________________
(१८२९) पामाकार अनिधानराजेन्डः।
णमोकार धिकरणभाजः सतो नमस्कारस्येत्यर्थः । किम , मत पाह
कुतः?, इत्याहस्वामित्वचिन्तेयं भएयते-'स जीवरूपो नमस्कारः किं नमस्का.
नाणं जीवाणऽन्न, तं कहमत्यंतरस्स पुजस्म ?। यस्य संबन्धी, नमस्कर्तुर्वा ?,' इत्येतदिह चिन्स्यत इति भावः ।
जीवस्म होन कहवा,पमिमाए जीवरहियाए? ॥२ ॥ पतच्च नैगमव्यवहारनयमतेन चिन्तितम् ॥ २८७७॥
(नाणमित्यादि ) यदि ज्ञान नमस्कारस्तदा गुणत्वेन तन्न अथ संग्रहनयमतेन चिन्तयन्नाह
मस्कर्तृजीवादनन्यदव्यतिरिक्तं वर्तते, तत्कथमान्तरस्य पू. सामसमेत्तगाही, सपरजिएयरविसेमनिरवेक्खो।
ज्यस्य नमस्कार्यस्याईदादेः संबन्धि वक्तुं युज्यते । यदि संगहनोऽजिमझाइ, तमिहेगस्साविसिट्ठस्स ॥७॥
वा-अघटमानकमप्यभ्युपगम्य बना-जीवस्य पूज्यस्यापि सं. सामान्यमात्रग्राही संग्रहनयोऽनिमन्यते तमिह नमस्कार,
बन्धि तद् भवत्, जीवरहितायास्त्वचेतनायाः प्रतिमायाः कय संबन्धितया कस्य ?, इत्याह-एकस्य । कयंतृतस्य?, अ.
वा केन प्रकार तद्भवेत् ?, तस्याः सर्दथा ज्ञानशून्यत्वेन विशिष्टस्य जीवाजीवविशेषणरहितस्यैकस्यैवाविशिष्टस्य स
कष्टतरं महासाहसमिदमित्यभिप्रायः ॥ २८८२॥ तामात्ररूपस्य संबन्धितया नमस्कारमसौ मन्यते, न तु |
एवं सदो किरिया, य सद्द-किरियावो जो धम्मो । द्वयोः, बहूनां चेत्यर्थः । अत्रोपपत्तिमाह-" सपरजिएयरविसेमनिरवेक्खो त्ति ।" स्वश्च परश्च स्वपरौ, स्वपरौ च ती
न य धम्मो दव्वंतर-संचारी तो न पुज्जस्स ।। २०३।। जीवौ च स्वपरजीवौ, तौ चेतरेऽजीवाश्च स्वपरजीवेतराः, एवं शब्दः क्रिया च यस्माच्छन्द क्रियावतो नमस्कर्तुधर्मः, तेषां विशेषा एकद्वियादयः, स्वपरजीवेतराश्च ते विशेषाश्च धर्मश्च न व्यान्तरसंचारी, ततो न पूज्यस्य नमस्कार्यस्य स्वपरजीवेतरविशेषाः, तन्निरपेको एतोऽसौ, ततस्तनिरपेक- नमस्कार इति ॥ २८८३॥ स्वात् सामान्यमात्रस्यैव संग्रहो नमस्कार मन्यत इति ॥१८७७॥ कुतः पुनर्धों यान्तरसंचारी न स्याद् ?, इत्याहएतदेव नावयति
एवं च कयविणासा-उकयागमेगत्तर्सकराऽऽया। जीवस्साऽजीवस्स व,सस्स परस्स व विसेसणेऽजिलो। अन्नस्स नमोकारे, दोसा बहवो पसजति ॥ २४ ॥ नय भेयमिच्छइ सया, स नमोसामसमेत्तस्स ॥२८७।। एवं धनेन पूजकेन कृते नमस्कारे, अन्यस्य पूज्यस्यान्युप. (जीवस्सेत्यादि ) जीवस्याऽजीवस्य वा स्वस्य परस्य वी गम्यमाने बहवो दोषाः प्रसजन्ति । के ?, इत्याद-कृतनाशाकृतानमस्कारस्यैत्यवं विशेषणे कर्तव्येऽनिन्नोऽभेदवानसौ एतेनें. 35गमैकत्वसङ्कराऽऽदयः । तत्र येन कृतस्तस्थानभ्युपगमात्कृदैनमस्कारं न विशेषयति, किं तु सामान्यमात्रग्राहित्वात् सा. तनाशा, येन च न कृतः पूज्यम, तत्स्वामित्वाभ्युपगमे ऽकृतामान्यमात्रस्यैव नमस्कारमसौ मन्यत इत्यर्थः । नवत्वेवं, किंतु उगमः । तथा-द्वयोरप्यन्निन्ननमस्कारधर्मकत्वादकत्वं, सङ्करो नमःशब्दरूपं नमस्कारं स्वस्वरूपेणाऽऽधाराऽऽदिनेदाद्भिन्नम- वा । आदिशब्दात्सहोत्पत्तिविनाशाऽऽदय इति ॥ २८८४ ॥ सौ मन्यते, अभिन्नं वा, इत्याशझ्याऽऽह-न च नमस्कार
नेगमाऽऽदिनयवादी पूर्वपक्कयन्नाहसामान्यमात्रस्याऽऽधाराऽऽदिभेदेऽपि सदा सर्वकाझं स संग्रह- जइ सामिभावो हो-ज पूयणिजस्स सो तॉ को दोसो। नयो भेदमिच्छति, सर्वतः सामान्यमात्रग्राहित्वादिति ॥२८७६॥
अत्यंतरचूयस्स वि, जह गावो देमदत्तस्प्त ॥२८॥ अथवा जीवस्य नमस्कार इति षष्ठया नेदनिर्देशं मूलतः
यदि पूजकादर्यान्तरभूतस्यापि पूजनीयस्य पूजके स्थितोऽ. संग्रहो न मन्यत एव, किमनया तस्य स्वामित्वचिन्तया ?, इति दर्शयन्नाह
पि स्वामिभावेन स नमस्कारो भवेत, तर्हि को दोषः स्यात् ?जीवो नमु त्ति तुल्ला-हिगरणयं वेइ न न स जीवस्स ।
धर्मस्य व्यान्तरे संचरणाभ्युपगमान्न कश्चिदित्यर्थः । यथा
ऽन्यत्र स्थितानामपि गवां देवदत्तः स्वामीति ॥२७॥ इच्छइ वाऽसुषयरो, तं जीवस्सेव नमस्स ॥२०॥
ऋजुसूत्र उत्तरमाह(जीवो इत्यादि) संग्रहः "जीवो नमस्कारः" इति तुल्याधिकरणतांसमानाधिकरणतामेव प्रवाति,न पुनरसौ जीवस्य नमस्कार
अस्सेदं ववएसो, हवेज दबम्मिन न गुणे जुत्तो। इति व्यधिकरणमिति, जीवनमस्काराऽऽद्यर्थानां सर्वेषामप्य
पमयस्स सुक्कभावो, जन्नइ न हि देवदत्तस्स ॥२८०६॥ दवादित्वादिति । किमयमेक व प्रकारस्तस्य, नेस्याह-(इ.
अन्यत्र स्थितेऽपि गवादिके व्ये, अन्यत्र स्थितस्यापि देवघर इत्यादि)च्चति वा शुरुतरः संग्रहनयस्तं नमस्कार संब
दत्ताऽऽदेरस्येदमिति स्वामित्वव्यपदेशो भवेयुज्यते, गुणे त्वयं न्धितया, कस्य ?, जीवस्यैव जीवप्तामान्यस्यैव, न पुनरन्यस्या- न्यायो न युक्तः, न हि पटस्य शुक्लनावः शुक्लगुणो देवदत्तस्य ऽऽधभहितस्य शेषसप्तभङ्गीगतस्थाजीवाऽऽदेरिति ।२०८०। भण्यते, सायकत्वाऽऽदिदोषप्रसङ्गादिति ॥ २०८६ ॥ अथ ऋजसूत्रमधिकृत्याऽऽह
पुनरपि परः प्राऽऽहउज्जुसुयमयं नाणं, सदो किरिया च जं नमोकारो। । ववएसानावम्मि वि, नणु सामित्तमणिवारियं चेव । होज न हि सन्बहा सो, जुत्तो तक्कत्तुरबस्स ॥२८॥ भन्नाधाराणं पि हु, सगुणाण वजोगभावामो॥२८॥
जुसूत्रनयस्येदं मतम्-यद्यस्माज्जानमुपयोगरूपं, शब्दो वा ननु गुणेष्वप्ययं न्यायो रश्यते एव; तथाहि-अन्याधाराणाम" नमोऽहंदून्यः " इत्यादिकः, क्रिया वा शिरोनमनाऽऽदिरूपा पि देवदत्तसंबन्धिपटाऽऽदिगतानामपि, शुक्लाऽऽदिगुणानामिति नमस्कारो नवेद्, इति प्रयी गतिः । ततो न हि नैव, स- शेषः । देवदत्तस्यैते शुक्लाऽऽदिगुणा इति बपदेशाभावेऽपि र्वथा सर्वैरपि प्रकारः, तत्कत्तारं विना ऽन्यस्य युक्तः स नम- ननु तस्य तत्स्वामित्वमनिवारितमेव । कुतः, इत्याह-जोगमास्कारः । तस्मान्नमस्कर्तृस्वामिक एबासौ युज्यते, न तु नम- वादिति, निजपटाऽऽदिगतशुक्लाऽऽदिगुणानां देवदत्तेन चुज्यस्कार्यस्वामिक इतीह भावार्थः ॥ २०७१ ॥
मानस्वादित्यर्थः । केषां यथा कस्य स्वामित्वम् ! इत्याह४५७ Jain Education International For Private & Personal Use Only
www.jainelibrary.org