________________
(१९३७) णमोक्कार भनिधानराजेन्द्रः।
णमोकार तहा वि अञ्चतसुमहत्यासयं ति इमं महानिसीहसुयसंध | अरिहंति पूयसकारं सिद्धिगमणं च भरिडा, मरिहता तेण कसिणपषयणस्स परमसारभूयं परं तसं महत्थं तिक- बुति" ॥१॥ (मा०म०बि०) सघा१ अधि०३ प्रस्ता० । लिकण पषयणवच्चबत्तणेणं बहुभवसत्तोवयारयं च काउं
(६) वस्तुद्वारम्तहा य आयहियट्टयाए आयरियहरिभदेणं जं तस्थायरिसे
अथ यदुक्तम्-"वत्थु तरहंता, पंच भवे तेसिमो देक ।" दिटुं, तं सम्बसमतीए सोडिऊणं लिहिलं ति अम्नेहिं पिसिन- (२६५४) इति तदेतत्प्ररूपणायामसमर्थितायामन्तराले प्रागुपन्यसेणदिवायरवुवाश्जक्वसेणदेवगुत्तजसबद्धणखमासमण
स्तत्वात्सांन्यासिकं कृतमासीत् । तदानीं प्ररूपणायाः समधिसीसरविगुत्तनेमिचंदजिणदासगणिखवगसञ्चसिरिपमुहोहिं जु
तत्वाधयाऽवसराऽऽयातं वस्तुद्वारं विस्तरेण व्याचिस्यासुराहगप्पहाणसुयहरोहिं बहु मन्नियमिणं ति॥"(महा. ३०) अन्यत्र तु संप्रति वर्तमानाऽऽगमः, तत्र मध्ये न कुत्राऽप्येवं नवपदा
वत्थु अरहा पुजा, जोग्गा के जे नमोऽनिहाणस्स | अष्टसंपदादिप्रमाणो नवकार उको दृश्यते । यतो भगवत्यादा- संति गुणरासओ ते, पंचारुहयाऽऽऽजाईया ।। २०४॥ वेवं पञ्चपदान्युक्तानि-"नमो अरिहंताणं, नमो सिकाणं, न-1
वस्तु दनिकम, अहोः पूज्याः योग्या नमोऽभिधानस्य के ?, मो पायरियाणं, नमो उवज्झायाणं, णमो बंनीए लिवीए" इ.
इति पृष्टे गुरुराह-ये नमोऽभिधानस्य योग्यास्ते पश्च सन्तीति त्यादि । क्वचिदू-" नमो लोए सम्बसाहूर्ण" इति पाठ इति ।
संबन्धः। किंविशिष्टास्ते !, गुणराशयो गुणसमूहाः । पुनः किं तसिप्रत्याख्यानपारणाप्रस्तावे चूर्णावित्युक्तम्-" नमो अरि
प्रकाराः?.इत्याह-महदादिजातीया अहंदादिप्रकारा:-अर्हसि हताण ५ " नणित्वा पारयति । नवकारनियुक्तिचूर्णी स्वेवमु- काऽऽचार्योपाध्यायसाधय इत्यर्थः । तदेवमत्र वस्त्वई दादयो गु. कम-“ सो नमुक्कारो कमा पयाणि उचा, दस वा । तत्थ - णराशयः सन्ति, इतिगुणगुणिनोरभेद उक्तः ॥ २६४० ॥ प्पयाणि-नमो १ अरिहंत २सिक ३ श्रायरिय ४ उव.
अथ तयोर्नेदोपचारादिदमाहज्झाय ५ साहणं ६ ति। दश त्वेवम्-" अरिहंताणं नमो ३ सिद्धाणं ४" इत्यादि । यत्पुनर्नमस्कारनियुक्तावशीतिप
भेोवयारोवा, वसंति नाणाऽऽदओ गुणा जत्थ । दमाना विशतिगाथाः सन्ति । यथा-" अरिहंतनमुक्कारो, जीवं तं वत्थुमसाहारण-गुणानो पंचजाईयं ॥ २४१ ।। मोए नवसहस्साओ। " ( ३५७) इत्यादयस्ता नवकार- सुबोधा । नवरं "घटे रूपाऽऽदयः" इत्यादिष्विव गुणगुणिनो. माहात्म्यप्रतिपादका न पुनर्नवकाररूपं भवितुमर्हन्ति, बहु- जेंदोपचारादिदेवमुच्यते-वसन्ति ज्ञानाऽऽदयो गुणा यत्र तत्पपदखात तासाम, नवकारस्य तु नवपदाऽऽत्मकत्वात् । किश्च- प्रकारं वस्त्वस्तीति ॥ २५४१॥ सास्वपि गाथासु वर्षशतात् तद्वयाश्च पूर्वपूर्वतरप्रतिषु "हबर"
अथ तानेर विशेषेणाऽऽहइति पागे दृश्यते । श्रीमलयगिरिणाऽप्यावश्यकवृत्तिं कुर्व. ते अरिहंता सिफा-ऽऽयरिग्रोवज्कायसाहवो नेया । ता वृत्तिमध्ये ता गाथा " हवा " इति पाउत एव लिखि
जे गुणमयभाषाओ, गुणा व पुजा गुणत्थीणं ।।६।। ताः; पतनिश्चयार्थिना तवृत्तिनिरीक्षणीया; इति परमार्थ
ते पञ्चविधवस्तुरूपा महत्सिकाऽऽदयो क्षेयाः, ये ज्ञानाऽऽदि. झावा कदाग्रहाभिनिवेशाऽऽदिविलसितकल्पितमागमानुक्तं
गुणसमूहमयत्वान्मूर्तज्ञानाऽऽदिगुणा श्व गुणार्थिनां ज्ञानाऽऽ. "होई" इति मुक्त्वा साक्षात्परमागतसूत्रान्तर्गतं श्रीवजस्वामि
दिगुणाभिलाषिणां भव्य जीवानां पूज्या इति । तदत्राईदादीनां प्रभृतिदशपूर्वधराऽऽदिबहुश्रुतसंविग्नसुविहितव्याख्यातमाहतं
पूज्यत्वे " गुणमयत्वात्" इति हेतुरुक्तः ॥ २६४२॥ " हवा" त्ति पातोऽष्टिवर्णप्रमाणं परिपूर्ण नवकारसूत्रम.
अथवा हेत्वन्तरमप्याहभ्यतव्यम् । तचैवम्-"नमो अरिहंताणं १,नमो सिकाणं २, नमो
मोक्खत्थिणो व मो-क्खडेयमो दसणाऽऽदितियगं व । आयरियाणं ३, नमो नवज्झायाणं ४, नमो लोए सब्यसाहणं । एसो पंचनमुक्कारो ६, सव्वपावप्पणासणो ७ । मंगलाणं च
तो तेऽभिवंदणिज्जा,जद व मई हेयो कहते ॥२६४शा सम्वेसिं८, पदम हव मंगलं९"॥१॥ अस्य च व्याख्यानं यदेव 'यस्माद्वा मोक्तांर्थिनो व्यसत्त्वस्य मोक्षहेतवोऽर्डदादयः, त. श्रीवज्रस्वाम्यादिभिः छेदग्रन्थाऽऽदिमध्ये लिखितं, तदेव भक्तिब- | तस्तेअनिवन्दनीयाः पूज्याः,मोकहेतुत्वात, दर्शनाऽऽदित्रिकवदिहुमानातिशयतो विशेषतश्च जव्यसवोपकारकमिति दयते। ति। यदि वा-हवंतता परस्य मतिः स्यात्कथं न देतुना तथाहि-" से जयवं ! किमेयस्स अचितचितामणिकप्पनूय- ते मोक्षहेतवः ?, तदा तमपि हेतुं कथयामः । इति सप्तदश स्स णं पंचमंगलमहासुयक्खंधस्स सुत्तत्थं पमतं । तं जहा- गाथार्थः ॥२६४३३ जे णं एस पंचमंगलमहासुयक्खंधे से णं सयलागमंतरोववत्ती
यथा ते हेतवस्तथाऽऽह.. तिलतेल्लकमलमयरंदसम्बलोयपंचत्थिकायमिव जहत्थकिरि- मग्गो अविप्पणासो, आयारे विण यया सहायनं । याऽणुरावसयूयगुणकित्तणे जहिच्छिए य फलप्पलाहगे चेव
पंचविहनमोकारं, करेमि एएहि हेहिं ॥ २४ ॥ परमत्पुइवाए। सा य परमत्युई केसि कायवा? सम्बजगुत्तमाणं। सञ्चजगुत्तमुत्तमे व जे के यूए, जे केह भवंति, जे के
महतां नमस्कारार्दत्वे मार्गः सम्यग्दर्शनाऽऽदिलकणो देतुः, भविस्संति, ते सब्वे चेव अरिहंतादो चेव मोजमसि ।
यस्मादसौ तैः प्रदर्शितः, तस्माच्च मुक्तिः, ततश्च पारम्पर्येण ते य पंचहा-अरिहते १, सिद्धे२, पायरिए ३, उवज्काए४,
मुक्तिहेतुत्वात्पूज्यास्त इति । ( अविपणासो ति) सिका. साहूणो । तत्य एपसिं चेव गम्भस्थसम्भावो इमो। तं जहा- नां तु नमस्काराहत्वे अधिप्रणाशः शाश्वतत्वं देतुः । ससनरामरासुरस्स गं सम्बस्सेव जगस्स प्रहमहापाडिहेराइ. थाहि-तदविप्रणाशमवगम्य प्राणिनः संसारवैमुख्येन मोकाय पुयाइसोवलक्खियं अणनसरिसमचितमप्पमेयकेवलाहि- घटन्त इति । (आयारे ति) प्राचार्याणां तु नमस्काराईत्वे ट्ठियं पचरुत्तमत्तं । (महा०३०) “अरिहंति वंदणनम सणाणि प्राचार एव देतुः । तथाहि-तानाचारवत प्राचारख्यापकांच
४६०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org