________________
(१०३५) णमोकार अभिधानराजेन्सः।
णमोकार मोकारो ति ) नोअनमस्कार उक्तः, स उपचारदेशनादिति संजयाणं च नावो।" इत्याद्युत्तराध्ययनोक्तं संगच्छत इति । संबन्धः । औपचारिकत्वं चेह नोनमस्काररूपस्य, नोअनम- पञ्चपदनमस्कारश्च सर्वभुतस्कन्धाज्यन्तरनतो, नवपदश्च समू. स्काररूपस्य च देशप्रतिषेधवचने नौशब्दे संपूर्णस्य बस्तुनो. लत्वात् पृथक श्रुतस्कन्ध इति प्रसिकमानाये। अस्य हि निर्युऽभावादिति। अथ सदनूतनङ्गकप्रतिपादनार्थमाह-पियईत्या | क्तिचयोदयः पृथगेव प्रजूता प्रासीर , कालेन तव्यदि) प्रकृतिः प्रथमो भङ्गः, निषेधस्तु द्वितीयनङ्गः, एतौ द्वाव- घच्छेदे मुससूत्रमध्ये तल्लेखनं कृतं पदानुसारिणा बजास्वामिपि सद्भूती निरुपचरिती, एतद्भवाच्यस्य नमस्कारानम- नेति महानिशीथपक्षमाध्ययमे व्यवखितम् । प्रति। स्काररूपस्य वस्तुनः संपूर्णस्य सद्भावादिति । तुशब्दाप
तथा च तद्ग्रन्थःरिमावपि वा भनौ सर्वनिषेधवचने नोशब्दे सति सदूता- एवं तु जं पंचमंगलमहासुयकवंधस्स बक्खाणं, तं माया पबविति द्रष्टव्यम, तद्वाच्यस्यापि नमस्काराउनमस्काररूपस्य
घेणं अणंतगमपज्जवेहिं सुत्तस्स य पियजयाहिं णिज्मुत्तिभा. वस्तुनः संपूर्णस्य सद्भावादिति ॥ २६३८॥ अथैताश्चतुरोजान्नयनिरूपयन्नाह
सचुनीहिं जहेव अर्थतनाणदसणधरेहिं तित्थयरेहिं बक्खासम्वो वि नमोकारो, अनमोकारो य वंजणनयस्स ।
णियं, तहेव समासओ वक्खाणिजं तं मासि, अहऽन्नया
कालपरिहाणिदोसेणं ताो णिज्जुत्तिनासचुनीओ बुहो चउरूवो वि हु, सेसाणं सबजया वि॥२॥३॥
चिन्नाभो । ओ य वच्चंतेणं कामेणं समएणं महिलप्रहशन्दनयास्त्रयोऽपि शुरुत्वादखण्डं संपूर्ण देशप्रदेशरहितमेष वस्तु इच्वन्ति । शेषास्तु नैगमाऽऽदयो विशुरुत्वाद्देश
पत्ते पयाणसारी बइरसामी नाम दुवालसंगमुग्रहरे प्रदेशरूपमपि मन्यन्त इति । एवं च खिते व्यञ्जननयस्य त्रि- समुप्पन्ने । तेण य पंचमंगनमहामुयक्खंधस्स उघारी विधस्यापि शन्दनयस्य भङ्गकारूणामात्रेण प्रकृत्यकारनो- मूलसुत्तस्स मजके लिहियो । मलमुत्तं पुण मुत्तत्ताए गकारतदुलययोगाचतूरूपोऽपि नमस्कारो भूत्वा परिशिष्टः
पहरेहिं अत्थत्ताए अरिहंतेहिं जगवंतोहैं धम्मतित्यसर्वोऽपि नमस्कारोऽनमस्कारश्चेति द्विरूप एवावशिष्यते, प्रथमद्वितीयननवाच्य एवावतिष्ठते । तृतीयचतुर्थभनको तु
यरेहिं तिलोगपहिएहिं वीरजिणिदेहिं पनवियं ति एस - तन्मतेन शून्यावे, तहाच्यस्य देशस्य प्रदेशस्य चास- कृसंपयायो । महा० ५ । स्वादिति । शेषाणां तु नैगमाऽऽदिनयानां सर्वं चत्वारोऽपिन- (तद्विषयोपधानाध्ययनविधिश्च 'उबहाण' शन्दे हितीङ्गरूपा भेदाः सद्भूतार्था एव, तन्मतेन देशस्य प्रदेशस्य च भागे १.५० पृष्ठे बक्ता) सवादिति । तदेवमुक्ता चतुर्विधाऽपि प्ररूपणा, तद्भणने च जदुत्तविहाणेणं चेव पंचमंगनपभिइमुयनाणस्स वि उवगतं सप्रसङ्गं प्ररूपणाद्वारम् ॥ २६३६ ॥ विशे। मा० म०।। हाणं करेजा, से गं गोयमा! नो हीलिजा मुत्तं,नो हीमा० चू० । “णमो अरिहंताणं, णमो सिकाणं, णमो पाय- लिजा अत्यंणो हीलिज्जा मुत्तत्थोनए,सेणं नो आसारियाणं, णमो उबझायाणं, पमोबनीए लिवीए । " भ०
इज्जा तिकालभावी तित्ययरे, यो प्रासाइज्जा तिनोगसि११०१उ०।दशा० । (७) नमस्कारस्याऽऽर्षत्वम्
हरवासी वियरयमले सिके, णो प्रासाइजा प्रायरियये तु वदन्ति-नमस्कारपाठ एव नाऽऽर्षः, युक्तिरिक्तत्वात-सिद्धा- उवाकायसाहुणो, सुट्टयरं चेत्र जवेज्जा पिषधम्मे दधम्मे नामज्यस्त्वेिन पूर्वमहन्नमस्कारस्याञ्घटमानत्वात्प्राचार्याss. भत्तिजुत्ते, पसंतेषं भावेज्जा मुत्तत्थाणुरंजियमाणुससकादिना सर्वसाधवो न वन्दनीया इति तथास्थितपञ्चमपदानुप
संवेगमावन्नो, से एसणं ण लभेजा पुणो पुणो नववारगे पत्तेश्चेति । पापिष्ठतरास्तेऽप्यनाकर्णनीयबाचोजष्टव्यमुखाः । स्वकपोलकल्पिताऽऽशङ्कया व्यवस्थितसूत्रत्यागायोगात, शशकदा
गन्जवासाश्यं भणेगहा जंतणं ति। वरं गोयमा! जे णं शङ्कानिराशपूर्वमसक्किप्तविस्तृतस्य नमस्कारपाठस्य सितक- बाले जाव अविनायपुनपावाणं विसेसो, ताव से पंचमस्य नियुक्तिकरीच व्यवस्थापितत्वाच ।
मंगलस्स णं गायमा! गतेणं अउग्गे, तस्स पं पंचमंगलतदाह
महासुयक्खंधस्स एगमवि पालावगं ण दायव्वं, जो "न बि संखेवो न वित्थारो, संखेवो दुबिद सिर-साहूणं । । अणाभवंतरसमज्जियाऽसुहकम्मरासिदहणमिणं सभित्ता वित्थरोऽणेगविहो, पंचविहो न जुञ्जए तम्हा ॥ ३२.१॥ मरिहंताऽऽ नियमा, साह साहू उ तेसु भश्यया ।
णं न बाले सम्ममाराहेज्जा । बहुत्तं च जणइत्ता तस्स तम्हा पंचविहो बलु, हेउनिमित्तं हवा सिद्धो" ॥ ३३०२॥
केवलं धम्मकहाए गोयमा ! जत्ती समुप्पाइज्जा । तभो "पुवाणुपुम्वि न कमो, नेव य पच्चगणुपुन्विप सप्रने। नाकण पियधम्मं दधम्मं जत्तिजुत्वं, ताहे जावश्यं पच्चसिकाऽऽआ पढमा, बीयाप साहुणो आई" | ३२१०॥ क्खाणं निव्वादेउं समत्यो नव, तावइयं कारवेज्जइ, भरिदंतुवएसेणं, सिद्धा नजंति तेण परहाऽऽई।
राईभोयणं च सुविहतिविहचनबिहेणं वा जहासरीए नवि कोई परिसाए,पणमित्ता पणमए रनो॥३२१३॥विशे। इत्यादिना सामान्यतः सर्वसाधुनमस्करणेन च नास्था
पच्चक्खाविज्जा, गोयमा ! णं पणयालाए नमोकारसहिनविनयकरणाऽऽदिदृषणम् । अत पव-"सिसाण णमो किया याणं चउत्थं चनवीसाए परिसीहिं वारसहिं पुरिमहिं * एतदर्थस्त्वस्मिन्नेव शब्दे पाकेपधारे स्पष्टीभविष्यति। दसहिं अवहरि छहिं निधिइएहिं चउहिं एगहाणगेहिं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org