________________
णमोकार अभिधानराजेन्डः।
णमोकार लंतरनिष्फतिं ति)। कालान्तरे निष्पत्तिर्यस्थ तत्काला- स्याऽऽगमः स्यात्, प्रसन्ना वा यदि कस्याऽप्याकस्मिकं धर्म स्तरनिष्पत्ति, कालान्तरभावीत्यर्थः। तच (हति) हलो- प्रयच्छेयुः,अधर्म चापहारयुः,तदाऽकृतस्य धर्मस्यागमः,कृत. के,अर्थकामाऽऽदिकम् । (परलोए ति) परलोके स्वर्गाऽऽदिकं, स्य चाधर्मस्य नाशो नबेदिति एवं यदा ते प्रसन्नाः कुपिता या मोक्षे तु जरामरणाभावाऽऽदिकमिति । तदेवं सामान्यतः प्र- कस्यापि संबम्धिनी धर्माधर्माबाच्चिद्यान्यस्य दयः, अन्यस्य योजनं फलं चोपदर्शितम् ॥ ३२५५॥ अथ प्रयोजनं विशेष. संबन्धिनौ चापरस्य, तदा प्राणिनां परस्परं धर्माधर्मयोः संकतो दर्शयति-(कम्मेत्यादि) (तम्साभे चेव सि) तस्य नमः र:, एकत्वं वा स्यात् । एवं स्वर्गनरकाऽऽदिके धर्माधर्मफलेऽपि स्कारस्य लाजकाल एव , तऽपयागानमस्कारोपयोगादनु- कृतनाशाऽऽदिभावना कार्येति ॥ ३२३० ॥ ३२३. ॥ समय कर्मक्रयो भवति । तथा-सर्वार्येषु च सर्वकार्येषु प्र.
अपि चवृत्तानां मङ्गलमविघ्नहेतुनमस्कारः संपद्यत इति ॥ ३२२६ ॥ । नाणानाबाहसुहं, मोक्खो प्याफलं जोऽजिमयं । अत्र कश्चिदाह-"मनु नमस्कारोपयोगात्कर्मक्कयो न. तं नाऽऽयपज्जयाओ, देयं जीवाऽऽइभावोब्ब ।।३२३।। वति" इत्येतत्कुतः, इत्याह
ज्ञाने सत्यनाबाधस्य यत्सुखं तपो यो मोकः, स एव य. सुयमागमो त्ति यतो, सुमोवमोगप्पोयपोतं च। स्मानमस्कारलक्षणायाः पूजायाः परमार्थतो मुण्यं फलम
आयहियपरिमाभा-वसंवराऽऽइ-बहविगप्पं च ॥३२२७।। भिमतं,स्वर्गाऽऽदरानुषङ्गिकफलत्वात् । तच यथोक्तं सुखं न कतकोऽसौ नमस्कारः श्रुतमागम इत्यर्थः । स च धुतोपयोगप्र.
स्यापि देयं दातुं शक्यम, आत्मपर्यायत्वात, जीवचैतन्याऽऽदि. योजनः श्रुतोपयोगः प्रयोजनं फलमस्येति कृत्वा । तच श्रुतो
भाववत् । ततश्च पूजाफादाननिषेधे सिरूसाधनमेवेति ।३२३२। पयोगप्रयोजनमात्महितभावसंवराऽऽदिभेदेन बहुविकल्पं बहु
यदि पूजाफर्स न देयं, तर्हि किं देयमिह भवेट ?, इत्याहनेदम् । उक्तं च-" आयहियपरिप्लाना-वसंबरो नवनवो य भत्ताऽऽइ होज देयं, न तदत्यो पूयणप्पयत्तोऽयं । संवेगो । निक्कंपया तभो नि-जरा य परदौसियत्तं च ॥१॥" तं पि सकश्रोदयं चिय, बज्कनिमित्तं परो नवरं ।३२३॥ इत्यादि । अतो नमस्कारस्य धुतरूपत्वाद्भवत्येष तदुपयोगाकर्मवय इति ॥ ३२२७॥
शाल्योदनाऽऽदिरूपं भक्ताऽऽदिकं परस्मै देयं भवेत, स्थूलपु
दलस्कन्धमयत्वात् , घटाऽऽदिवत् । केवलं तदर्थों भक्ताऽऽध(१५) अत्र प्रेरकः प्राऽऽह
थोऽयं पूजनप्रयत्नो न जबति, किं तु मोकाऽर्थः। किश्च-तदपि पूयाफलप्पया न हि, नहंघ कोवप्पसायविरहाश्रो। भक्ताऽदिकं स्वकृतारकर्मण उदय उत्पत्तिर्यस्य तत्स्वकृतोदयं, जिणसिका दिईतो, वधम्मेणं निवाऽऽईया ॥३२२०॥ स्वकृतकर्मजनितमेवेत्यर्थः । यस्तु परः कश्चिदाता रश्यते, स नमस्कारलक्षणायाः पूजायाः फलं पूजाफलं तत्पदा न हि
केवलं बाह्यनिमित्तमानमेव । निश्चयतस्तु बाह्योन कोऽपि क. नैव जिनसिकी, कोपप्रसादरहितत्वात्, नभोवदिति । ये तु
स्यापि दाता, अपहर्ता चेति ॥ ३२३३ ॥ पूजाकलदाः ते कोपप्रसादरहिता न भवन्ति, यथा नृपाऽऽदय
एतदेव समर्थयन्ताहइत्येष वैधयेण दृष्टान्त इति ॥ ३२२७ ॥
कम्मं सुहाऽऽइहेक, बजायरं कारणं जया देहो। एतदेव समर्थयन्नाह
सदाऽऽऽ बज्तरयं, जइ दायरि कहा का णु?॥३३॥ पूयाऽणुवगाराओ, अपरिगहाम्रो विमुत्तिजावाश्रो। तम्हा सकारणं चिय, सुहाऽऽड़ बऊ निमित्तमेत्तायं । दूराऽऽश्भावोवा, विफला सिचाऽऽप्यत्ति ॥३२९६।। को कस्स देइ हरइव,निच्छयो का कहा सिद्धे।३२३५॥ विफमा सिद्धाऽऽदिपूजेति प्रतिज्ञा।देतूनाह-पूजाया अनुपक्रि- यदि हन्त ! सुख दुःखानामन्तरङ्गं कर्मैव हेतुः, देहस्तु यदा यमाणत्वात्, तदपरिग्राहित्वाद्, अमूर्तत्वात, दुराऽऽदिन्नावात, तेषां बाह्यतरं कारणं, शब्दरूपाऽऽदिकं तु शुभाशुभमपि बाह्यनभावदिति ॥ ३२२६ ।।
तरं कारणं, तदाऽतिबाह्यतरादपि परभूते दातरि कात्र अत्र प्रतिविधानमाह
किल कारणत्वकथा , इति ॥३१३४|| तस्मात्स्वमारमीयं कर्म
व कारणं यस्य तत्स्वकारणमेव सुखाऽऽदि, बाह्यं तु देहशब्दरू. जिणसिका दिति फलं, पूयाए केण वा पवम्यामिणं ।
पाऽऽदिकं निमित्तमात्रकमेव । ततो निश्चयतः कः कस्मै ददाति, धम्माऽधम्मनिमित्तं, फलमिह जं सन्यजीवाणं ॥३२३०॥ अपहरति वा?, न कश्चिदित्यर्थः । तथा च सति क्कीणरागद्वेषे ते य जो जीवगुणा, तो न देया न वा समादेया। । सिकेका नमस्कारफलदातृत्वकथा, इति ॥ ३५३५ । कयनासाऽकयसंजो-गसंकरेगत्तदोसाओ ॥३३॥
अत्र परप्रेथ परिहारं चाऽऽहनन्ययमनुक्तोपानम्नः सर्वोऽपि पूर्वोक्तः, यस्माद "जिनसिद्धाः
जा सव्वं सकय चिय, नदाहरणासइफलमिहाऽऽवयं । पूजायाः फलं ददति" इति केनेदं प्रपन्नम ?। धर्माधर्मनिमित्त- णणु जत्तो चिय सकयं,तत्तोच्चिय तप्फलं जुत्त।३२३६। मेव हि यस्मात् स्वर्गनरकाऽऽदिक फलमिह सर्वजीवानामिति ॥ दाणाऽऽइपराणग्गह-परिणामविसेसओ सओ चेव । तौ च धर्माधर्मों यतो जीवगुणौ, ततो न कस्यापि देयौ दातव्यौ,नापि कुतश्चित्समादेयौ ग्राह्यौ,झानाऽऽदिगुणवत् । कुतः?,
पुर्व हरणापरो-बघायपरिणामोपावं ।। ३२७।। इत्याह-(कपनासेत्यादि) यदि ह्येते जिनसिकाः कुपिताः सन्तः
तं पुन्नं पावं वा, छियमत्तणि बज्रुपच्चयावेकवं । कस्यापि धर्ममपहरेयुरधर्म च प्रयच्छेयुः, तदा कोपविष- कालंतरपागाओ, दे फलं न परो लब्भं ।। ३३० ॥ यनूतस्य प्राणिनः कृतस्य धर्मस्य नाशः, अकृतस्य चाऽधर्म- । ययुक्तप्रकारेण यलोकः शुलमशुभं वा फलमनुनवति, तत्त
४६१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org