________________
(२०२५) णमोकार अभिधानराजेन्डः।
णमोकार पाच्यवाचकभावसंबन्धारिसर किलशम्दस्य नित्यत्वम् । न सताऽदिगुणवएवं जीवगुणा अपि नमस्काराऽऽदय उत्पादाहि स्वयमनित्यस्यानादिकालसंसिनित्यमेादिनिरर्थैः सह 3ऽदिधर्मका एव, गुणत्वात, पत्रधर्मवत, इत्यपि त्वदुक्तविपबाच्यवाचकजाबसंवन्धः सिद्भयतीति जावः । तर्हि घटाऽऽदि. रीतं ब्रुवतां को दोषः, न कश्चिदिति ॥२८२१॥ वाचकशब्दानां कथं नित्यत्वं सिम्पति,इति चेत् । उच्यते-में
किञ्चधादिवाचकशब्दानां नित्यत्वे सिद्ध तेषामपि तत्साध्यते तद्यथा
अवगाहारं च विणा, कुभोऽवगाहो ति तेण संजोगो ? नित्या घटाऽऽदिवाचकशब्दाः, शब्दत्वाद, मेर्वादिशब्दवदिति ।
उप्पाई सोऽवस्सं, गच्चुवगाराऽऽदो चेवं ।। २२॥ भत्रैव तृतीयहेतुमाह-(अणवत्थामो ति) अयं च विप
अवगाहारं बाबगाहकं जीव-परमागवादिकं विना विचार्यमाणः येये बाधक पव हेतुः।मूलहेतुसित्वत्थं व्यः-नित्याः सर्वेऽपि
कुतोऽन्योऽचमाह इति वक्तव्यम् ? | तेनावगाथेन नभसा सहाघटाऽऽदिवाचकाः शब्दाः, अनादिशाक्षात् तद्वाचकत्वेन तेष
वगाहकस्य जीवादे, तेन चावगाहकेन जीवाऽऽदिना स. सिद्धत्वाद, यह यदनादिकालखि तभित्थं हम, यथा चन्छा।
हाबगाह्यस्व नभसः संयोगोऽवगाह शाति चेत् । ननु यद्येवं, विमानाऽऽदया, अनादिकालसिद्धाश्च घटाऽऽदिवाचकशब्दाः,
जितमस्माभिः, यतोऽवश्यभुत्पाही असो, संयोगत्वात, बङ्गला. तस्मानित्या इति। ननु साङ्केतिका पत्र घटा दिवाचकशब्दास्त
ऽऽदिसंयोगवदिति । एवं गतेरुपकारो गत्युपकारः, स आदितोऽसिद्धममीषामनादिकालसिम्त्वमिति चेत् । तदयुक्तम् । स.
र्येषां स्थित्युपकाराऽऽदीनां ते गत्युपकाराऽऽदयो धर्मास्तिकेतस्थ कर्तमशक्यत्वात् । कृतः?, इत्याह-श्रनवख्याता, अन
कायाऽऽदिगुणाः, तेऽप्येवमेवोत्पादवन्तो कष्टव्याः, गुणत्वाद, वस्थाप्रसङ्गोऽत्र बाधकं प्रमाणमित्यर्थः । तथाहि-येन शब्देन
अवगाहणवदिति ॥२८२१॥ सङ्केतः क्रियते, तत्रापि सकेतकारक शब्दान्तरमपेक्वणीयम,
अपि च, आकाशपरमारवादिष्टान्ततो जवता नित्यत्वं तत्राप्यन्यत, पुनस्तत्राप्यपरमिति, एवमनवस्थाप्रसङ्गतोऽशक्य |
साध्यते, तचाऽऽकाशाऽऽदीनां नित्यत्वमा सक्केतकरणम् । अथ पर्यन्ते कश्चिदकृतसङ्केतोऽपि ध्वनिरिष्य
स्माकमसिरूम; कुतः, इत्यादते, तर्हि प्राक्तनामपि सर्वे ध्वनयोऽकृतसकेता, शब्दत्वात, पर्यन्तध्वनिवत, इत्यसाङ्केतिकत्वात्तिखं घटाऽऽदिवाचकशब्दा
न य पवनो भिन्नं, दवमिहेगंतो जो तो। नामनादिकाझसिकत्वमिति।
तन्नासम्मि कई वा, नहाऽऽदो सव्वहा निच्चा २०३३॥ चतुर्थ हेतुमाह-(संबंधनिश्चयानो सि) नित्यः शम्दः, उक्त
नच पर्यायाद् घटाऽऽदिसंबोगवर्णगन्धासकाशादायतो न्यायेन तस्य घटाऽऽविभिः सह वाच्यवाचकभावसंबन्धस्य
यस्माद,कव्यमेकान्ततो भिन्नम,किन्त्वाग्निसमपि तत्तमादिष्यते, नित्यत्वात; तस्यानित्यत्वे वाग्यवाचकभावसंबन्धनित्यत्वा
तेन तस्मात्कारणात,तना पर्यायविनाशे, कथं वा केन वा प्रकानुपपत्तेरिति । इत्थं च ज्ञानाऽऽदीनां नित्यत्वे सिके सिषोऽनु
रेण, नभःपरमाएबादः सर्वया नित्याः । कश्चिद्यदि नित्या त्पन्नस्तदात्मको नमस्कार इत्वाद्यनैगमाभिप्राय इति ॥२०१७।।
भवन्ति, तहिं भवन्तु । बसु सर्वथा निस्वत्वं, ततेषां न घटते, अथ शेषनया एतैरेव जीवामन्यत्वाऽदिहेतुनिनाऽऽदी
पर्यायविनाशेतपतबा तेषामपि बिनाशादिति भावः । तत ए.
कान्त मिस्वत्वे साध्ये नैसेषां रष्टान्तत्वं युक्तमिति ॥२८१३।। नामनित्यत्वं साधयन्तिजेणं चिय जीवाओ-ऽणनं तेणेव नाणमुप्पाइ।
बदुकम्-"दरिसरूपरस्थवानो" (२८१७) इत्यादि, तत्र
दुषणातिदेशमाहउप्पज्जइ जं जीवो, बहुहा देवाऽऽइजावेण ॥ २०१५ ॥ निश्चत्तसाहणाणि य, सहस्सासिफयाऽऽइट्ठाई। येनैव कारणेन जीवादनन्यदभिन्नं ज्ञानं, तेनैव तदुत्पद्यते,बद्य- संजरो वच्चाई, पक्खोदाहरणदोसा य ॥ श्श्व ॥ स्माद्, बहुधा जीवो देवाऽऽदिभावेनोत्पद्यते, तत्पादेवज्ञान
दर्शनपरार्थत्वाऽऽदीनि सदस्य नित्यत्वसाधनानि यानि - स्याप्युत्पादादिति ॥ २०१६ ॥
कानि,तानि न्यायमार्गानुसारिनिःस्वबमेवाभ्या यथासंभवमयदुक्तम्-"निच्चुग्घाडो य सुर"(२८१६) इति तत्राऽऽह- |
सिम्ताऽऽदिदोषानि वाव्यानि । तथाहि-दर्शनपरार्थत्वादिअविसिट्टऽक्खरभागो,मुत्तेऽनिहिनो न सम्मनाणं ति। त्यसिद्धो हेतुः, स्वावयोधार्थमपि क्वचिचन्दप्रयोगदर्शनात; कोऽवसरो तस्स झं, सम्मंनाणाहिगारम्मि ॥२८३०॥ तथाऽनैकान्तिकच, विपर्यये बाधकप्रमाणाभावात् । विरुको प्रकरस्य योऽनन्ततमो भागो नित्योडाटः श्रुतेऽभिहितः,
वा, प्रयोगानन्तरमेव विशरारुत्वदर्शनात; कृतकत्वाद्धा शब्देऽ. सोऽविशिष्ट एवं सम्यगमिथ्याविशेषरहित एवोक्तः,न तु सम्य
नित्यत्वस्यैव दर्शनात् । इत्यादिषणानि सर्वत्रान्यूह्य वक्तगज्ञानरूपः । ततः सम्यगानविचारेऽत्र प्रस्तुते कस्तस्याधि.
व्यानि । तथा-पक्षोदाहरणदोषाश्च वास्थाः, वयं तु साकान कारः। श्दमुक्तं भवति-यद्यविशिष्टज्ञानरूपोऽकरानन्तभागो
अमः, अन्धविस्तरभयात् । तत्र प्रत्यक्काऽऽदिवाधितःपक्षः, सा. नित्योदाटत्वेन नित्यः, तहिं नमस्काररूपस्व सम्यग्ज्ञानस्य
स्वसाधनधिकलमुदाहरणम् । इत्यादिदोषाः स्वयमेव द्रष्टव्या नित्यत्वे किमायातम?, मतो यत्किञ्चिदेतदिति ।। २८२०॥
इति ॥ १८२४॥
तदेवं नैगमोक्तं दुषयित्वा स्वपक्कसिध्यर्थ शेषनयाः प्राऽऽहु:यदुक्तम्-"महवा भरूवगुणओ नाणं नियं" (२०१७)
धणिरुप्पाई इंदिय-गज्त्ताओ पयत्तजत्ताओ। इत्यादि तत्राऽऽहअवगाहणाऽऽदओ नणु, गुणत्तमो चेव पत्तधम्म च । ।
• पुगलसंतूईओ, पच्चयभेए य याओ || २०२५॥ उप्पायाऽऽसहावा, तह जीवगुणा विको दोसो।११।।
उप्पाइ नागमिळं, निमित्तसन्नावो जहा कुंजो। नम्बवसाहनाऽऽदय उत्पादादिधर्भका एव,गुणत्वात, पत्रनी।
तह सहकायकिरिया,तस्संजोगो य जोऽनिमो।२०२६।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org