________________
मोक्कार
पर
उत्पद्यत इत्युत्पादयनिरिति प्रतिज्ञा, इन्द्रि बदिति । तथा प्रयत्नाज्जायत इति प्रयत्नजः, तद्भावः प्रयत्नजत्वं तस्मात्प्रयत्नजत्वात् । तथा पुफलेभ्यः संभूतेः । तथा ताल्वादिप्रत्यय भेदभेदित्वादुत्पादी शब्दः घटवदिति सर्वत्र रूष्टन्त्रम् । योत्पादी सविनाशित्वात् इति सिद्धमेवेति ॥२०२५|| तथा उत्पादन नमस्कारानमिष्टमिति प्रतिज्ञा निमित्तदिति हेतुजिनाऽऽदिविषयाञ्जायमानस्यादित्यर्थः । यथा कुम्भ इति दृष्टान्तः । न केवलं ज्ञानं तथा शब्दशिरोनमनाssदिका कार्यक्रिया, तेषां च ज्ञानाऽऽदीनां यो द्विकाssदिसंयोगो नित्यत्वेनानिमतः परम्य, एतत्सर्वमुत्पादि, निजनिजनिमित्ताज्जायमानत्वात्, यथा कुम्भः । ततो ज्ञानाऽऽद्यात्मको नमस्कार उत्पन्न इति सिद्धम् । तदेवं "सेसाणं उप्पो" (२००६) इति व्याख्यातम् ॥ २७२६ ॥
66
जस्को तिविदामि (२००६) इत्येतद्व्याचि
ख्यासुराह
( १८२३ ) अभिधान राजेन्द्रः ।
उप्पत्तिमोऽवस्सं निमिनमस्स उ णयत्तियं तिविद्धं । इच्छइ निमित्तमेत्तो, जमाहा नत्थि संनूई ||२८२७॥
यदि नामोत्पन्नो नमस्कारस्ततः किम् ? अत्रोच्यते- उत्पत्तिमता वस्तुनोऽपश्यं निमित्तम् अस्ति इति क्रियाद्वारः । तथा च सत्यस्य नमस्कारस्योत्पत्तिमत्वादबिशुरूमसंग्रद्व्यवहारलक्षणं प्रथमनयत्रिकं समुत्थान-वाचनालfoधस्वरूपं त्रिविधं निमित्तमिच्छति । कुतः १, इत्याह( पत्तो इत्यादि) यद्यस्माद्यतस्त्रिविधाद् निमित्तादन्यथाऽन्येन प्रकारेण नमस्कारस्य नास्ति संभूतिरुत्पत्तिरिति ॥ २८२७ ॥
7
तसमुत्थान निराह देहसमुत्या चिप देऊ भवपच्चयावहिस्सेव | पुष्प वि से, हभवभावो समुत्थाणं ॥ २८३८ ।। सम्म सङ्गतं वा उतिष्ठति जायतेऽस्मादिति समुत्यानम देव समुत्थानं तदेव तावद्धेतुर्निमितम्, 'से'
तस्य नमस्कारस्य । श्रह- यदाऽयमन्यभव एव स्वाऽऽबरणकयादुत्पन्नः स्यात्तदा कथमयं देहो हेतुः ?, इत्याशङ्कयाsse - ( पुव्युत्पन्नस्स वि से इहभवभावो समुत्थाणं ति ) प्राग्भवे उत्पन्नस्यापि नमस्कार स्येहभवनाब इहभवशरीरं समुत्थानं कारणं भवति, एतद्भावभावित्वान्तस्य । दृष्टान्तमाह - (भवपश्चयावहिस्लेव ति ) यथा हि भवप्रत्ययोऽवधिस्तीकराऽऽदिसंबन्धी प्रागुत्पन्नोऽप्येतद्भवशरीरमन्तरेण न भवति । ततश्चेदभवशरीरं तस्य समुत्थानमेत्रं नमस्कारस्यापीति । एतदुक्तं नवति यथा पूर्वोत्पन्ना अपि घटाssदबो दीपेनामिध्यते तथा पूर्वोत्पन्नोऽपि नमस्कार नवदेनाभिव्यज्यते इत्यस्त्री तस्य निमित्तं व्यपदिश्यत इति ॥ २८२ ॥ अत्र परमतमाशक्य परिहरन्नाहसयमुत्थाणं, सविरियमो वगारविमुहं ति । तदजुचं तदवत्थे, चुपके लदियो । २०२६ ॥ अन्ये सूरयः स्वकमुत्यानं त्यानं स्वर्यमित्याचचते। कुतः ?, इत्याह - ( सोबगारविमुहं ति ) अन्येनापान्तरालवर्तिना कारणान्तरेण कृत उपकारोऽन्योपकारः, तद्विमुखं निरपेक्षं यतोऽनन्तर कारणमित्वर्थ, तस्मादम्योपकारवि
Jain Education International
1
मोकार
मुखत्वादनम्वरकारणत्वरस्यची नमस्कारस्य समुत्थानं कार णमिति । पतनिरासार्थमाह (स) तीर्थमयुतम, नमस्कारानन्तरकारणतया व्यभिचारित्वात् । कुतः ?, इत्याह(तत्ये इत्यादि) यतस्तदवस्थेऽपि विद्यमाने वीर्ये कस्या पि लब्धोऽपि नमस्कारः स्वाऽऽवरणोदयात्पुनरपि व्ययते भ्रस्वति; च्युतोऽपि कदाचित् तदावरणक्षयोपशमात्पुनरपि लभ्यते । तत एवं तदवखेऽपि वीर्ये च्युतलब्धे नमस्कारे सति विज्ञायते - लब्धितो नान्यद्वीर्ये किमपि नमस्कारकारणमस्ति, व्यभिचारित्वात् । व्यभिचारित्वं च नमस्कारस्य तदवयस्यतिरेकानुविधावित्वात् वस्तु तस्याव्यभिचारि कारणम्, तदन्वयव्यतिरेकानुविधायित्वादिति ॥ २८२६ ॥ तदेवं समुत्थानं व्याख्याय वाचनालब्धिस्वरूपं व्याविख्यासुराद
परम सवणमद्दिगमो परोबएसोसि बायकाऽभिमया । लकीय तयाssवर ओवसमझो सर्व लाभो । २८३०|
,
परतो गुरुज्यो बच्चन तथा-अधिगमः, परोपदेशध, सा वाचनाऽभिधीयते । लब्धिस्तु का ?, इत्याह-परतो वाचनामन्तरेल नमस्कारस्य यः स्वयं लाजः । कुतः पुनर्या लब्धिः १, इत्याह तदाचरणक्षयोपशमात्- नमस्काराऽऽवरल कर्मकयोपशमादित्यर्थः । आइ- ननु तदावरणक्षयोपशम एव लब्धिरन्यत्र प्रसिद्धा, तत् कथमिह तत्कार्यभूतो नमस्कार लाभो लब्धित्वेमोच्यते, नमस्कारकारण स्वेद चिन्तयितुं त्वधोकाया एव च लब्धेर्नमस्कारकारणत्वात् ? । सत्यम्, किन्तु तकार्यभूतोऽपि नमस्कारलामो लब्धिरका, कारले कार्यो पचारादिति । तदविशुनैगमसंप्रदयवहारनयमन त्रिवि नमस्कारकारणं मन्तव्यमिति ॥ २८३० ॥
ऋषमतेन तु द्विविधमेव कारणमिति दर्शयचादउज्जुसुयणयमयमिणं, पुम्बुपास्त किं समुत्थाएं १ | अ संपमुप न वापशालकिन तं ॥। २०३१ ।। ऋजुनयस्येदं मम यदि पूर्वजोत्यत्रो नमस्कार दे हमवदेहलं समुत्थानं तस्य किं करोति नदि त्यभिप्रायः; उत्पन्नस्व कारणापेक्षायोगादिति । श्रथ साम्प्रतमिदभवे समुत्पद्यते नमस्कारः, तर्हि यस्तस्य कारणं तद्वाचनालब्धिभ्यां भिन्नं व्यतिरिक्कं न किञ्चित्पश्यामः; अत इदमेवं द्विविधं तस्य कारणमिति ॥ २८३१ ॥
इदमेव जावयन्नाह -
परओ सयं व लाजो, जइ परओ वायला सयं सकी । जं न परओ सयं ना, तो किमयं समुत्याएं १ ॥ २८३२९|| नमस्कारस्य हि सानो जायमानः परतोऽपि भवेत्, स्वयं वा ?, इति द्वयी गतिः, तत्र यदि परत इति पक्षः, तर्हि (वायणति) गुरूपदेशलक्षणा बाचनैव तत्र कारणम् । अथ स्वयमिति पक्क, तर्हि (लद्धि त्ति ) तदावर सक्कयोपशमलकखा लब्धिरेव तत्र कारणं, नापरम् । यच परतः स्वयं वा नोत्पद्यते, तत्खरविषाणकल्पमनस्त्वेवेत्यध्याहारः वस्तुन उत्पत्तौ यथोक्तप्रकारयस्यैव संभवाद, अनुत्पन्नस्य चास्तुत्वादिति तस्तस्थाद्वाचनालयामन्यरिक नाम समुत्थानं परस्ययं परतो चानुत्पन्नस्यावस्तुनः कारणं भवेदिति ? ॥ २८३२ ॥
For Private & Personal Use Only
www.jainelibrary.org