________________
(१९३०) णमोकार अभिधानराजेन्द्रः ।
णमोकार यथा-स्वगुणानां रूपाऽऽदीनां देवदत्तस्य स्वामित्वम् । ततः विशेषत एव तं नमस्कारं ते शब्दाऽऽदयो बाह्यस्य जिनेन्डाऽऽदे. पूजके स्थितस्यापि नमस्कारस्य यदि पूज्यः स्वामी भवेत्, स्तत्प्रतिमाऽऽदेर्वा नाऽनुमन्यन्ते नेच्छन्ति,किं तु तदुपयोगवतो. तदा को दोषः १, इति प्रकृतम् ॥ २८८७ ॥
अन्तरङ्गस्यैव पूजकजीवस्य ते तमिच्छन्ति । ति त्रिंशदगाऋजुसूत्रः प्राऽऽह-तथाऽपि पूज्यस्य नमस्कार इति थार्थः ।। २०१२ ॥ गतं कस्येति प्ररूपणाद्वारम । न मन्यामहे । कुतः ?, इत्याह
अथ केनेति द्वारमाहएवं पि न सो पुज-स्स तप्फनाजावो परधणं व ।
नाणाऽऽवरणिज्जस्स य, दंसणमोहसा जो खोवसमो। जुत्तो फालावाओ, सधणं पिव पूजयंतस्स ॥श्नन्न।
जीवमजीवे भट्ठसु, भगेसु य होइ सव्वत्थ ।। नए३ || . पवमपि न स नमस्कारः पूज्यस्य युक्तः, तत्फलस्य स्वगीss. देरभावात्परधनवदिति । युक्तः पुनरसौ पूजकस्य, स्वर्गाऽऽदे।
ज्ञानाऽऽवरणीयस्येत्यनेन मतिश्रुतझानाऽऽवरणद्वयं गृह्यते, नमफलस्य सजावात, स्वधनवादति ॥ २८०० ॥
स्कारस्य मतिश्रुतज्ञानान्तर्गतत्वाद् ज्ञानस्य च सम्यक्त्वसहचपुनरपि नैगमाऽदिनयमतमाशझक्य
रितत्वादशनमोहनीयमप्याक्तिप्यते । ततो मतिश्रुतझानाऽऽधरऋजुसूत्रः परिहरन्नाह
णद्वयस्य, दर्शनमोहनीयस्य च कर्मणो यः क्षयोपशमः 'तेन
हेतुन नमस्कारो सभ्यते' इत्यध्याहारः । तस्य चाऽऽवर. नणु पुज्जस्सेव फलं, दीसइ पूया न पूजयंतस्स ।
णस्य द्विविधानि स्पर्फकानि जवन्ति-सर्वोपघातीनि, देशोप. नाणुवजीवित्तणमो,तं तस्स फलं जहा नभसो।श्न घातीनि च । तत्र सर्वेषु सर्वघातिषु हतेषु देशोपघातिनां ननु पूज्यस्यैव पूजासकणं फलं प्रत्यक्कतो दृश्यते,न तु पूजकस्य, च प्रतिसमयमनन्तैर्भागैर्विमुच्यमानः क्रमेण नमस्कारस्य ततः तत्फलाभावादित्यसिद्धो हेतुः । एवं नैगमाऽऽदिवादिना प्रथमं नमस्कारलकणमकर लभते । एवमेकैकवर्णप्राप्त्या प्रोक्ते ऋजुसूत्रः प्राऽऽह-न तत्तस्य पूज्यस्य पूजालवणं फलम, समस्तनमस्कारं प्राप्नोतीति । गतं केनेतिद्वारम् । अनुपजीवित्वात, यथा नभसः। शह यो यस्यानुपजीवी न तत्त.
अथ कस्मिन्नितिद्वारमानिधित्सुराह-[जीवमजीवे इत्यादि ] स्य फलं,यथा ननसो दह्यमानागुरुकर्पूराऽऽदिधूमपटनप्रसरत्सु
मकारोग्याकणिकः । नमस्कारस्य जीवगुणत्वाजीवः, ततो न. मनोगन्धाऽऽदिफसं न जवति,किं तु तदुपजीवकस्य देवदत्ताऽऽ
मस्कारवान् जीवो यदा गजेन्डाऽऽदो जीवेऽधिकरणे बर्तते देरेध, अनुपजीधी च पूजाया वीतरागः, अतो न तस्य तत्फलं
तदा जीवे नमस्कारोऽभिधीयते, यदा तु कटाऽऽद्यजीचे तदाकिंतु पूजकस्यैवेति ॥ २०१९॥
ऽजीवेऽसौ व्यपदिश्यते । यदा तु जीवाजीवोभयाऽऽत्मके नय दिफनत्थोऽयं, जुत्तो पुज्जस्स बोवगाराय।
वस्तुनि तदा जीवाजीवयोः । इत्येकबहुवचनाभ्यां प्रागुकिंतु परिणाममुद्धी, फलमिटुं सा य पूजयो।श्जए। तेष्वष्टसु भङ्गेषु सर्वत्रायं भवति ॥ इति नियुक्तिगाथासंपा. न च रटमेव प्रत्यकं पूजाऽऽदिकं फलमयः प्रयोजनं यस्याऽसौ
थेः॥ २०॥३॥ रएफलार्थोऽयं नमस्कर्तुः नमस्कारो युक्त, नापि च पूज्योपका. विस्तरार्थ त्वभिधित्सु ष्यकारः प्राऽऽहरायासौ, किं त्वनन्तरं परिणामविशुभिः फलभिष्टं नमस्कार
केणं ति णमोकारो, साहिज्जइ लब्भए व जणियम्मि । स्य, परम्पराफलं तु स्वर्गापवर्गाऽऽदि । सा च परिणामशुद्धिः, तच्च स्वर्गप्राप्त्यादिकं फलं पूजयतः पूजकस्वैव भवति,
कम्मक्खओवसमओ, किं कम्मं को खोवसमो? ॥जए|| न तु पूज्यस्येति । तस्मात्स नमस्कारस्तस्य नमस्कर्तुरेव,
केन हेतुना नमस्कारः साध्यते, लभ्यते चा?, इति नणिन नमस्कार्यस्येति ॥ २८६०॥
ते गुरुराह-कर्मक्षयोपशमतोऽसौ लभ्यते । विनेयः प्राह-कि__ ऋजुसूत्रनयप्रतिक्षाहेतुनाऽऽह
सत्कर्म, कश्च कयोपशमः ?, इति ॥ २८६४॥
तत्र कर्म तावदाहकत्तरहीणतणाओ, तग्गुणमो तप्फलोबजोगाओ। तस्स क्खोवसमओ, तज्जोगायो यसो तस्स २८७१
मासुयनाणाऽऽवरणं, सणमोहं च तदुवाईणि । कर्तुरेवाधीनत्वात् , तदधीनत्वं च तेनैव क्रियमाणत्वादि
तप्फडया दुविहा- सव्वदेसोवधाईणि ।। २७एए । ति । तथा तद्गुणत्वाद, ज्ञानशब्द क्रियारूपत्वन नमस्कारस्य सव्वेसु सम्बधाई-सु हएम देसोवघाइयाणं च । कर्तुर्गुणत्वादित्यर्थः । तथा--तस्य नमस्कारस्य यत् फलं भागेहिँ मुच्चमाणो, समए समए अणंतेहिं ॥श्नए६ ॥ स्वर्गादिकं तपभोगादिति । तथा-तस्प नमस्कारस्य य:
पढमं लह नकारं, एकेकं वन्नमेवमन्नं पि । कारण नूतः कर्मकयोपशमः, तस्व कर्तयेव सद्भावात् , कारणपरित्यागेन च कार्यस्यान्यत्रायोगादिति । तथा-तद्योगात्-त
कमसो विमुज्माणो, सहइ समत्तं नमोक्कारं ॥२०६७।। त्परिणामरूपत्वादिति । दृष्टान्तास्तु पश्चस्वपि हेतुषु स्वधनब
तिम्रोऽपि गतार्थाः, नवरं मतिज्ञानाऽऽवरणाऽऽदिस्पर्द्धकानि दित्यादयः स्वयमभ्यूह्या इति ।। २८५१ ।।
तीजमन्दमध्यमाऽऽदिभेदभिन्नरसविशेषरूपाणि स्थानान्तरादवअथ शब्दाऽऽदिनयत्रयमतेन स्वामित्वचिन्तामाह- सेयानीति ॥ २८४५ ॥ २८५६ ॥ १८ ॥ जं नाणं चेव नमो, सदाऽऽईणं न सदकिरियाओ।
यमुक्तम्-'कश्च क्षयोपशमः ? ' इति, तत्राऽऽहतेण विसेसण तयं, बज्मरस न तेऽणुमति ॥२६॥
खीणमुन्न सेसय-मुवसंतं भप खोवसमो । यद यस्माद् नमो नमस्कारःशब्दाऽऽदिनयमतेनोपयोगरूपं ज्ञान- उदयविधाय उवसमो,जा समुन्नस य विसुद्ध॥२८ मेव,न तु शब्दकिये,शुद्धत्वेन ज्ञानवादित्वात् तेषामिति भावः। तेन । पूर्वार्थमेवोत्तरार्द्धन व्याचष्टे-अनुदितस्योदयविधात उपशमः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org