________________
(१७२४) अभिधानराजेन्द्रः ।
णमोकार
अथ परभवे समुत्पन्नस्य नमस्कारस्येहनवे स्वतः परतो बाअनुत्पन्नस्य तस्यान्निम्यचिलणाया उत्पतेः कारणं समुत्थानं भविष्यति । तदप्ययुक्तम् । कुतः ?, इत्याह
प्पज्जइ नाईयं, तक्किरिओवरमयो कघडो व्व । अहवा कयं पिकीर, कीरज निञ्चं को शिट्ठा १ । २८३३ । त्या वस्तीतमभिप्रेतम् देवंभूतं पूर्वभ बेऽतीतोत्पादकिय नमस्कारलक पास्तव भवे पुन रपि नोत्पद्यत इति प्रतिज्ञा । ( तक्किरिओवरमभो त्ति ) तस्य नमस्कारस्योत्पाद अदा किया तकिया, तस्था उपरमो वि रामः तत्कियोपरमः तस्मादिति देतुः कृतपदिति मतः । इह पस्योत्पतिक्रियोपरता तत्पुनरविनोत्पद्यते यथा पूर्वकृती घट उपरतोत्पचिकिय पूर्वभवोत्पत्रो नमस्कार इष्यते, तत श्भवे पुनरपि नोत्पद्यत इति ॥ अथवा मपि पुनः कियते वर्दि पुनः पुनर्नित्यमेव किवतामं पूकृत्वाविशेषात् तथाच सति कुतः करणक्रियाया निहा इति तदेवं च होत्पद्यते नासी पूर्वोत् इति सामर्थ्यादुक्तम् || २८३३ ॥
कृत
श्रथवा भवतु पूर्वोत्पन्नः, तथाऽपि मत्पक्कसिद्धिरिति दर्शयन्नाह
होउ व पुष्युपाओ, तह विन सो किवाणाभिन्नो । जेवा पुरा विसयं वा परओ वा होज से लाभो ।।२८ २४|| भवतु वा नमस्कारस्य पूर्वजन्मन्युत्पादः, तथाऽपि न स तदुत्पादो] सधियाचनाय मिश्रन लब्धिवाचनालय कारणद्वयव्यतिरेकेय समुत्यानज्ञवेन कारयेन नमस्कारो जन्यतइत्यर्थः । कुतः स्यादयेन यस्मात्पुरा परनवेऽपि ?, प्रष्टव्योऽसि त्वं स्वयं वा परतो वा (से) तस्य नमस्कारस्य लाभ इति वक्तव्यम् १ | यदि स्वयं, तर्हि लब्धिरेव तत्कारणम् । अथ परतः तर्हि वाचना तकेतुरिति न किमप्येतत्कार
यस्यतिरिकं समुत्यानाच कारणं पश्याम इति ॥२०३७॥ अथ " सेसनया किमिच्वंति " (२००७) इत्येतव्याधिक्यामुराहू
समयं न स जं गुरुकम्पा पायणार वि
पाव व तयावरण- क्खमोसमध्य जनोऽवस्सं | २०३५| शब्द समभिदेवंभूतनयानामेतन्मतम् पद्यात्कारणाद् गुरु कर्मा प्राणी गुरुभ्यः प्रवाचनायां सत्यामपि नमस्कारं न लभते, लघुकर्मा तु वाचनामन्तरेणाऽपि तदाचरण कर्मक्कयोपशमाद् यतोऽवश्यमेव नमस्कारं प्राप्नोति ॥ २८३५ ॥ तो देऊ लखि चिय, न वायणा जइ मक्खोवसमो । कारोचितम् विना सायमंतिनी दिट्टा । २०३६ । ( तो हेऊ लखि चिय चि) ततस्तस्माद्वाचनाया नमस्कारजनने व्यभिचारित्वादावरणमा - धिरेव तद्धेतुर्न वाचनेति । यदि तु ऋजुसूत्रः कथमप्येवं वाद अनुमतिकानाऽऽ राऽऽदि कर्मकयोपरामस्तत्कारणो बा चनाजन्यः, तथा च सति तत्कयोपशमजन्यस्य नमस्कारस्य पारम्यथैव वाचनापि कारणं भवति। अत्रो मतिकानाऽऽबरबाऽऽदिकर्मोपमे जन्मे था बाचनाउने
Jain Education International
णमोकार
कान्तिकी दशा, गुरुकर्मणां वाचनातोऽपि यथोयोपशमादशनादिति || २०३६ ॥
अथ कस्यापि तावद्वाचनातः कर्मक्षयोपशमो नवमनुपलभ्यते, तमाश्रित्य वाचना नमस्कारकारणं भविष्यति । तद्भ्ययुक्तम् । कुतः ?, इत्याद
जस्स वि स तमिचो तस्स वि तम्मचकारणं डोला । न नमोकारस्स तई, कम्यक्खओवसयसम्जस्स ।। २८३७।। यस्यापि जीवस्व समतिहानाऽध्वरा55दि कर्म स्वनिमित वाचनादेको श्यते तस्यापि सम्मकारणं वयोकक्कयोपशमनिमित्तं ( तर शि ) सा बाचना भवेत्, न तु नमस्कारस्य कारणं सा युज्यते । कथंभूतस्य ?, इस्बाहकर्मक्षयोपशमप्यस्यमुक्तं भवति एवममितिज्ञानवरयविक्रयोपशमादेवानन्तरं नमस्कार सत्तेतुवाच नातः, ततोऽसावेष तत्कारणं युज्यते, न तु वाचना, तस्वा यथोकक्षयोपशमजन करवेनाभ्यकारणत्वादिति ।। २८३७ ॥
पुनरपि परमतमाशक्य परिहरन्नाह
अह कारोबारि चि कारणं तेण कार सवं । पाय वजवत्युं को नियमो सदमेशम्मि १ ।। २०३८ || अह पचासमातरं कारणमेति तम्रो ल । परिवा न चेदेवं न बायकामे तनियमो ते ॥ २८२॥ अथ कारणस्य यथोक्तक्षयोपशमस्योपकारिणी वाचनेति, अतः कारणकारणत्वादसौ नमस्कारस्य कारणमिष्यते । अते-तेत्यादि) तेन हि प्रावेण सर्वमपि हितिश य्याऽऽसनाऽऽहार-वस्त्र- पात्राऽऽदिकं बाह्य वस्तु नमस्कारकारणस्य यथोक्तक्षयोपशमस्योपकारित्वात्परम्परया नमस्कारस्य कारणं प्राप्नोति । अतः को नाम वाचनालक्षणे शब्दमात्रे तत्कारणत्वनियमः १, इति ॥ २८३८ || अथ परम्परया सर्वस्य बाह्यवस्तुनो नमस्कारकारणोपकारित्वे सत्यपि यदेव प्रत्यासन्नतरं वाखनालक्षणं वस्तु तदेवाऽऽसन्नोपकारित्वान्नमस्कारस्य कारणमिष्यते। मनु तथाऽपि नमस्कार जनने तदेवैकान्तिकमि
तत कान्तिमानन्तर्ये यातिप्रस्थासमेत कारणं प्रतिपद्यस्व । न चेदेवं प्रतिपद्यसे, तर्हि न बाचनामाअस्य नमस्कारकारणत्वमभ्यरि
पि पूर्वोक्तनीत्या तत्कारणत्वमाप्तेः । तदेवं प्रथमनयत्रवस्य त्रिविधं कारणम, ऋजुसूत्रस्य द्विविधं शब्दनयास्तु नमस्कारकारणमिच्छन्तीति तम इति द्वात्रिंशुचार्थः ॥ २८३५ ॥ देषममितिमुत्पत्तिद्वारम् । (३) हानी निपद्वारमुच्यते तत्र नमस्कारस्य निक्षेपतुर्का नामनमस्कारः, खापनानमस्कारः, अव्यनमस्कारः, प्रावनमस्कारश्चेति । तत्रनामखापने क्षुषणे, समन्वशरीरव्यतिरिकद्रभ्यनमस्काराभि
।
धित्सया पुनराह - निहाऽऽ दब्व जावो वह नं कुल सम्पदिष्ठी नेवाश्यं पयं दव्जावसंकोपण पयत्यो । २०४० ॥ नमस्कारद्वतोरनेदोपचारामिवाऽऽद्रिश्यनमस्कार, मा.
For Private & Personal Use Only
www.jainelibrary.org