________________
(१७३६) णमोकार अन्निधानराजेन्डः।
यामोक्कार दोहिं आयंबिलेहिं एगणं सुदत्यायंविक्षणं भव्वावारत्ताए संप्रति भाष्यगाथा व्याख्यायते-वर्णा अकराण प्ररोइज्माणविगहाविरहियस्स सकाएगग्गचिचस्स गोयमा!
पृषष्टिः, नमस्कारे पञ्चपरमेष्ठिमहामन्त्ररूपे भवन्तीति
शेषः । उक्तं च-" पंचपयाणं पणती-स बम चूमाएवमाविमं मासक्खमणं विसेसेज्जा, तो य जावश्य
इवल्य तित्तीसं । एवं इमो समप्पड़, फुममक्खरमट्ठसट्ठीतबोवहाणमवि समंतो करेजा, तावइयं अणुगणेऊणं ए"॥१॥ तथा नषपदानि विवकितावधियुक्तानि " नमो. जाहे जाणेजा-जहा णं जत्तियमित्तेणं तवोवहाणेणं अरिहंताणमित्यादीनि, न तु स्त्याचन्तानि । नणितं च-"सत्तर पंचमंगलस्स जोग्गीरो, ताहे प्रानत्तो पढेजा,ण अमह पण २ सत्त ३ सत्त य, ४ नव ५ भट्ट य ६ अट्ठ ७ अट्ठ 6 त्ति । से जयवं! पनूयं कालाइकम एय, जइ कहमवि अंत.
नबह पहुति । श्य पयअक्सरसंखा, असहू पूरेक अडसट्ठी
॥१॥" तथाऽष्टौ संपदो विश्रामस्थानानि (तत्थ त्ति ) ता. राले पंचत्तमुवगच्छे, तमो नमोकारविरहिए कह मुत्तिमढे
स्वष्टासु संपत्सु मध्ये क्रमेण सप्त संपदः-पदैः पूर्वोक्तस्वरूपैसाहेज्जा । गोयमा ! समयं चेव मुत्तोवयारानिमित्ते स्तुव्याः समानाः। अष्टमी पुन: संपत् सप्तदशाऽकरप्रमाणा, असहनावत्ताए जहासत्तीए किंचि तवमारभेज्जा, तं समय- पर्यन्तपदवर्तिपदद्वयाऽऽस्मिका च । यथा-"मंगनाणं च सम्वेमेवमहीयमुत्तत्योभयं दहव्वं । जो णं सो तं पंचनमोकारं सिं, पढम हवा मंगलं । " यमुक्तं चैत्यवन्दनाभाष्यप्रवचनसुत्तत्योभयं ण अविहीए गिएहे, किं तु तहा गेएहे,जहाज
सारोद्वाराऽऽदिषु-"पंचपरमिहिमते, पएँ एए सत्त संपया क
मसो । पञ्जंते सत्तर उक्चर-परिमाणा अटुमी भणिया ॥१॥" वंतरेसुविण विप्पणस्से,एयस्सेव अज्कवसायत्ताए पारा
तथा एवं वा चतुर्थपदस्य पान:--" नवऽक्सर हमी उपहगोनवेजा।से जयवं! जेण उण अमेसिमहीयमाणाणं यन्ट्ठी" ॥ अष्टमी संपत्-" पढमं दवा मंगलं " इति सुयावरणखोवसमेण कमहारितणेणं पंचमंगलमहियं नवाऽक्करप्रमाणा केया । षष्ठी पुनः- एसो पंचनमुक्कारो नवेज्जा, से वि य किं तवोवहाणं करेज्जा । गोयमा ! सम्वपावप्पणासणो।" इति । द्विपदमाना । अभ्यधायि--"अंकरजा । से जयवं केणं अटेणं । गोयमा ! मुसनबोहि
तिमचलाशतियं, सोल १ २ नवक्तरा तयं चेव १। जो
पढह भत्तिजुत्तो, सो पाव सासयं गाणं ॥४॥" एवं च त्रयलाननिमित्तणं । एवं चेइयाश्यकुब्नमाणे नाणकुसीने णेए
ख्रिशदकरप्रमाणचूलिकासहितो नमस्कारो भणनीय इत्युक्तं तहा गोयमा ! पन्चज्जादिवसप्पभिइए जहुत्तविणओव
प्रवति। तथा चोक्तं वृहन्नमस्कारफले-"सत्त पण सत्त सत्तय, सणेणं ।। महा० ३ ०।
नवऽक्खरपमाणपयरूपंचपयं । तित्तीसऽक्खरचलं, सुमिरह "एसोपंचणमुक्कारो, सब्वपापप्पणासणो।
नवकारवरमंतं ॥१॥" सिद्धान्तेऽपि स्फुटाकरैः-"हवा मंगलं" मंगलाणं च सम्वसिं, पढम हवा मंगलं" ॥१॥
इति भणितम् । तथाहि महानिशीथचतुर्थाऽध्ययने सूत्रम्(७) नमस्कारसूत्रसंपदः । अक्षराणि च पदसंपतानीत्यतो- "तदेव च तदत्थाणुगमियं कारसपयपरिच्छिन्नं ति बालाघऽक्करपदसंपदिति द्वारत्रयं प्रस्तावाऽऽयातम, तत्र गतित्तीसऽक्खरपरिमाणं।"एसोपंचनमुक्कारो,सब्वपावप्पणासच प्रथमं तावत्पञ्चपरमेष्ठिनमस्कारमा
णो । मंगलाणं च सव्वेसि,पढम हवा मंगलं ॥१॥श्य चूल सि भित्य तदाह
अहिजंति ति।" तत्र प्रकृतं तदेवम्-"हब मंगवं" इत्यस्य वयाऽसहि नवपऍ, नवकारे अट्ठ संपया तत्थ ।
साक्कादागमे मणितत्वात, प्रनुश्रीबनस्वामिप्रभृतिसुबहुश्रुतसुसगसंपय पयतुह्मा, सतरऽक्खर अट्ठमी दुपया ॥२॥ विहितसंविमपूर्वाऽऽचार्यसंमतत्वाच "पढम हबह मंगलं". अथ कोऽत्र व्याख्यानेऽवसरः, चैत्यवन्दनाविधानस्याधिकृत- तिपान अष्टपष्टचक्करप्रमाण एव नमस्कारः पठनीयः । तस्वात् ? । सत्यम् । यदा जिनाबम्बाभावे स्थापनाऽऽचार्य पुरतश्चै- था च मदानिशीथे-“पयं तु जं पंचमंगलमहासुयक्वंधस्स त्यवन्दना विधीयते, तदाऽनेन पञ्चपरमष्ठिमन्त्रेणाऽनाकार- वक्खाणं तं महया पबंधेण अणंतगमपजवोहि सुत्तस्स य स्थापनयाऽक्काऽऽदिषु जिनाऽऽदयःस्थाप्यन्ते। यमुक्तं बृहद्भाध्ये- पियभूयाहिं निज्जुत्तिभासचुन्नीहिं जहव अणंतनाणदंसणधरे"जिणबिंबानावे पुण, ग्वणा गुरुसक्खिया विकीरति । चिह- हि तित्थयरोहिं धक्वाणियं, तदेव समासो बक्खाणिज तं बंदण बियरमा, तत्थ वि परमेग्विणा उ" ॥१॥ इति । यथा मासि । अहऽनया कालपरिहाणिदोसणं सानो निज्जुत्सिनाश्रेयोभूतं चैतत् स्तुतिस्तोत्रादिप्रधानं चैत्यवन्दनाविधानं स्व- सचुनीयो वुचिनामो,इओ य वचतेणं कालेणं समएणं महिगर्गापवर्गाबन्ध्यनिबन्धनसम्यग्दर्शनाऽऽदिहेतुत्वात तथा चाऽऽग- हिपत्ते पयाणुसारी वरसामी दुवालसंगसुयहरे ममुप्पो, मा-"थयत्थुइमंगलेणं भंते! जीवे किं जणय ?। थयथुश्मंग- तेणेसो पंचमंगलमहासुयक्खंधस्स उद्धारो मूलसुत्तस्स मज्झे सेणं नाणदसणचरितं, बोहिनाभं च जणय । नाणदंसणच. लिहिलो, मूलसुतं पुण सुत्तत्ताप गणहरोहिं प्रत्यत्ताए अरिहंरित्तसंपन्नेणं जीवे अंतकिरियं कम्पविमाणोववत्तियं पाराहे"] तेहिं भगवतेहिं धम्मतित्थगरोहिं तिलोयमहिणाई वीरजिणिदेदि इति । अतो निर्विनेनैतद्विधानसिस्वर्थ प्रथम पञ्चमङ्गलमेव पनविनंति,एस वुसंपयाओ पत्थय । जत्य य पयंपएगाणुव्याबरावते । तथा चोक्तं महानिशीथचतुर्याध्ययने- "तस्स य| लग्ग सुत्तालावगंन संपज्जातत्थ तत्थ सुयहरो तिमोग्गए सयनसुक्खाहेउभूखस्स न ठदेवयाणमुक्कारविरहिए के वि कुलिहियदोसो म दायव्युत्ति, किंतु जो सो एयस्स अचि. पारं गमिछज्जा, टुदेवयाणं च नमुक्कारो पंचमंगलमेव गोय. तचिंतामणिकप्पभूयस्स महानिसीहसुयक्खंधस्स पुवायमा! नो णमम्मं ति, ता नियमो पंचमंगलस्सेध पदणं ताव वि.] रिसो पासि महुराए सुपासनाइव्हे पन्नरसहि उववासेहि गोचहाणं कायव्वं ।" इत्यलं विस्तरेण ।
विहिएदि सासणदेवीए मम अपित्रो ति तर्हि चेव स्वं. * तृतीयाध्ययमे इति पागे रश्यते।
डासंमोप उद्दिहियापदि हेऊदि बहवे पन्नगा परिसमिया,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org