________________
(१८४४) अभिधानराजेन्द्रः ।
णमोकार
(१४) अथाऽत्र द्विविधेऽपि फल्ले पूर्वोपक्किप्तान् दृष्टान्तानाह इहलोयमितिदंडी, सा दिव्वं मागवणमेव | परोए पिंगलमय जम्वो य दिहंता । ३२२४। विशेष इहलोके नमस्कारार्थमुदाहरणं विदमी"एगस्त सावगस्स पुतो धम्मं न य लेइ । सो य साबगो का लगतो । सो विबाहिरा हो ( चित्राहिओ ) एवं चैव विद्राह । अनया तेसिं घरसमीवे परिव्वायगो आवासितो । सो तेण समं मेति करे । अन्नया भणइ श्राणेह निरुवहयं श्रणाहं मयं सरियं करेमि । तेण मणिको उदो मस्सो । सो मसाणं नीतो । जं च तत्थ पाउग्गं तं च नीयं । सो य दारगो पियरे नमोक्कार विती भवतोय-जादेवीजासिता एयं पढिजासि, विजा एसा । लो य तस्स मयगस्स पुरतो विओ । तस्स व मयगस्स इत्थे असी दिन्नो । परिब्वायगो विज्जं परियट्टे । सङ्केतुमारो वेयालो । सो दारगो जीतो हियर नमोक्कारं परियट्टेश् । सो वेयालो पमितो । पुणो विजयति पुयो विडियो सुहूतरगं परियो पडित | तिदंडी प्रश्-किं वि जाणसि ? । जण न किंपि जाणामि | पुणो वि जव तयचारं पुणो वि उद्वितो पुणो नमोक्कारं परियह। ताहे वाणमेतरेण कणितं महा यसो तिरंगी दो कंडा को सुषक्षकोमी ( बाडी ) जातो ।
गोवंगाणि य से जुजुत्ता काचं सव्वरति छूटं । इस्सरो नमोक्कारभावेण जातो जर न होतो नमोकारो, तो वेषात्रेण मारितो सो सुवयं होतो "।
कामनिष्फली नमोक्कारतो कहूं ?
“गा साविगा झाली, तीखे भत्ता मिच्ाविट्टी मां भजे आ डं मग्गर, तीसे तराप न लग्न ति । स सबचगं ति चिंतेशकई मामि भरणा करण्यो घम मिला तो संगोवितो ब । जिमितो भइ आणेह पुष्पाणि अमुगे वरुप उ वियाणि । सा पविठा अंधकारं ति नमोक्कारं परिहंती चिंतेजर वि मे कोइ खाजा, तो पि मे मरतीए नमोक्कारो न नस्सिदिति ता दोहरो सप्पो देवया अवदितो पुण्फमाला कया । सा गहिया, दिशा व से। सो संभतो वितेशअाणि याणि । पुच्छर व ती काहियं ततो चेव घडातो आणीयाणि एवाणि । गतो तत्थ पेच्छर घडगं, पुप्फगंधं न वि तत्थ को सप्पो । ततो आउट्टो पाए पमितो सम्बं कदेश, खामे य । पच्छा सा चैव घरसामिणी जाया । एवं कामावदो नमोकारो " ।
आरोग्याभिदाहरणं
" एगं नगरं नदीतीरे । खरकम्मिरण सरीरविताए निमानदीप बुन्तं माउसुंगं दिनं । रामाए उषणीयं । रना सूयरस हत्थे दिनं । तेण जिम्मियंतस्स उवणीयं पमाणेण वषेण गंधेण व अहरितं । तस्स मसल्स राया तुो । दिष्या नोगा। राया भएर अरनदीप मग्गह जाव स भवे । पत्थयणं गाय पुरिसा गया । दिठो वणसंभो । जो फलाणि पद सो मर | रोकड़ियं । भणइ श्रवस्लं आणेयव्वाणि, गोलग(ख) पडिया वतु । एबं गया प्राणोंते । तत्थ जस्स गोलगो आगतो सो एगो बणे पविलइ । पविसित्ता फलाणि बाई भइ ततो असे आणेति । जो छुइइ सो मरद । एवं काले वयं सावग्रस्त परिवाडी जाया । तत्थ गतो चिंतेश् मा चिरादिय
Jain Education International
णमोकार
सामसो को वि होऊज प्ति निसीदियं प्रणिता नमोकारं पदंतो दुक्कर |' घाणमंतरस्स चिंता जाया- कत्थ मए एयं सुपुब्वं ?, णायं संबुको बंदर, प्रणश् य अहं तत्थेव साहरामि । गतो रो कहियं । रक्षा संमाणितो । तस्स उस्सीसर दिने दिने ठवेश | एवं तेण अनिरई, भोगा या । जीवियातो य किं श्रनं आरोमां ? । राया वि परितुहोति " ।
परहोगे वि नमोकारफलं
"वसंतपुरे नयरे जियसत्तू राया । तस्स गणिया साविषा । सा चंडपिंगलेण चोरेण समं वसति । अन्नया कयाइ तेण रनो घरं दयं (खायं), हारो प्रणीतो, भीपहिं संगोविज्जर। श्राया उज्जाथियाए गमं । सग्वाम विजूसियाभो गणिया षञ्चति । तीर सवात अतिसयामित्ति सो हारो नाविको । जीसे देवीए सो दारो, ती दासीए सो नातो। कहियं रखो। सा केण समंवलइ? | कहिए पिंगलो गहितो सूले भिनो । ती विचित यं मम दोण मारियो ति सा सेनमोक्का दे, मग य निक्षणं । करेहि जहा एयस्ल रो पुतो श्रायासि सि । कयं निद्राणं । अगमहिसीय उदरे उपवनो दारयो जातो। सा साबिया की लावणधाती जाया । अन्नया चिंतेश्-कालो समो गन्जस्स मरणस्ल य होज्जा । कयाइ रमावती भण मा रोष पिंगल सि आई सरिया संबुको पातो सो राया जातो। सुचिरण कालेणं दो बि पच्चश्याणि " । एवं सुकुल परचायातीतं समागमणं सिद्धिगमणमिति । मह वा वितियं उदाहरणं
1
" महुराए नवरीप जिनदतो सावगो तत्थ इंडियो चोरो नगरं परिमुसद्द। सो कयाइ गहिश्रो सूले जिन्नो । रन्ना - पिचर बितिया विसेति । ततो रायमा पडिचरंति । सो जिणइत्तो सावगो तस्स नाइदूरे वीतवियश् । सो चोरो जण सावग ! तुममणुकंपगो सि सि साइतोऽहं देह मम पाणियं जामरामि । सावगो भणइ - श्मं नमोक्कारं पढेजा, ते आणेमि पाणियं । जइ विस्तारसि तो ते माणीयं पिन देमि । सो ताप बोलयाए पढइ । सावगो वि पाणियं गहाय आगतो । ता बेला पयाय ( पचेलं पादामि ) सि णमोकारं घोसंतरसेव निम्तो जीयो जनसाहि तो चोरासि रखो निवेदर्थ वा मण- पिले मिंदह । श्रघाणं दिखा। जक्खो मोहिं परंजपे लावग अप्पणी य सरीरं । ततो पव्वयं उप्पामेऊण नयरस्स उवरि वे । भणय - सावगं भट्टारयं न याणह, स्वामेह, मा भे सब्वे रेहामि । ततो मुकको स्वामितो विनूईए नयरं पवेसितो । नयरस्स पुत्रेण जक्खस्स आययणं कथं । एवं नमोक्कारेण फलं सब्जइ । ” उक्ता नमस्कारनिर्युक्तिः । प्रा०म० १ ० २ एम ।
अथ प्राप्यकार प्रयोजनफल पोर्विवरमाहसपोभोगकिरिया गुणलाजो तपश्रयणमिहेन । कालंतर निष्कासं, फलमिह पर लोगमोक्खेसु || ३२२५ ॥ कम्मवख समयं तल्लाभे चैव तवोगाओ । सम्बत्सु य मंगल-मविग्घदेऊ नमोकारो || ३२२६ ॥
"
तस्य नमस्कारस्य प्रयोजनं तत्प्रयोजनमिहैवेहलोक पत्र । किमिति । मत्रोच्यते तद्विषयस्ततोपयोगक्रियया या कर्म कय-कयोपशमादिगुणस्य लाभः फलं तु नमस्कारस्य (का
For Private & Personal Use Only
-
www.jainelibrary.org