जो तेण तं पुजं ॥३२॥३॥ सुगमा, नवरं शुभस्याऽऽलम्बनस्याऽऽदाने,अशुभस्य तु त. ननु केवल केवलकानं कुलिङ्गेपि वर्तमानानामन्यतीथिकानां स्य ग्युत्सर्गे शुनपरिणामार्थिना प्रयतः कर्तव्य इति ॥३२॥ भवतीत्यागमे भूयते, तकिमिति स्थानबुद्ध्या तत्पूज्यं नेप्यते । प्रायोग्रहणस्य व्यवच्छेद्यमाह
गुरुराह-तत्केवलज्ञानं भावलिङ्गतो भवति, न पुनस्ततः कुअन्नाणिणो मुणिम्मि वि,न सुभो दिट्ठो सुनोय निस्सीले । लिङ्गात्, तस्य केवलकानानत्वात् । मुनिलिङ्ग पुनर्यस्मादना. जइ परिणामाउ चिय,फलमिह किं पत्तचिंताए३२॥
वं केवलज्ञानस्य कारणतां याति, तेन तस्मात्तत्पूज्यमिप्रज्ञानिनोऽभव्यस्य दुरभव्यस्य वा शुभाऽऽलम्बनरूपे मुना
ति ॥ ३२६३ ॥ पिन शुजपरिणामो दृष्टः, शुनश्चाऽसौ तस्य निःशीले नास्ति
(२०) तदेवं कोपप्रसादविरहाऽऽदीन् पञ्चापि परोपन्यस्तहेकाऽऽदौर,ततोऽनन्तरगायायां "सुभालंबणोपारण सुभो तून्निराकृत्योपसंहरमाहवि" (३२८८) इत्यत्र "प्रायेण" इत्युक्तमिति भावः। प्रेरकःप्रा- तेण मुहाऽऽलंबणओ, परिणामविमुकिमिच्छया निच्चं । ह-ययेवं, त_न्यत प्रेर्यमापन,परिणामादेव भवद्भिस्तावत्फ
कज्जा जिणाऽऽइपया, जव्वाणं बोहणत्थं च ॥
३४॥ लमिभ्यते, ततः किं पात्रापात्रचिन्तया !, इति । अयमत्र भा. धार्थ:-यदि निःशीलेऽपि पात्रे शुनपरिणामो हष्टः,'शुनपरि
येनैवं, तेन तस्मात्परिणामाविशुलिमिच्छता कार्या विधेया णामाच शुनं फलं भवति' इति भवद्भिरपि प्रागसकूद समर्थि
जिनाऽऽदीनां नित्यमेव पूजा । कुतः?, इत्याह-शुभाऽऽलम्बनतः तं, ततः किं सुशीलनिःशीलपात्रचिन्तया, निःशीलेऽपि पात्रे शुभाऽऽलम्बनरूपत्वात् । न केवल स्वपरिणामषिद्धिनिमित्तं, राजपरिणामदर्शनात, तस्माश्च शुभफलभावात, इति ॥३२८६॥ प्रन्यजनावबोधनार्थ च विधेथा जिनाऽऽदिपूजा । तदर्शने घभत्रोत्तरमाह
नेके व्याः प्रतिबुध्यन्ते, जिनधर्ममासादयन्ति, समासादिते च मुहपरिणामनिमित्तं, होज मुहं जइ तो मुहो होज । स्थिरीनवन्ति । अत एव सत्करणकारणानुमोदनाऽऽदिप्रवृत्त. नम्पत्तस्सव न उसो,सुहो विवज्जासनावाओ॥३२॥
संवेगातिशयाक्षपितकर्मणोऽन्तकृत्केवलिनोभूत्वाऽनन्तेन काननु तस्य मिथ्याष्टः शुभपरिणामनिमित्तं शुभपरिणामहे
लेनाऽनन्ताः सिकान्ते सिकाः श्रूयन्ते ॥ इति सप्ततिगाथार्थः सुकं शुभं फलं स्वर्गाऽऽदिकं प्रवेत, को वैन मन्यते, यदि त
॥३२॥ तदेवमवसितः पञ्चनमस्कारः। विशे। ल । ध०। स्याऽऽदित एव तकोऽसौ निशीलपात्रविषयपरिणामः गुभो
("णमोऽत्यु ण अरिहंताणं भगवंताणं " इति शक्रस्तवः भवेत् । न चोम्मत्तस्येव तस्याऽसौ शुनः। कुतः, इत्याह-वि.
'चेइयवंदण' शब्दे तृतीयन्नागे १३१७ पृष्ठे, “णमो जिणाण पर्यासभावानिःशीलेऽपि सुशीलाध्यवसायादिति कुतस्तस्य
जियनयाणं" इति च तस्मिनेष शब्दे १३१७ पृष्ठे " सिका. फवं शुभम् , इति । यदप्यस्मानिरुक्तम्-"सुनो य निस्सीझे"
ण बुझाणं " इत्यपि तस्मिन्नेव शब्दे १३१५ पृष्ठे (३२८४) इति, तदपि तदपेक्यैव । स हि मिथ्यारष्टिस्तं शुभप
सूत्रपारक्रमेणोक्तः । व्याख्या चैषां प्रतिपदं तत्तत्स्थानेषु । रिणाम मन्यते, तस्ववेदिनस्तु तस्य शुभत्वं नेच्छन्त्येव, विपर्या
"क्को वि णमुक्कारो, जिणवरवसनस्स बरूमाणस्स । सादिति ॥३२१०॥
संसारसागरात्रो, तारे नरं व मारि व ॥१॥" इत्यपि पुनरपि परः प्राऽऽह
"चेयचंदण" शब्द तृतीयत्नागे १३५० पृष्ठे उपपादितम् । ना मुणिवेसच्चन्ने, निस्सीले वि मुणिबुछिए देवो। ।
" जो देवाण वि देवो " इत्यपि तत्रैव पृष्ठे निरूपितम)
“सर्वान देवान्नमस्यन्ति, नैक देवं समाश्रिताः । जितेन्द्रिया पावइ मुणिदाणफलं, तह किं न कुलिंगदाया वि॥३२॥१॥ जितक्रोधाः, दुर्गाण्यतितरन्ति ते ॥ ९ ॥" द्वा ०१२ द्वा०। Jain Education International For Private & Personal Use Only
www.jainelibrary.org