________________
(१८४६) णमोकार अभिधानराजेन्द्रः।
गामोकार र्व स्वकृतमेवेष्यते, न पुनः कोऽपि कस्याऽपि किमपि ददात्य. हणं, पुनरपि चान्यस्मै दान, पुनरपि तस्माद् ग्रहणमित्यादि । पहरति वा; तहि दानापहरणाऽऽदीनामिह दातुरपहर्वा न कि- ततश्च दानग्रहणपरम्पराव्यापृतस्य मोक्षाभावप्रसङ्गः, दानफलश्चित्फलमित्यापन्नं, स्वकृतस्यैव फलेन तस्य प्राप्तत्वादिति । स्य च स्वयमपरिभोगः प्राप्नोति, अन्योन्यदानग्रहणाभ्यामायसूगिराह-ननु यत एव तत्स्वकृतं, तत एव तत्फलं दा- व्ययविशुद्धत्वादिति ॥ ३२४२ ।। तुरपहर्तुश्च युक्तम् । दाता हि दानसमये परानुग्रहपरिणा- तदेव ताधिकविशेषाणां सौम्मातिका ऽऽदीनां मतमपामविशेषात्म्वत एव पुण्यं बध्नाति; अपहतो तु परोधातपरि
कृत्योपसंहारपूर्वक स्वाऽभिमतमुपदर्शयन्नाह.. णामात स्वत एवं पापं बध्नाति । अतस्तयो
तम्हासपराणुग्गह-परिणामाप्रो मुपत्तविणि श्रोगा। स्तत्पुण्यपापलक्षणं फलं स्वकृतमेवेति कथं न युक्तम् ?, युक्तमेवेति ॥३२३६।। एतदेवाह-(दारपाऽऽईत्यादि) आदिशब्दाइया
दाया पुस्मं पावा, जं तत्तो से फलं होइ ।।३२४३।। ऽऽदिपरिग्रहः । (सओ चेव त्ति) स्वत एव स्वकृतमेव दातुः तस्मात्स्वपरानुग्रहपरिणामेन सुपात्रेषु वित्तविनियोगादाता पुण्यं, स्वत एव चापहर्तुः पापम् । शेषं गतामिति ॥३२३७।। यत्पुण्यं प्राप्नोति, ततः (से) तस्य दातुः फवं स्वर्गाऽऽदिकं भवतच पुण्यं पापं वा स्वपरिणामजनितमात्मन्येव स्थितं, किंतु तीति ॥ ३२४३।। बाह्यनिमित्तमात्रापेक्ष कालान्तरे विपाकाच्नमशुभं वा फलं तदेवमुक्तनीत्या दाता स्वत एवेदं स्वर्गाऽऽदिफलं लनते,न ददानीति " परकृतम्" इति व्यपदिश्यते, न पुनः परमार्थतस्त- __ तु परतः, गृहीताऽप्येवमेव द्रष्टव्य इति दर्शयन्नाहतत् पुण्यपापफ परतो बज्यमिति ।। ३२३८ ।।
जह सो पत्ताणुग्गह-परिणामाओ फलं सोलहइ । ननु परतस्तद्वाभे को दोषः, इत्याह
तह गेएइंतो वि फलं, तदणुग्गहओ सो लहइ ।३२४४। जड़ वा परसहियच्चं, तत्तोच्चिय जेण तप्परिग्गहियं ।
गतार्था ॥ ३५४४॥ तो तम्मि सिवं पत्ते,कुगइगए वा कुओ लन्भं ॥३२३६।।। एवं परधनापहार्यपि स्वत एव वधबन्धननरकाऽऽदिकं पापस्पष्टा ॥३२३४॥
फलं लभते, न परत इति दर्शयतिअपि च-यदि येन यदत्तं तस्मै तद्देयम, यस्य चाऽऽ. हारी विहरणपरिणा-मसियो बकपच्चयावेक्खं । पहृतमसावपि तस्याऽऽहरति, तहदि दूषण
पावो पावं पावइ, जं तत्तो से फलं होइ ।। ३२४५ ॥ म । किं तत् ?, इत्याह
श्यमप्युक्तार्थप्राया ॥ ३२४५ ॥ लहइ अदितो व को, साहू जं देज पुबदायस्स। कत्तोऽवहारिणोतं, पमिहीरिज से धणिणो॥३२४०॥
अथ प्रकृतयोजनामादअहव मई जं तेण वि, दिन्नं अएणस्स तं तो लर्छ।
जह सायत्तं दाणे, परिणामाओ फलं तहेहावि ।
निययपरिणामओ चिय,सिचं जिणसिद्धप्याए।।३२४६।। पमिदेश तहाऽऽहारी, हारीओ अन्नो लर्छ ।।३२४१॥ |
प्रकटार्थप्राया ॥ ३२४६॥ वा अथवा, इह निर्ग्रन्थत्येन साधुनमदददप्रयच्चन्मृत्वा
(१६) अथ जिनाऽऽदिपूजाप्रतिष्ठार्थ प्रमाणयन्नाहभवान्तरं प्राप्तः पूर्वमदत्तत्वात्कृतः कस्मादाहाराऽऽदि तल्ल
कज्जा जिणाऽऽइपूया, परिणामविसुछिउपओ निच्चं । जते, यत्पूर्वभवसंबन्धिन आहाराऽऽदिदातुस्तदानीं दद्यात ?, इति । यो वा पूर्वभवे कस्याऽपि संबन्धिनमपहृत्य मृतो
दाणाऽऽदन व मग्ग-प्पजावणाओ य कहणं व ३२४७ जन्मान्तरे निःस्वो जातः (से) तस्य परधना उपहारिणः कु.
कार्या नित्यं जिनाऽऽदिपूजेति प्रतिज्ञा,स्वपरिणामविशुद्ध हेतुतस्तद्धनं यत्पूर्वभवनिना प्रतिहियते ?, ति ॥ ३२४.॥
त्वादिति हेतुः, दानाऽऽदिवदिति दृष्टान्तः । अथवा-कार्या निअथ मतिः परस्य भवेत् तेनापि साधुना यदनेकभवेष्वन्य
त्यमेव जिनाऽऽदिपूजा, मोकमार्गप्रजावकत्वात, धर्मकथनवम्याऽऽहाराऽऽदिक दत्तं तत् ततो लब्ध्वा पूर्वभवदातुः प्र.
दिति ॥३२४७॥ तिददाति । तथा-योऽपि पूर्वभवे परधनमपहृत्येहभवे निः
"कोपप्रसादरहितत्वात्" इति परोक्तहेतोरनैकान्तिकतां
दर्शयन्नाहस्वो जातस्तस्यापि संबन्धिनं नानाभवेष्वन्येनान्येन वाs. पहृतमास्ते, ततश्चासौ ततः स्वधनापहारिणोऽन्यतः स.
कोवप्पसायरहियं, पि दीसए फलदमन्नपाणाऽऽ। काशात्स्वापहृतं लब्ध्वा यस्य सत्कं तेन पूर्वप्रपहृतं तस्मै, प्रति. कोवप्पसायरहियं, ति निप्फनं तो अणेगंतो ।।३श्वना दद्यात्', इति शेषः ॥ ३२४१ ।।
पूर्वाः सुबोधम् । ततः "कोपप्रसादरहितं वस्तु निष्फलम्" तदेतत्सर्वमयुक्तम, कुतः ?, श्त्याह
इत्यनेकान्तः, अन्नपानादिनियनिचारादिति ।। ३२४८।। एवं होउगवत्या, दाणग्गहणाणमपरिनोगो य।
अपि च-विरुद्धोऽव्ययं हेतुरिति दर्शयन्नाहजइ परमो लछन्न,दिन्नं वा तस्स तं चेव ॥३२॥
कोवाऽऽऽविरहियं चिय,सव्वं जमणुग्गहोवघायाय । यदि दानाऽऽदिविषयस्वपरिणामवशात्पुण्यपापे नेष्येते,किंतु
दीसइ तेण विरुई, फन्नमिह कोवप्पसायाभो ॥३२४ाणा यद्यस्मै दत्तं तत्तस्मादेव परतो लज्यमित्यभ्युपगम्यते । यस्मा- दाऽऽकाशानपानपीयूषविषचिन्तामण्यन्धोपल कल्पद्रुमविषद्वा यदादारादिकं कदापि लब्धं, तस्यैवाऽन्यदा दत्तं, न पुन- वृक्कगुडनागरहरीतकीमरीचाऽऽद्यौषधाऽऽदिकं सर्वमपि वस्तु
यकेन ग्राहकस्य किमप्यधिकं कृतमिति चेष्यते, तदैवं स. कोपप्रसादविरहितमेघ यस्मादनुग्रहोपघातयोः प्रवर्तमानं दृश्यते, ति दानग्रहणयोरनवस्था प्राप्नोति; यस्मै दानं तस्मात्पुन- तेन तस्मादिह कोपप्रसादतः सकाशारफलमुच्यमानं विरुद्धमेव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org