________________
( १८२८ )
अभिधानराजेन्:
पामोकार
जीवो
तत्परिणत एव नमस्कारपरिणामपरिणत एव, यदा भवति तासी शब्दाऽनियमन नमस्कारोऽभिधीयते । शेषाणां तु नैगमाऽऽदिनयानामनुपयुक्तोऽपि नमस्कारो जीवो नमस्कार उच्यते । किं सर्वः ?, नेत्याह-लब्धिसहितस्तदावरणकर्मक्षयोपशमयुक्तः अथवा योग्यो प्रम्यशरीराऽऽदिको राज्यार्हकुमारराजवदिति ॥ २८६७ ॥
अथ कथं पुनर्नयमतेन नमस्कारस्यैकत्वमनेकत्वं च यम,
इत्याह
संगठनओ नमोका - रजाइसामन्नो सवा एनं । इच्छवषहारो पुण, एगमिगं बहू बहवो || २०६०। उज्जुसुयाऽऽई पुल, जेण सयं संपयं न वत्युं ति । पत्तेयं पत्तेयं, तेण नमोक्कारमिच्छंति ।। २८६ए ॥
सुगमे, नवरं व्यवहारयः पुनरेकं नमस्कारयन्तं जीयमेकं नमस्कारमिति बस्ती बनमस्कारानिच्छति, लोकव्यवहारपरत्वात् लोके
3
ति
यस्तु बहुत्वं नेच्छन्ति, वर्तमानसमयवर्तिनः स्वकीयस्यैव कस्य प्रत्येकं प्रत्येकमभ्युपगमादिति ॥ व्याख्यातं किमितिप्ररूपणाड्रारम् || २८६६ ॥। २८६६ ॥
अथ कस्येतिधारे " पुण्वपडिवरणओ य जीवाणं " (२०६२) इत्यादि व्याचिख्यासया प्राऽऽदपमिवज्जमाओ पुष, एगोऽगे व संग मोत्तुं । इट्टो सेसनयाणं, परिवन्ना नियमो ऽयेगे || २०७० || प्रतिपद्यमानको नमस्कारस्यैको उनके वा जीवा भक्तीययं पकः संग्रहन मुक्त्या शेषनयानामिह संमतः पूर्वतिपक्षास्तु नियमेनानेके तेषामिक्षा गतिचतुष्टयेवि पूर्व तिपन्नस्य सम्यग्दृष्टीनामसंख्येयानां सदैव खानात् । संग्रह - नयस्तु सर्वत्र नेतीति सर्जनमिति । तदेवं कस्य नमस्कारः ?', इति पृष्टे एकाने कजीवस्वामिको नमस्कार इति निर्णीतम् ॥ २८७० ॥
6
"
अथ जीवखामिके सत्यपि किं नमस्कार्यजीव स्वामिको नमस्कार, नमस्कीमा इति जिज्ञा सायां नयनियमादकस्स ति नमोकारो, पुज्जरस य संपयाणजाबाओ। नेगमववहारमयं, जह भिक्खा कस्स जइणोति ॥ २८७१ ॥ कस्य नमस्कार:- किस्वामिकोऽसी है, इति पृष्टे गुरुराद-मेग मध्यवदारमयमतमिदम-पूज्यस्य नमस्कार्यस्य नमस्कारा, न पुनस्तत्कर्तु कुतः संप्रदानभावतेन पूज्यश्वेव संप्रीय 1 ?; मानवलोकेऽपि वकारो भयन्तिकस्य मिका, 'बते' इति, न पुनस्तद्दातुः ॥ २८७१ ॥ देस्यन्तरेणापि नमस्कार्थस्यामिकत्वं नमस्कारस्यैती समर्थयतः । कथम् ?, इत्याह
जस्स व पनाओ, तत्पचयओ पमाऽऽयथम्य व । तनाव वा पदविणाणामिदा व ।। २०७२ || अथवा पूज्यश्व पर्यायो नमस्कार इति प्रति (सप्य वो पूज्ये पूज्योऽयमितिजनकत्वादिति हेतु घ
Jain Education International
पामोकार
sisseधम्म वत्ति) घटस्यात्मीयरूपाऽऽदिवदिति दृष्टान्तः, यथा-घटें घटप्रत्ययजनकत्वात्तद्रूपाऽऽदय स्तत्पर्याया इत्यर्थः । अथवा अस्यामेव प्रतिज्ञायां तदेवादिति हेतुः नमस्का रोत्पत्तिहेतुत्वादित्यर्थः । घटविज्ञानानिधानवदिति दृष्टान्तः । स्यमत्र भावना नमस्कार्येऽदादी रहे प्रत्यजन्तो विशिष् लासो नमस्कारकरणाभिप्राय उत्पद्यते, ततस्तन्नमस्कारस्य नमस्कार्यो हेतुः ततस्तद्धेतुज्ञावान्नमस्कार्यस्यैव पूज्यस्यैव पयो नमस्कारः यथा घटविषयविज्ञानानिधाने घटकत्वाद् घटपर्यायाविति ॥ २८१२ ॥
किञ्च युक्तयन्तरेणापि पूज्यस्वामिक एव नमस्कारः; कथम् ?, इत्याह
हवास करें तो चैव तस्म जं निचनावमाचएो। का तस्स नमोकारे, चिंता दासक्खरोवम्मे || २८७३ ॥ अथवा यद्यस्मात् स नमस्कारकर्ता नमस्कारं कुर्वाण एव तस्य नमस्कार्यस्याऽईदादेभृत्यभावं दासत्वमापन्नः; ततस्तस्य नमस्कारकर्तुर्नमस्कारे का चिन्ता ? - किं ममत्वम् 21 ननु नमस्कारस्ता दूरे तिष्ठतु तस्याऽऽत्मादिनामयः, पृज्यस्य नृत्यभावेन समर्पणाशिनमस्कारे चिन्ता न विधेया इत्याह- ( दासक्खरोवम्मे हि ) दाससंबन्धिना खरेणौपम्यमुपमानं ग्रस्य तस्मिंस्तथाभूते । इदमुक्तं जवति-" दासेण से खरो कीओ, दासो बी से खरो बी से "इति यायादासकल्पो नमस्कारकर्ता, खरकल्पस्तु नमस्कारः, द्वावप्ये तो नमस्कार्यवादादेरेव न पुनर्नमस्कारः किञ्चिदिति किं तस्य लिया है, इति तदेषं पूज्यस्यैव ममस्कार इति नैगमव्यवहारनयमतेन प्रतिष्ठित ॥ २६७३ ॥
पूज्यं च वस्तु द्विविधं - जीवरूपं जिनाऽऽदि, श्रजीवरूपं च तत्प्रतिमा5दि । अस्य च जीवाजीवपद्वयस्यैकवचनबहुवच नाभ्यामष्टो जङ्गा भवन्ति । तद्यथा - जीवस्य १, अजीवस्य २, जीवानाम् ३, अजीवानाम् ४, जीवस्याऽजीवस्य च ५, जीवस्वाजीवानां च ६, जीवानामजीवस्य च 9 जीवानामजीवानां च ८ । इमामेवाष्टङ्गीं सोदाहरणां जाष्यकारः प्राऽऽहजीवस्स सो भिणस्स अलीक्स्स निदिपमिमाए । जीवाण जई पिव, अजीवाणां तु परिमाणं ॥ २८७४ ॥ जीवाजीवरस य जइयो विस्स वेगभो समयं । जीवस्सामीण जइयो परिमाण चेगत्वं ॥ २८७५ || जीवाणमजीवस्स य, नइयां विवस्स गो समयं । जीवाणमजीवाण य, जईए परिमाण वेगत्यं ॥ २८७६ ॥ तिस्रोऽपि गतार्थाः || २०७४।२८७५२८७६ ॥
अत्र परमतमाशङ्क्य परिहरन्नादजीवो चि एमोकारो, नणु सम्बमयं कई पुणे नेप्रो ?। इह जीवस्सेव सो भइ सामित्तचितेयं ॥ २८७७॥
"
मनु " किं जीवोतपरी ” (२०६२) इत्यत्र पूर्व जीवो नमस्कार इति सर्वनयसंगतं समानाधिकरणमुक्तम् इद तु " जीवस्त्र सो निणस्स व " ( २८७४ ) इत्यादिषष्ठीनिदेशात्कथं भेदोऽभिधीयते ? अभोच्यते-- इत्यादि ) इहास्यामष्ट्रनङ्ग्भ्यां जीवस्यैव सतो नमस्कारस्य तथैव समाना
For Private & Personal Use Only
www.jainelibrary.org