________________
(१०४०) णमोकार अभिधानराजेन्द्रः ।
णमोकार अथोपसंहारपूर्वकं प्रस्तुतमुपदर्शनाद
अथ पश्चानामपि पूज्यत्वसमर्थनार्थ प्रमाणमाहतम्हा धम्माऽधम्मा, जुत्ता निययप्पसायकोवाश्रो।
पूया परोवयारा-भावे वि सिवाय जिणवराऽऽईणं । धम्पत्थिणा पयत्तो, कज्जो तो सप्पसायम्मि ||३२६१॥ । परिणाममुकिहेजें, सुजकिरियाओ य बंजं व ॥३२६७॥ सो य निययप्पसाओ-वस्सं जिणसिकपूयहाउत्ति। शिवाय मोकार्थे भवति पूजा, परोपकाराभावेऽपि पश्चानाजस्स फलमप्पमेयं, तेण तयत्यो पयत्तोऽयं ॥३६॥
मपि जिनवराऽऽदीनामिति साध्यम, पूजकपरिणामशुद्धिहेतु.
त्वात, तनमस्कारक्रियायाश्च नानाऽऽविगुणविषयबहुमानत्वेन सुगमे, नवरं यस्य निजमनःप्रसादस्याप्रमेयमनन्तं फलं
निरवद्यत्वेन च हानत्वाद, ब्रह्मचर्याऽऽदिवदिति ॥ ३२६७ ॥ येनानन्तफलोऽसौ, तेन कारणेन तदर्थो निजमनःप्रसादार्थ
अथ सुप्रसिकदृष्टान्तोपदर्शनेनापि जिनाऽऽदिपूजा परोपएवार्हदादिनमस्कारप्रयत्न इति ।। ३२६१ ।। ३२६२॥
काराभावेऽपि शिवायेति समर्थयन्नादअस्यैवार्थस्य साधनार्थ प्रमाणयन्नाह
परहिययगया मेत्ती, करे। जूयाण कमुवयारं सा । नाणाऽऽइमयत्ते सइ, पुज्जा कोवप्पसायावरहायो ।
अवयारं दूरत्थो, कं वा हिंसाऽऽइतंकप्पो ॥३६॥ निययप्पसायहेउं,नाणाऽऽतियं व जिणसिद्धा॥३२६३॥ धम्माऽधम्मनिमित्तं, तहा वि तह चेह निरुवगारो बि । निजमनःप्रसादहेतोः पूज्या जिनसिका इति प्रतिज्ञा, ज्ञानाऽऽ. पूयासुहसंकप्पो, धम्मानिमित्तं जिणाऽऽऽणं ॥ ३२६५ ॥ दिमयत्वे सति कोपप्रसादविरहादिति हेतुः, झानाऽऽदित्रि
परहृदयगता साधुहृदयस्थिता सर्वभूतेषु या मैत्री सा तेषां कवदिति दृष्टान्तः । कोपाऽदिविरहिता लेटकाष्ठाऽऽदयोऽपि
पृथिव्यादिनूतानां कमुपकारं करोति?, न कश्चित् । तथा-कंवा विद्यन्ते, अतस्तव्यवच्छेदार्थ शानाऽऽदिमयत्वे सतीति हेतोर्वि.
देवदत्ताऽऽदिहृदयगतो दूरस्थहरिणाऽऽदिनूतग्रामविषयो दूरस्थशेषणमिति ॥ ३२६३॥
दरिणाऽऽद्यपेकया दूरस्थो हिंसास्तेयाऽऽदिसंकल्पोऽपकारं कुर्या. (१८) परः प्राऽऽह
त?, न कश्चित; तथापि मैत्री हिंसाऽऽदिसंकल्पश्च भूतानामुपपुज्जा जिणाऽऽश्वज्जा, न हि मोक्खत्थं सरागदोस त्ति । काराऽपकारविरहेऽपि द्वावपि यथासंख्यं धर्माऽधर्मनिमित्तं अकयत्थनाव ओ वि य, दबढाए दरिद्द व्व ॥२६॥
प्रवत एव । तथा चैवं चोक्तप्रकारेण निरुपकारोऽपि जिनाऽऽदी
नामुपकारमकुर्वन्नपि भूतानांसाधुगतभैत्रीसंकल्पवर्जिनाऽऽदीनां जिनसिद्धान्वर्जयित्वा शेषा आचार्योपाध्यायसाधवो, न हि
पूजा शुनसंकल्पः पूजकस्य धर्मनिमित्तं नवतीति ॥ ३२६ए । नैव, मोक्वार्थ पूज्या इति प्रतिज्ञा, सरागद्वेषत्वाद्, अत एवाs. कृतार्थभावाच, व्याथै दरिका श्वेति ।। ३२६४ ॥
(१५) आह-ननु यथा दामं साध्वादीनामुपकारं करोति, नैवं
जिनाऽऽदीनां नमस्कारपूजा, तत्कथमसी धर्मनिमित्तं अत्र प्रतिविधानमाह
भवति ?, इत्याशयाऽऽहकबुसफलेण न जुज्जइ, किं चित्तं तत्थ जंगियरागो। दाणे विपराऽणुग्गह-लक्खणसंकप्पमेतो चेव । संते वि जो कसाए, न गिएहई सो वि तत्तुदो ॥३३६॥ फलामिह न न पच्गत-कोवगाराऽवगाराओ।३२७०। किं तत्र चित्रं किमाश्चयं, यद्विगतरागः कलुषफोन कषाय- शहरोवउत्तभत्ता-जिनाऽऽइ वहम्मि दक्खिणे यस्स । जनितेन चित्तकालुष्येण न युज्यते, विगतकषायोदयत्वात्तस्व । दितस्स वहावत्ती, तेणाऽऽदाणप्पसंगोऽयं ।। ३२७१ ॥ ननु सोऽपि तत्तुल्यो वीतरागसमान एव यः सतोऽपि कषा
साध्वादिदानेऽपि पराऽनुग्रहलकणसंकल्पमात्रत पवेह यान्न गृह्णाति । ततश्चास्मात्परमगुरुवचनादाचार्याऽऽदयोऽपि वीतरागतुझ्या एव, सतामपि कषायाणां निग्रहात् । ततः स.
दातुः फलनिष्पत्तिः, न पुनः पश्चात्तत्कृताद् दानकृता
पकारादपकाराद्वेति ॥ ३२७०॥ इतरयोपयुक्त साध्यादिना रागद्वेषत्वादित्यसिको हेतुरिति भावः। इयं च गाथा केषुचिदादर्शेषु न दृश्यते; पूर्वटीकाकारैरपि न व्याख्याता, अस्माभिस्तु
भुक्ते योऽजीर्णाऽऽदिदोषस्तेन दाक्षिणेयस्य-दक्षिणा दानं बहुष्वादशेषु दर्शनात्सोपयोगत्वाञ्च लिखितेति ॥ ३२६५ ।।
तद्विषयभूतस्य साध्यादेवधे मरणे सति दातुर्वधाऽऽप
तिहिंसाऽऽदिदोषसमापत्तिःतेन च हिंसाऽऽदिदोषेणाऽऽदानप्र'अकृतार्थत्वात्' इत्यवमपि हेतुरनैकान्तिकः, अकृतार्थत्वे स
सङ्गोऽयं प्राप्नोति; अनिष्ट चैतत, दातुर्विशुरूपरिणामत्वात् । न त्यपि कारणान्तरतोऽपि पूजासंभवादिति दर्शयन्नाह
हितेन साध्वादिजिघांसया दानं दत्तं, कि तु तद्गुणबहुन परोवयारो चिय, धम्मो न परोवयारहेउं च ।। मानाऽऽदिपरिणामेन । न चैवं विशुरूपरिणामस्यापि पापसं. पूयाऽऽरंजो नणु सप-रिणामसुखत्यमक्खाओ।३।१६। बन्धो घटते, अन्यथा मातृस्तन्यपानादजीर्णाद् बालस्य मरणे 'अकृतार्थभावात्' इति ब्रुवतस्तव किवायमभिप्रायः-'स्वयम.
मातुस्तधकृतपापप्रसङ्गादिति । तदेवं प्राग् यमुक्तं "प्रयाऽणुकृतार्थाः सन्त श्राचार्याऽऽदयो न परोपकारक्षमाः, अतस्तदसा
वगारापोऽपरिमगहाओं"(३२२६)इत्यादि, तत्र पूजाऽनुपकारामर्या दरिकाश्च न ते नमस्करणीयाः' इति । एतच्चायुक्तम् । दित्ययं हेतुरपाकृतः ॥ ३२७१ ॥ यतो न परस्मादर्हदादेरुपकारत एव धर्मो नमस्कर्तुः, नापि अथ "अपरिग्रहात्" इत्यमुं निराचिकीर्षुराहपरस्याईदादेरुपकारहेतोस्तस्य नमस्कारपूजाऽऽरम्नः । ननु
न परपरिग्गहउ च्चिय,धम्मो किं तु परिणामसघीयो । स्वपरिणामशुद्धयर्थमाख्यातोऽसौ । ततः किञ्चिदकृतार्थत्वे सत्यपि स्वशुभपरिणामनिबन्धनत्वात्पूज्या पवाऽऽचार्याऽऽदय
पूया अपरिगहम्मि वि, सा य धुवा तो तदारंनो ।३२७२। इति ॥ ३५६६ ॥
न खलु पूजायाः परेण पूज्येन परिग्रहादेव स्वीकारादेव ध
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org