________________
णमोकार
(१९३१) अभिधानराजेन्डः।
गामोकार
समुदीर्णस्योदितस्य पुनर्या विशुकिः कपणं, स कय इति शेषः। न य भेदमिच्छइ सया, नमोसामअमेत्तस्स ॥ २००४॥ कयेणोपलकित उपशमः क्षयोपशम इति समासः ॥२८॥
आधारस्य जीवाऽऽदिविशेषणे कर्तव्ये सामान्यचादित्वाय. अथ मतिश्रुताऽऽवरणष्यस्य, दर्शनमोहनीयस्य च क्षयो
स्मादजिन्नोऽभेदतत्परोऽसौ, तस्मादविशिष्टे आधारे नमपशम इह किमिति गृह्यते ?, इत्याह
स्कारं मन्यत इति न चाऽधाराऽऽदिनेदेन नमस्कारसामासो सुयनाणं मइमणु-गयं च तंजं च सम्मदिहिस्स। न्यमात्रस्यापि सदा दमिच्छत्यसौ, किं स्वभेदमेवेच्चति, तो तबाने जुगवं, मइसुयसम्मत्तलाभो ति ॥ एए॥ सामान्यवादित्वादेवेति ॥ २६०४॥ स नमस्कारस्तावत्स्वयं श्रुतज्ञानं, तच भुतज्ञानम् "मपु. अथवा-अन्योऽन्यत्र वर्तत ति व्यधिकरणं संग्रहो व्वं जेण सुयं" इत्यादिवचनान्मत्यनुगतं मतिपूर्वमेव भवति । मूलत एव नेच्छति, इच्छति चा कोऽप्यशुद्धएते च मतिश्रुते यस्मात्सम्यग्दृष्टरेव नवतः । ततस्तल्लाभे न.
तरो नमस्कारं जीव एव, नाजीवे, इत्येमस्कारलाभे, युगपत्समकालं, मतिश्रुतसम्यक्त्वानां क्षाभो भ.
तदर्शयन्नाहवतीति । अतो मतिश्रुतज्ञानाऽऽवरणीयद्वयस्य, दर्शनमोहनी- जीवो नमो ति तुझा-हिगरणयं वे न न स जीवम्मि । यस्य च वयोपशमोऽत्र गृह्यत इति ॥ २८९९॥ तदेवं व्याख्यातं
इच्छा वाऽमुदयरो, तं जीवे चेव नन्नम्मि ॥ २००५॥ केनेति द्वारम् । अथ कस्मिन्निति द्वारं व्याचिख्यासुराह
गतार्था ॥२६०५॥ कम्हि नमोकारोऽयं, बाहिरवत्युम्मि कत्तुराहारो।
अथ ऋजुत्रनयमतेनाऽऽधारचिन्तामाहनेगमववहारमयं, जीवादावट्ठभेयपि ॥२०॥
नज्जुमुयमयं नाणं, सद्दो किरिया च जं नमोकारो। जं सो जीवाणन्नो, तेण तो जत्थ सो वि तत्थेव । । होन्ज न हि सव्वहा सो,मो तदत्यंतरन्तो ।२।०६। एगम्मि अणेगेसु य, जीवाजीवोजएमुं च ॥ २०१॥ प्रागुक्तार्था, नवरं न खलु सर्वथाऽसौ नमस्कारः, तस्मात्क - कस्मिन् वस्तुन्याधारजूते नमस्कारोऽयं भवतीति विनयेन रन्तरतूतो मतः, किं तु कर्तर्यवाऽऽधारे नमस्कार इति पृष्टे गुरुराह-जैगमव्यवहारमतं ताबदिदम-अष्टभेदे पूर्वोक्तभ- भावः ॥ २६०६॥ ङ्गाष्टकनिर्दिथे नमस्कर्तृजीवस्याऽऽधारभूते जीवाऽऽदौ बाह्यव.
एतदेव समर्थयतिस्तुनि नमस्कारो जवतीति ॥ २६००॥ कस्मात्पुन मस्कर्तृजीवाऽऽधारे वस्तुन्ययं प्रवति ?,इत्याह-(जमित्यादि) यस्मादसौ
सगुणम्मि नमोकारो, तग्गुणो नीलया व पत्तम्मि । नमस्कारो नमस्कर्तृजीवादनन्यः,तेन तस्मात्तकोऽसौ नमस्क
इहरा गुणसंकरो, सव्वेगत्ताऽऽदो दोसा ॥२०७॥ तेजीचो यत्रैकस्मिन्-जीवे, अजीवे, उभयस्मिन् चा; अनेकेषु- स्वस्याऽऽत्मनो गुणी स्वगुणी, तस्मिन् स्वगुणिनि कसरि जीवेषु, अजीवेषु, उभयेषु वा भवति, सोऽपि नमस्कारः, तत्रैव नमस्कारः,नान्यत्रेति प्रतिज्ञा । तद्गुणत्वादिति हेतुः। पत्रे नीलस्थाद्, अन्यथा-अन्जेदायोगादिति ॥ २६०१ ॥
तावदिति दृष्टान्तः । विपर्यये बाधकमाह-इतरथा-अन्यगुणस्य एवमुक्त पूर्वापरविरोधमुद्भावयन्नाह
अन्यत्र गमने, गुणानां परस्परं साकर्याद, गुणिनां सर्वेषामपि नणु नेगमाऽऽश्चयणं, पुजस्स तो कहं न तत्थेव। साङ्ककत्वाऽऽदयो दोषा भवेयुरिति ॥२९०७॥ तस्स य न य तम्मि तो, धन्नं व नरस्स खेत्तम्मि ।।१०।
__ अत्र कश्चित्प्रेरयतिननु नैगमाऽऽदिवचनं पूर्वमेवं व्याख्यातम्-पूज्यस्य संबन्धी जिनाऽऽधारं पीच्चइनणु रिनसुत्तो जहा वसा खम्मि । तकोऽसौ नमस्कारः, तत्कथमसौ तत्रैव पूज्ये न प्रवति । दव्वं तत्याहिगयं, गुणगुणिसंबंधचिंतेयं ॥ २६०० ॥ सत्यम्-(तस्स यत्ति)तस्यैव पूज्यस्व नैगमाऽऽदिमतेन न. मस्कार इति मन्यामहे, न हि किञ्चिद्विस्मृतमिदम, केबलस्
ननु भिन्नाऽऽधारमपि भन्यस्यान्यमप्याधारमृजुसूत्र इच्छत्येव,य(न य तम्मि तोत्ति)तस्मिन्नेव पूज्ये तकोऽसौ नमस्कार
था-अनुयोगद्वारेषु वसतिदृष्टान्तमृजसूत्रमतनाभिदधता प्रोक्तइति न नियमः। न हि यद्यस्थ संबन्धि तस्य स एवाss.
म्-'क वसति जबान् ?' 'खे प्राकाशे घसामीति' । तत्कथमिह धारः, अन्यथाऽपि दर्शनात्, यथा-धान्यं जवति देवदत्ताऽऽदि
निभाऽऽधारता निषिभ्यते, शति । अत्रोत्तरमाह-(इव्वमित्यामरस्य संबन्धि, न च तत्तत्रैव, किं तु केत्रे आधारभूते त
दि) श्दमत्रहदयम्-द्रव्यं देवदत्ताऽऽदिकं व्यान्तरे आकाशे दिति ॥ २४०२॥
घर्तत इति मन्यत एव ऋजुसत्रः । इह तु गुण-गुणिसंबन्धसंग्रहमतेन नमस्कारस्याऽऽधारमाह
चिन्ता प्रस्तुता । ततोऽन्यगुणोऽन्यत्र वर्चत श्तीहासौ न मन्यत सामन्नमेत्तगाही, सपरजिएयरविसेसनिरवक्खो।
इति न कश्चिविरोथ इति ॥२६०८॥ संगहनोऽनिमन्नई, आहारे तमपिसिट्टम्मि ॥२०॥
एतदेव व्यक्तीकरोतिव्याख्या पूर्ववत्, नवरमविशिष्टे सामान्यमाने आधारे संग्रहस्तं
सो संमन्ना न गुणं, निययाहारं तया सयं इहरा। नमस्कारं मन्यत इति ॥२००३॥
को दोसो जदव्वं, हव्वेज दव्वंतराऽऽहारं ? ॥२६ ॥ एतदेव जावयति
गतार्था, नवरं निजादाधारादाधारान्तरमाश्रयो यस्य स तथा, जीवम्मि अजीवम्मि व,सम्मि परम्मि व क्सेिसणेऽजिनो।। तमेवंतं गुणं न संमन्यतेऽसाविति ।। २९०६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org