________________
(१४) णमोकार अनिधानराजेन्डः।
गामोकार मः, किं तु स्वपरिणामशुद्धितः । सा च परिणामबुद्धिः पूजा- पृया मुत्तिगुणाणं, संबंधे फलमितीह को हेऊ ? । याः परेणापरिग्रहेऽपि ध्रुवा निश्चिता स्वसंवेदनसिद्धा सम
अन्नो परिणामाश्रो, तस्स य को केण मंबंधो ? ॥२०॥ स्ति, ततस्तदारम्भो नमस्कारपूजाऽऽरम्न इति ॥ ३२७२ ॥
हिययत्यो * परिणामो, बज्झत्थावंबणनिमित्तमिसागो । किश्व-दानस्यापरिग्रहत्वमन्युपगम्योक्तं,
दे फलं सब्बो च्चिय, सिकगुणाऽऽश्रवणो चेवं ॥३५८१।। वस्तुतस्तु तन्नास्त्येवेति दर्शयन्नाह.
सुगमाः ॥ ३२७६ ॥ नवरम (प्येत्यादि ) परिहारवचन, यह चोयगमाणुमोयग-मणिसेहगमेव संपयाणं ति ।
पूजा च मूर्तिश्च गुणाश्च, तेषां पूजामूर्तिगुणानां त्रयाणामपि, वडुमणिपडिमाsss जमो,न दाणमपरिग्गहं तेण ।३२७३। संबन्ध एवाभिमतं फलमबाप्यत इतीह स्वगतविशुद्रप.
द यतो यस्मात्सतकृत्य सम्यग्वा प्रदीयते यस्मै तत्संप्रदा- रिणामादन्यः को देतुः?, न कोऽपीति । तस्य च स्वगतप. नम । तच्च त्रिविधम । तद्यथा-' दीयतां मां, बहुफलं
रिणामस्य का संबन्धः केनचिद् बाह्येन ? , न कश्चिदिति जवतां भविष्यति' इत्यादिवचनप्रपञ्चम किश्चित्प्रेरकं,यथा बटु
॥ ३२८० ॥ केवलं निजहृदयस्थानपरिणामो यथा बाह्याहब्राह्मणः, अपरं त्वित्थमप्रेरकमपि दानस्य ग्रहणपरिभोगाच्या
दाद्यालम्बननिमित्तमात्रकः सर्वोऽपि ददात्यभिमतफहमेवमनुमोदकं भवति । यथा मुनिः साधुः; अन्यत्तु पुष्पाऽऽद्यनिषे.
ममूर्तसिद्धगुणाऽऽलम्बनोऽपीति ॥ ३२८१॥ धादनिषेधक,ययाऽहत्प्रतिमाऽऽदि,सर्वत्र संप्रदानाऽर्थस्य विद्य- अथ यदुक्तं-"दूराऽऽभावसोवा,विफला सिद्धापूयत्ति" मानत्वात् । तेन तस्मान्न क्वचिदानमपरिग्रहमस्तीति ॥३२७३ ।। (३२२६) तत्र दराभावादित्यस्य तोनिराकरणार्यमाहअपि च-किमनया दानस्य परिग्रहापरिग्रहचिन्तया ?,
जह दुरत्थे वि घिई, बंधुम्मि सरीरपुबिलहेछ । __कार्यस्यान्यथैव स्थितत्वात; कथम् ?, इत्याह
ताणदोब्बवाइफलो, कत्थइ सोगाऽऽइमंकप्पो ॥३२८२।। दाणमपरिग्गहम्मि वि, धम्मो निययपरिणामसुखीयो ।
तह परिणामो सुच्छो, धम्मफलो हि दूरसंथे वि । अपरिग्गहे वि जइ सा,को नाम परिग्गहग्गाहो ?।३२७४।।
अविमुद्धो पावफलो, दुरासन्नं ति को भेओ ? ॥३२०३।। किं च परहिययनियया, मेत्ती नएहिँ संपरिग्गहिया।
अहवाऽऽयसनावोऽयं, परिणामो तेण सव्वमेवेह । हिंसासंकप्पो वा, जं धम्माधम्महेन त्ति ॥३२७५।।
दूरमहाऽऽलंबणओ,तस्साऽऽसन्न तो सव्वं ।।३२०४।।
यथा दूरस्थेऽपि बन्धौ बान्धवजने सुखिनि श्रुते तमुखवाएवं जिणाऽऽइपूया, सछासंवेगसुद्धिहेकओ।
तसिंकल्पजनिता धृतिः कस्याऽपि तद्वान्धवस्य दूरस्थअपरिग्गहा वि धम्मा-य होइ सीलव्वयाऽऽई व ।३२७६।। स्यापि शरीरपुबिबहतुवति, क्वचित्तु प्रस्तावे तस्मिन्नीप तिस्रोऽपि व्यक्तार्थाः ।। ३२७४।३२७५।३२७६ ॥
पुखिनि श्रुते शोकाऽऽदिसंकल्पस्तनुदौर्वव्याऽऽदिफलः संपद्य__ अथ "विमूर्ति नावात्" इत्यस्य हेतोनिरासार्थमाह
ते ॥३२८२।। तथा तेनैव प्रकारेण दूरसंस्थेऽपि सिकाऽऽद्यालम्बजं चिय मुत्तिविनत्ता, मुत्ता गुणरासो विसेसेएं ।
ने तद्गुण बहुमानरूपत्वाच्युद्धपरिणामः सद्धर्म फलोऽविशुद्धस्तु तेणं चिय ते पुज्जा,नाणाऽऽइतियं व मोक्खत्थं ।३२७७।
पापफलः संजायते । अतो दरस्थमासनं था सिकाऽऽद्या
लम्बनमिति को भेदः केय निष्फला तद्भेदचिन्ता ?, इत्ययस्मादेव मूर्तिवियुक्ता प्रमूळ मुक्ताः सिद्धाः, तेनैव ते श
धः ॥ ३२०३ ॥ अधना-आत्मस्वभावोऽयं तद्गुणबदमानरीरसंबन्धजनितसकल क्लेशविमुक्तत्वाद् गुणराशयः सन्तो
सक्कणशुनपरिणामस्तेन तस्मादिह यदनात्मस्वनावं किमपि विशेषेण मोक्वार्थ पूज्याः, झानाऽऽदित्रिकवदिति ।। ३२७७ ।।
वस्तु तत्सर्वमप्यस्य विपरीतरूपत्वाद् दरस्थमेव । अधाss. अपि च
सम्बनत आलम्बनभावमाश्रित्य चिन्स्यते, ततस्तहिं सर्वमप्यमुत्तिमश्रो दिन मुत्ती, पूइज्ज किंतु जे गुणा तस्स । ईत्तिकाऽऽदिक वस्तु तस्य यथोक्ताऽऽत्मपरिणामस्या 55सते मुत्तिविउत्तच्चिय,नणु सिकगुणा विसेसेणं ॥३२७॥ नमेवेति; अतः का सिकेषु दूरस्थता ?, इति ॥ ३२८४ ॥ मूर्तिभतोऽपि संबन्धिनी मूर्ति पूज्यते, किं तु गुणाः, ते च
अत्राऽऽक्केपपरिहारावादमूर्तिवियुक्ता एवामूर्ता एव । ततश्च “ न पूज्याः सिद्धाः, अमू- जइ सपरिणामउ चिय, धम्मोऽधम्मो न कित्य बज्केण । सत्वात्, नभावत," इति त्वदुक्तप्रमाणे विरुद्धाव्यभिचारित्वाद् जं बज्काऽऽलंबणओ,सो होइ तो तदत्यं तं ।।३२०५।। विरुद्धो हेतुः । तथाह्येतदपि शक्यते वक्तुम-पूज्याः सिद्धाः,भ
मनु यदि स्वगतपरिणामादेव धर्मोऽधर्मश्च भवति, तर्हि कि. मूर्तत्वास, मूर्तसाधुसंबन्ध्यमूर्तझानाऽऽदिगुणवदिति । अथ
मत्र बाहनाऽईसिकाऽऽद्याम्बनेनापेक्कितेन, स्वपरिणामत एव सिद्धगुणा अमूर्ती न भवन्तीति चेदित्याह-ननु सिकगुणाः
कार्यसिद्धेः तदपेकाया निष्फलत्वात् १, इति । सूरिराहविशेषेणैवामूती; मूर्तसाधुगुणा दिशानाऽऽदयो मूर्तीद- यस्मात्सोऽपि परिणामो बाह्याऽऽलम्बनत पच भवति, नाऽन्यव्यतिरिक्तत्वात् कथञ्चिन्मूर्ता अपि शक्यन्ते वक्तुम; सिगु- था, ततस्तदर्य स्वपरिणामोत्पादनाथै तद् बाह्याऽऽलम्बनमपेणास्तु नैवम, ततो विशेषेण ते अमूत्ती एव इति न तेषां पूजा- स्यत इति ॥ ३२८५॥ बिरोध इति ॥ ३२७८ ॥
एतदेव भावयतिअथ परमतमाक्किप्य परिहरनाह
परिणामो बज्झाउल-बणो सया चेव चित्तधम्मो त्ति । अहव मई मुत्तिमम्रो, गुणपूया होइ मुत्तिपूयाओ। विमाणं पि व तम्हा,सुहबज्काऽऽलंबणपयत्तो ॥३६॥
तग्गुणसंबंधाओ, सिद्धगुणाणं तु सा नत्थि ॥३७॥ ___ *'नियत्थो ' इति पागन्तरम् । Jain Education Internatio & 3 For Private & Personal Use Only
www.jainelibrary.org